________________
९८६
व्यवहारकाण्डम् क्वर्यमा । अदुर्मङ्गलीः पतिलोकमा विश शं नो हे वधु श्वशुरादिषु त्वं सम्राज्ञी भव । देवृषु । भव द्विपदे शं चतुष्पदे ॥
देवरेष्वित्यर्थः।
ऋसा. प्रजापतिर्देवो नोऽस्माकं प्रजामा जनयतु । अर्यमा समंजन्तु विश्वे देवाः समापो हृदयानि नौ । चाजरसाय जरापर्यन्तं जीवनाय समनक्तु । संगमयतु। सं मातरिष्वा सं धाता समु देष्टी दधातु नौ ॥ सा त्वमदुर्मङ्गलीर्दुमङ्गलरहिता सुमङ्गली। यद्वा । या विश्वे देवाः सर्वे देवा नौ हृदयानि मानसानि सममङ्गलाचारान् दूषयति सा दुर्मङ्गली। ततोऽन्यादुर्मङ्गली। जन्तु । सम्यगञ्जन्तु । अपगतदुःखादिक्लेशानि कृत्वा तादृशी सती पतिलोकं पतिसमीपमा विश । प्राप्नुहि । लौकिकवैदिकविषयेषु प्रकाशयुक्तानि कुर्वन्त्वित्यर्थः । नोऽस्माकं द्विपदे शं भव । तथा च शं चतुष्पदे भव। आपश्च समंजन्तु । तथा मातरिष्वा नौ हृदयानि सं
ऋसा. दधातु । आवयोर्बुद्धी: परस्परानुकूलाः करोत्वित्यर्थः । अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः धाता च सं दधातु । देष्ट्री दात्री फलानाम् । सरस्वतीसुवर्चाः । वीरसूर्देवकामा स्योना शं नो भव त्यर्थः । सा च सं दधातु । संधानं करोतु। ऋसा. द्विपदे शं चतुष्पदे ॥
पतिपत्नीसंबन्धः । दम्पत्योः संभोगः। हे वधु त्वमघोरचक्षः क्रोधादभयंकरचक्षुरेधि । भव । ने मत्स्त्री सुभसत्तरा न सुयाश्रुतरा भुवत् ।। तथापतिघ्नी भव । तथा पशुभ्यः शिवा हितकरी न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वभव सुमनाः सुवर्चाश्च भव । वीरसूः पुत्राणामेव प्रस
स्मादिन्द्र उत्तरः॥ वित्री देवकामा स्योना सुखकरा च भव । ऋसा. मन्मत्तोऽन्या स्त्री नारी सुभसत्तरातिशयेन सुभगा ईमां त्वमिन्द्र मीढ़ः सुपुत्रां सुभगां कृणु। न भुवत् । न भवति। नास्तीत्यर्थः। किंच मत्तोऽन्या हामा पचानादि पतिमेकाहां कधि स्त्री सुयाश्रुतरातिशयेन सुसुखातिशयेन सुपुत्रा वा न
हे इन्द्र त्वमिमां वधं सुपुत्रां सुभगां च कृणु। कृधि। भवति । तथा च मन्त्रान्तरम् । ददाति मह्यं यादरी अस्यां वध्वां दश पुत्राना धेहि । पतिमेकादशं कृधि । दश याशूनां भोज्या शता । (ऋसं. १११२६।६) इति । किंच पुत्राः पतिरेकादशो यथा स्यात्तथा कृधि । कृणु । ऋसा. मन्मत्तोऽन्या प्रतिच्यवीयसी पुमांस प्रति शरीरस्यात्यन्तं पत्न्याः गृहे आधिपत्यम्
च्यावयित्री नास्ति। किंच मत्तोऽन्या स्त्री सक्थ्युद्यमीयसी सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्वां भव।
संभोगेऽत्यन्तमुत्क्षेप्त्री नास्ति । न मत्तोऽन्या काचिदपि 'ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृष ।
नारी मैथुनेऽनुगुणं सक्थ्युद्यच्छतीत्यर्थः । मम पतिरिन्द्रो विश्वस्मादुत्तरः । उत्कृष्टः।
ऋसा. २।१३।२३; असं.१४।२।४० आ नः (आवां); सामबा. १।२।१८; आपश्री.१४।२८।४; माश्री.१।६।४।२१; आश्रौ.
उँवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति । । २।८९; आपगृ.३।८।१०; शागृ.१।६।६; वृहास्मृ.८1७०.
भसन्मे अम्ब सक्थि मे शिरो मे वीव हृष्यति (१) ऋसं.१०८५।४४; असं.१४।२।१७; सामना.
.. विश्वस्मादिन्द्र उत्तरः ।। १।२।१७; गोगृ.२।२।१६ पागृ.१।४।१६; आपगृ.२।४।४; । एवमिन्द्राण्या शप्तो वृषाकपिब्रवीति । उवे इति हिगृ.१।२०।२; मागृ.१।१०।६, शागृ.१।१६।५; कौसू. संबोधनार्थो निपातः । हे अम्ब मातः सुलाभिके शोभन७७।२२.
लाभे त्वया यथैव येन प्रकारेणैवोक्तं तथैव तदङ्ग क्षिप्रं (२) ऋसं.१०८५।४५, सामबा.१।२।१९; आपगृ. २१५।२; हिगृ.१।२०।२; ऋग्वि.३।२२।४.
(१) ऋसं.१०८५/४७; सामबा.१।२।१५, आगृ.१॥ (३) सं.१०८५।४६; असं.१४।१।४४ (सम्राश्येधि । ८९; शागृ.१।१२।५; पागृ.१।४।१४; आपगृ.३।८।१०; श्वशुरेषु सम्राझ्युत देवृषु । ननान्दुः सम्राइयेधि सम्राझ्युत गोगृ.२।२।१५) खागृ.१।३।३०. श्वश्वाः ॥); सामना.१।२।२०; शागृ.१।१३।१; आपगृ. (२) ऋसं.१०।८६।६; असं.२०।१२६।६. २५।२२ ऋग्वि .३।२३।१.
(३) सं.१०८६।७; असं.२०।१२६७.