________________
स्त्रीपुंधर्माः
९७९
ऋसा.
देवरादिकः प्रेतपत्नीमुदील नारीत्यनया भर्तृसकाशा- |
स्त्रीपुरुषसंबन्धः दुत्थापयेत् । सूत्रितं च । तामुत्थापयेद्देवरः पति याभिः सोमो मोदते हर्षते च कल्याणीभिस्थानीयोऽन्तेवासी जरद्दासो वोदीव नार्यभि जीवलोकम् । युवतिभिन मर्यः। इति । हे नारि मृतस्य पनि जीवलोकं जीवानां पुत्र । अभिषुतः सोमो याभिर्वसतीवर्येकधनाख्याभिरद्भिः पौत्रादीनां लोकं स्थानं गृहमभिलक्ष्योदीव । अस्मात्स्था- सह मोदते मुदितो भवति हर्षते च । पुनरुक्तिरादरार्था । नादुत्तिष्ठ । गतासुमपक्रान्तप्राणमेतं पतिमुप शेषे । तस्य अत्यर्थ हृष्यतीत्यर्थः । तत्र दृष्टान्तः । कल्याणीभिः समीपे स्वपिपि । तस्मात्त्वमेहि । आगच्छ । यस्मात्त्वं कमनीयाभियुवतिभिस्तरुणीभिः स्त्रीभिः सह मर्यो न हस्तग्राभस्य पाणिग्राहं कुर्वतो दिधिषोर्गर्भस्य निधातुः | यथा मनुष्यो मोदते तद्वत् ।
ऋसा. तवास्य पत्युः संबन्धादागतमिदं जनित्वं जायात्वम- एंवेयूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ । भिलक्ष्य संबभूथ, संभूतासि अनुमरण निश्चयमकार्षीः | सं जानते मनसा सं चिकित्रेऽध्वर्यवो धिषणातस्मादागच्छ।
| पश्च देवीः॥ ___ भ्रातृभगिन्यौ
युवतयस्तरुण्यः स्त्रियो यूने तरुणाय नमन्त यथा जामिवदस्मे ते सन्तु सख्या शिवानि । प्रवीभवन्ति एवैवं वसतीवर्येकधनाख्या आपः सोमाय
जामिवद्यथा भ्राता स्वभगिन्यां स्नेहयुक्तां मतिं । प्रवीभवन्ति । यद्वा युवतयः सोमेन सह मिश्रयिन्य जानाति तद्वत् । तस्मात्कारणादस्मे अस्माकं ते तव च आपो यूनेऽभिषवादिकर्मणामात्मना सह मिश्रयित्रे सख्या सख्यानि शिवानि सन्तु । मङ्गलानि भवन्तु । कत्रेऽध्वर्यवे नमन्त । प्रह्वीभवन्त्येव । इदिति पूरणः । अनपायानीत्यर्थः।
ऋसा. कदा यद्यदोशन्न भिषवार्थ वसतीवरी: कामयमानः सोमः स्वयंवरः गांधर्व विवाहः
सोमा भिषवं कर्तुं कामयमानोऽध्वर्यवाशती: सोमेन सह 'कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा मिश्रीभावमभिषवादिकर्माङ्गभावं च कामयमाना वार्येण । भद्रा वधूभवति यत्सुपेशाः स्वयं सा ईमेना अपोऽच्छ प्राप्तुमेति गच्छति तदोपनमन्ते। ऋसा. मित्रं वनुते जने चित् ॥
गृहस्थधर्मः । वियती किंपरिमाणा योषा स्त्रीजातिर्मयतो मनुष्य- अक्षर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु संबन्धिनो भोगानाचरतो वध्योः स्त्रीकामस्य सर्वात्म मन्यमानः । तत्र गावः कितव तत्र जाया तन्मे कस्यान्तर्यामिरूपेणावस्थितस्येन्द्रस्य परिप्रीता । अनु. वि चष्टे सवितायमर्यः ।। रक्ता । वशवर्तिनीत्यर्थः । कीदृशस्य । वार्येण वरणीयेन हे कितव बहु मन्यमानो मदचने विश्वासं कुर्वस्त्वपन्यसा स्तोत्रेण स्तुतस्य सत इति शेषः । अपि च मक्षा दीव्यः । द्यूतं मा कुरु । कृषिमित्कृषिमेव कृषस्त । यद्या वधूभद्रा कल्याणी सुपेशाः शोभनरूपा च भवति कुरु । वित्ते कृष्या संपादिते धने रमस्व । मतिं कुरु । तत्र सा द्रौपदीदमयन्त्यादिका वधूः स्वयमात्मनैव जने कृषौ गावो भवन्ति । तत्र जाया भवति । तदेव धर्मरहस्य चिजनमध्येऽवस्थितमिति मित्रं प्रियमर्जननला दिकं पतिं श्रुतिस्मृतिकर्ता सविता सर्वस्य प्रेरकोऽयं दृष्टिगोचरोय वनुते। याचते। स्वयंवरधर्मेण प्रार्थयते । स च प्रीयमाणो ईश्वरो वि चष्टे । विविधमाख्यातवान् । ऋसा. वरजनोऽहमेवेत्यभिप्रायः। रूपंरूपं प्रतिरूपो बभूव ।
वृद्धाविवाहः इति मन्त्रलिङ्गात्सर्वात्मकत्वादिति । ऋसा. अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारा
पमस्य चित् । आगृ.४।२।१८; शाश्री.१६।१३।१३; वैसू.३८।३; कोसू. (१) ऋसं.१०।३०।५; वहास्मृ.८६५. ८०।४५; ऋग्वि.३।८।४.
(२) सं १०॥३०६; कासं.१३।१६. (8) ऋसं.१०।२३।७. (२) सं.१०।२७।१२. (३) ऋसं.१०।३४।१३. (४) सं.१०।३९।३.