________________
९८२
व्यवहारकाण्डम्
ध्यानाः सुकर्माणो वा देवा ब्रह्माजनयन् । उदपादयन् ।
पतिपत्नीसंबन्धः । गृहनेत्री स्त्री। किं तब्रह्मेति तदाह । वास्तोष्यति यज्ञवास्तुस्वामिनं व्रतपां उदीर्वातः पतिवती ह्येषा विश्वावसं नमसा व्रतस्य कर्मणो रक्षःप्रभृतिभ्यः पालकं निरतक्षन् । गीर्भिरी। अन्यामिच्छ पितृषदं व्यक्तांस ते समुदपादयन् । यज्ञवास्तुस्वामित्वं दत्त्वा कर्मरक्षकत्वेन भागो जनुषा तस्य विद्धि ॥ निर्मितवन्त इत्यर्थः।
ऋसा. आभिर्नृणां विवाहः स्तूयते । हे विश्वावसो अतः राक्षसविवाहः । अष्टपुत्रा सुभगा।
स्थानात्कन्यासमीपादुदीर्ध्व । उत्तिष्ठ । एषा कन्या पतिकैमधुवं विमदायोहथुर्युवम् ।
वती हि संजाता । अत उदीचेति वातःशब्दो कमधुवं कामस्य दीपनी वेनपुत्रीं जायां विमदाय- योज्यः। विश्वावसुमेतन्नामानं गन्धर्व नमसा नमस्कारेण प्रये युवमूहथुः । प्रापयथः।
ऋसा. गीर्भिः स्तुतिभिश्चेळे । स्तौमि । तये॒नां विहाय कां अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि। स्वीकरोमीति यदि षे तह्यन्यां पितृषदं पितृकुले स्थितां देवाँ उप प्रैत्सप्तभिः परा मार्ताण्डमास्यत् ॥ व्यक्तामनूढेति परिस्फुटां विगताञ्जनां वा । स्तनोद्गमा
अष्टौ पुत्रासः पुत्रा मित्रादयोऽदितेर्भवन्ति येऽदिते. दिराहित्येनाप्रौढामित्यर्थः । स तादृशः पदार्थस्ते तव स्तन्वः परि शरीराजाता उत्पन्नाः । अदितेरष्टौ पुत्रा भागः कल्पितः । तस्य तं भागं विद्धि जानीहि जनुषा अध्वर्युब्राह्मणे परिगणिताः । तथा हि । ताननुक्रमिष्यामो जन्मना । लभस्वेत्यर्थः।
ऋसा. मित्रश्च वरुणश्च धाता चार्यमा चांशश्च भगश्च विव- उदीवातो विश्वावसो नमसेळामहे त्वा । स्वानादित्यश्चेति । तथा तत्रैव प्रदेशान्तरेऽदितिं प्रस्तु । अन्यामिच्छ प्रफव्य सं जायां पत्या सृज ।। त्याम्नातम् । तस्या उच्छेषणमददुस्तत्प्राभात् सा रेतोऽ. । अतोऽस्माच्छयनाद्धे विश्वावसो कन्यास्वामिन्गन्धर्व धत्त तस्यै चत्वार आदित्या अजायन्त सा द्वितीय. उदीर्घ । उद्गच्छ । विश्वावसुर्नाम गन्धर्वः कन्यानाममपचदित्यष्टानामादित्यानामुत्पत्तिर्वर्णिता (सं.६५। धिपतिर्यतः । लभामि तेन कन्यामिति हि मन्त्रः। स ६।१)। सादितिः सप्तभिः पुत्रैर्देवानुप प्रेत् । उपागच्छन् । तादृश देव त्वां नमसा नमस्कारेणेळामहे । स्तुमः ।। अष्टमं पुत्रं मार्ताण्डं सूर्य परास्यत् । उपरि प्राक्षिप- स त्वमन्यां प्रफव्य बृहन्नितम्बां कन्यामिच्छ । जायां दित्यर्थः। ऋसा. मां पत्या सह पुनः सं सुज ।
ऋसा. कन्या याचनीया
अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यदयातं शुभस्पती वरेयं सूर्यामुप। यन्ति नो वरेयम् । समयमा सं भगो नो कैकं चक्रं वामासीक देष्टाय तस्थथः ।। निनीयात्सं जास्पत्यं सुयममस्तु देवाः। - हे शुभस्पती उदकस्य स्वामिनौ यद्यावयातं अग- हे देवाः पन्थाः पन्थानो मार्गा अनृक्षराः । ऋक्षरः च्छतम् । के प्रति । वरेयं वरणीयायाः सूर्यायाः संब- कण्टक उच्यते । कण्टकरहिता ऋजवोऽकुटिलाश्च सन्तु धिन वाचितव्यं वा । सवितारमित्यर्थः । किमर्थम् । | येभिः पथिभिनॊऽस्माकं सखायो वरप्रेपिता वरेयं वरैसूर्यामुप गन्तुम् । वां भवतोः संप्रति दृश्यमानमिदमेकं | र्याचितव्यं पितरं प्रति यन्ति गच्छन्ति ते पन्था इति । चक्र कासीत्पुरा । क वां युवां देवाय दानाय प्रवृत्ती | किंचार्यमा देवो नोऽस्मान् सं निनीयात् । सम्यक् प्रापयेत् । तस्थथुरित्यश्विनोर्निवासं पृच्छति ।
ऋसा.
(१) सं.१०८५।२१ आपगृ.३।८।१०शागृ.१।१९।
१७ शाश्री.१६।१३।१३. (१) सं.१०।६५।१२.
(२) ऋसं.१०८५।२२; शाश्री.१६।१३।१३, आपगृ. (२) सं.१०७२।८; मैसं.४।६।९; शबा.३।१।३।२; | ३८१०. तामा.२४।१२।६तैआ.१।१३।२.
(३) ऋसं.१०४५।२३, असं.१४।१।३४, आपगृ. (३) ऋसं.१०।८५।१५; असं.१४।१।१५.
२।४।२; शागृ.१।६।१७ कोसू.७५।१२:७७१३.