________________
स्त्रीपुंधर्माः
९८१ आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु | यथा स्वांशेन भगवान्रुद्रः प्रजापतिर्वास्तोष्पतिं रुद्रकामा अयंसत । अभूतं गोपा मिथुना शुभस्पती मसृजत् तदेतदादिभिस्तिसृभिर्वदति । यस्य प्रजापतेरि. प्रिया अर्यम्णो दुर्या अशीमहि ॥ ष्णदेषणवद्वीरकर्मम् । लिङ्गव्यत्ययः । वीरकर्म । रेत
हे वाजिनीवसू अन्नधनौ शुभस्पती उदकस्य इत्यर्थः । येन रेतसोत्पन्ना वीरा भवन्ति ताहनेतः प्रथिष्ट स्वामिनी हे अश्विनाश्विनौ मिथुना मिथुनौ परस्परं प्रथितमासीत् तद्रेतोऽनुष्ठितं प्रजापतिनापत्यार्थ निषिक्तं सहितौ वां युवां सुमतिरागन् आगच्छतु । हृत्स्वस्म- नयों नरेभ्यो हितो यद्वा नेतृभ्यो देवेभ्यो हितो रुद्रोऽदीयेषु हृदयेषु कामा अभिलाषा न्ययंसत । नियम्य- पौहत् । अपोहति । तदेवाह । पुनस्तद्रेत आ वृहति । न्ताम् । किञ्च युवां गोपा मम गोपयितारावभूतम् । सर्वत उत्खिदति । उद्गमयति पुरुषाकारेण स्वयमुत्पन्नः भवतम् । अपि च प्रियाः सत्यो वयमर्यम्णः पत्युदंर्या- सन् । कीदृशं रेतः । यद्रेतः कनायाः कान्ताया दुहितुः न्गृहानशीमहि । प्राप्नुयाम। . ऋसा. स्वपुत्र्याः। तस्यामित्यर्थः । तत्र प्रजापतिनानुभृतमाः
तो मन्दसाना मनुषो दुरोण आ धत्तं रयिं आसीत् । कीदृशो रुद्रः । अनर्वान्यस्मिन्नप्रत्य॒तः । सहवीरं वचस्यवे । कृतं 'सूप्रपाणं शुभस्पती प्रजापतिवं स्वां दुहितरमभ्यध्या
प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुस्थाणुं पथेष्ठामप दुर्मतिं हतम् ॥
रुषसमित्यन्ये । इति ब्राह्मणम् ।
ऋसा. हे अश्विनौ मन्दसाना मन्दसानौ ता तौ युवां मध्या यत्कर्वमभवदभीके कामं कृण्वाने पितरि मनुषो मनुष्यस्य मत्पतेर्दुरोणे गृहे वचस्यवे युष्मत्स्तुति- युवत्याम् । मनानप्रेतो जहतुर्वियन्ता सानौ निषिक्तं कामायै मह्यं सहवीरं पुत्रादिसहितं रयिं धनमा सुकृतस्य यौनौ॥ धत्तम् । स्थापयतम् । किञ्च हे अश्विनौ शुभस्पती कामं यथेच्छं कृण्वाने कृर्वाणे पितरि प्रजापतौ उदकस्य स्वामिनौ युवां पतिगृहं गच्छन्त्या मम तीर्थ युवत्यां दुहितर्युषसि. दिवि वा । दिवमित्यन्य इति हि पानाय सुप्रपाणं कृतम् । कुरुतम् । किञ्च युवां ब्राह्मणं प्रदर्शितम् । मध्या तयोर्मध्येऽन्तरिक्षमध्ये पथेष्ठां मार्गस्थं स्थाणं वृक्षं दुर्मतिं दुद्धिं परिपन्थिनं वाभीके समीपे यत्कत्वं कर्माभवत् मिथुनीभावाख्यं चाप हतम् । अपगमयतम् ।
ऋसा.
तदानीं मनानगल्पं रेतो जहतुः । त्यक्तवन्तौ। किं . अनेकजायापतिरेकः
कुर्वाणाविति तत्राह । वियन्तौ परस्परमभिगच्छन्तौ । परि ध्वजन्ते जनयो यथा पतिम् ।
प्रजापतिना सानो समुच्छिते स्थाने सुकृतस्य यज्ञस्य जनयो जाया यथा पतिं भर्तारं परि प्वजन्ते आलि- योनौ निषिक्तमासीदित्यर्थः । ततो रुद्र उत्पन्न इत्यर्थः। ङ्गन्ति ।
ऋसा.
. ..
ऋसा. पितृदुहित्रोविवाहः
*पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संप्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नों
जग्मानो नि षिञ्चत् । स्वाध्योऽजनयन्ब्रह्म देवा अपौहत् । पुनस्तदा वृहति यत्कनाया दुहितुरा
वास्तोष्पतिं व्रतपां निरतक्षन् । अनुभृतमना ।।
पिता प्रजापतिर्यद्यदा स्वां दुहितरं दिवमुषसं बाधिष्कन्
अध्यस्कन्दत् तदानीमेव मया पृथिव्या सह संजग्मान:(१) ऋसं.१०।४०।१२; असं.१४।२।५; आपगृ.
| संगच्छमानः प्रजापतिरस्मिँल्लोके रोहितो भूत्वा रेतो नि २।६।५. (२) सं.८१८७१२:१०।४०।१३, असं.१४।२।६ (सा
षिञ्चत् । निषेकमकरोत् । तामृश्यो भूत्वा रोहितं भूतामभ्यैमन्दसाना मनसा शिवेन रयिं हि सर्ववीरं वचस्यम् ) कृतं | दिति ब्राह्मणम् (ऐना.३।३३)। तदानीं स्वाध्यः सु(सुगं) पथे (पथि); आपगृ.२।५।२५, कौसू.७७१८ ता (सा). ... (३) ऋसं.१०।४३१, असं.२०१७।१७ सासं.१।३५ (१) सं.१०।६१६.. 'न्ते (न्ता). (४) ऋसं.१०।६११५.
(२) ऋसं.१०।६१७.