________________
९८४
व्यवहारकाण्डम्
शामुल्यम् । शामल मित्यर्थः। शमलं शारीरं मलम्। मतीताम् । अतिगच्छताम् । अरातयोऽदातारः शत्रवोऽप शरीरावच्छन्नस्य मलस्य धारकं वस्त्रं परा देहि। द्रान्तु । अपगच्छन्तु ।। _ ऋसा. परात्यज । धृतप्रायश्चित्तार्थ ब्रह्मभ्यो ब्राह्मणेभ्यो सुमङ्गलीरियं वधूरिमा समेत पश्यत । वसु धनं वि भज। प्रयच्छेत्यर्थः । किमर्थ वधूवासः- सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥ परित्याग इति चेत् उच्यते । एषा कृत्या इयं वधूः सुमङ्गली: शोभनमङ्गला । अत इमां पद्वती पादवती सती जाया भूत्वी भूत्वा सर्व आशीःकर्तारः समेत । संगच्छत । तां पश्यत च । पतिं विशते । कृत्यारूपवास:प्रवेशात् कृत्या जाया तां संगताश्च दष्ट्वास्या ऊढायै सौभाग्यं दत्त्वाय भूत्वा विशत इत्युपचर्यते । अतस्तत्परित्यागे कृत्यैव
दत्त्वाथास्तम् । गृहनामैतत् । स्वस्वसंबन्धिनं वि त्यक्ता भवतीत्यर्थः । यदि वधूवासः स्वयं निधत्ते तदैवं परेतन । विविधं परागच्छत ।
ऋसा. भवतीति वधूवासःसंस्पर्शनं निन्दायुक्तम् । ऋसा.
वधूवस्त्रदोषः अश्रीरा तनूभवति रुशती पापयामुया। तष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे । पतिर्यद्वध्वो वाससा स्वमङ्गमभिधित्सते ॥ सूर्या यो ब्रह्मा विद्यात्स इद्वाधूयमहति ।।
अत्रापि वधूवासःसंस्पर्श निन्दोच्यते । तनूर्वरस्य अनयापि वधूवस्त्रपरित्यागः प्रतिपाद्यते । एतद्वस्त्रं संबन्धिन्यश्रीराश्रीका भवति । कथं स्यादिति उच्यते। तृष्टं दाहजनकम् । तथैतत्कटुकम् । तथापाष्ठवत् ।' रुशती। रुशदिति वर्णनाम। दीप्तयामुयानया पापरूपया अपाष्ठमपस्थितमृजीषम् । तद्वत् । तथा विषवत् । कृत्यया युक्ता चेत्तनूः । तदेवाह । पतिर्यद्यदि वध्वो नैतद्वस्त्रमत्तवे । अत्तव्यम् । अनुपयोग्यम् । यो ब्रह्मा वाससा स्वमङ्गम भिधित्सते परिधातुमिच्छति । ऋसा. ब्राह्मणः सूर्यामिदानी प्रस्तुतां देवीं विद्यात् सम्यग्जा
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु । नीयात् स इत्स एव वाधूथं वधूवस्त्रमर्हति । ऋसा. पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः॥ आशसनं विशसनमथो अधिविकर्तनम् । . वध्वश्चन्द्रं हिरण्यरूपं वहतुं ये यक्ष्मा व्याधयोऽनु सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ।। यन्ति प्राप्नुवन्ति जनादस्मद्विरोधिनः सकाशात् । यद्वा। आशसनं तूषांधानम् । तच्चान्यवर्ण भवति । जनाद्यमाख्यात् । तान्पुनर्नयन्तु प्रापयन्तु यशिया यज्ञार्हा विशसनं शिरसि निधीयमानम् । तादृशं दशान्ते देवा इन्द्रादयः । यत आगता यस्मात्ते यक्ष्मा आगताः निधीयमानमधिविकर्तनं यत्रिधा वासो विकृन्तन्ति । तत्र तान्नयन्तु ।
___ऋसा. तान्याशसनादीनि वासांस्यवस्थितानि सूर्याया स्माणि मां विदन्परिपन्थिनो य आसीदन्ति दम्पती। भवन्ति । तानि पश्य। एवंभूतान्याशसनादीनि पुरा सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः ।। सूर्यास्वशरीरे स्थितान्यमङ्गलानि वासांसि विधत्ते ।
परिपन्थिनः पर्यवस्थातारः शत्रवो मा विदन् मा प्राप- तामि रूपाणि सूर्या विद्ब्रह्मा तु ब्राह्मण एव तस्माद्वाससः यन् ये परिपन्थिनो दम्पती आसीदन्ति अभिगच्छन्ति। सकाशाच्छुन्धति । अपनयति ।
ऋसा. सुगेमिः सुगैर्मागैर्दुर्ग दुःखेन गन्तुं शक्यं दुर्गमं देश
(१) असं.१०८५।३०; असं.१४।१।२७ अश्रीरा (१) ऋसं.१०।८५।३३; असं.१४।२।२८; सामना.१।२। (अश्लीला); आपगृ.३।९।११..
| १४; आगृ.१।८।७; गोगृ.२।२।१४; पागृ.१८९; आपगृ. (२) असं.१०।८५।३१ असं.१४।२।१०; आपगृ. २।६।११; हिगृ.१।१९।४ मागृ.१।१२।१; कोसू.७ ॥१०. २।५।२४; शागृ.१।१५।१५.
(२) सं.१०८ ५।३४; असं १४।१।२९; आपगृ. (३) सं.१०८५।३२; असं.१२।१।३२:१४।१।११, १।१७।९ तृष्ट (कर). सामना.१।३।१२, आगृ.१।८।६, शागृ.१।१५।१४; गोगृ. (३) ऋसं.१०८५।३५, असं.१४।१।२८ भापग. २।४।२; आपगृ.२।५।२४; कोसू.७७३.
। ३।९।११.