________________
व्यवहारकाण्डम्
मूञ्छिता सती बहु नानाप्रकारमेतदीदृशमुक्तं वक्ष्यमाणं | अन्यमू षु त्वं यम्यन्य उ त्वां परि ध्वजाते च रपामि । प्रलपामि । एतज्ज्ञात्वा मे मम तन्वा
लिबुजेव वृक्षम्। शरीरेण तन्वं शरीरं सं पिपृग्धि । संपर्चय । संभोगेन | तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संश्लेषय । मां सम्यग्भुक्ष्वेत्यर्थः। ऋसा.
संविदं सुभद्राम् ।। ने वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः यमः पुनरप्याह । हे यमि त्वमन्यमु अन्यं पुरुष
स्वसारं निगच्छात्।। मेव सु सुष्ठु परिष्वज । अन्य उ अन्योऽपि पुरुषस्त्वां अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे | परि वजाते । तत्र दृष्टान्तः । लिबुजेब वृशं यथा वल्ली
. वष्टयेतत् ॥ गाढं वृक्षं परिष्वजते तद्वत् । तथा सति । वाशब्दः यमो यमी प्रत्युक्तवान् । हे यमि ते तव तन्वा समुच्चये । त्वं तस्य च पुरुषस्य मन इच्छ । कामय । शरीरेण तन्वमात्मीयं शरीरं न वै सं पपृच्यां। नैव | तस्य त्वं वशवर्तिनी भवेत्यर्थः । स च पुरुषस्तव मन संपर्चयामि । नैवाहं त्वां संभोक्तुमिच्छामीत्यर्थः। यो भ्राता इच्छतु । अधाथ परस्परवशवर्तित्वानन्तरं त्वं तेन सह स्वसारं भगिनी निगच्छात् नियमेनोपगच्छति । संभुङ्क्त सुभद्रा सुकल्याणी संविदं परस्परसंभोगसुखसंवित्ति इत्यर्थः । तं पापकारिणमाहः । शिष्टा वदन्ति । एत- | कृणुष्व । कुरुष्व ।
ऋसा. ज्ज्ञात्वा हे सुभगे सुष्ठ भजनीये हे यमि त्वं मन्मत्तोऽन्येन
सुपत्न्यः त्वद्योग्येन पुरुषेण सह प्रमुदः संभोगलक्षणान्प्रहर्षान् | ईमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं कल्पयस्व । समर्थय । ते तव भ्राता यम एतदीदृशं
विशन्तु । त्वया सह मैथुनं कर्तुं न वष्टि । न कामयते। नेच्छति । अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो , ऋसा.
योनिमग्रे॥ येतो बतासि यम नैव ते मनो हृदयं चा- अविधवाः । धवः पतिः । अविगतपतिकाः । जीव
विदाम। द्भर्तका इत्यर्थः । सुपत्नीः शोभनपतिका इमा नारी र्य अन्या किल त्वां कक्ष्येव युक्तं परि प्वजाते आञ्जनेन सर्वतोऽञ्जनसाधनेन सर्पिषा घृतेनाक्तनेत्राः
लिबुजेव वृक्षम् ।। सत्यः सं विशन्तु । स्वगृहान्प्रविशन्तुं । तथानश्रवोऽश्रुयमी प्रत्युवाच । हे यम त्वं बतो दुर्बलोऽसि ।। वर्जिता अरुदत्योऽनमीवाः। अमीवा रोगः। तद्वर्जिताः। बतेति निपातः खेदानुकम्पयोः । अनुकम्प्यश्चासि । ते मानसदुःखवर्जिता इत्यर्थः । सुरत्नाः शोभनधनसहिता त्वदीयं मनो मनोगतं संकल्पं हृदयं च बुद्धिगतमध्य- जनयः । जनयन्त्यपत्यमिति जनयो भार्याः । ता अग्रे वसायं च नैवाविदाम । वयं न जानीम एव । मत्तोऽन्या । सर्वेषां प्रथमत एव योनि गृहमा रोहन्तु । आगच्छन्तु । काचित्स्त्री त्वां परि ध्वजाते किल । तत्र दृष्टान्तद्वयमुच्यते।
ऋसा. कक्ष्येव युक्तं यथा कक्ष्या रज्जुर्युक्तमात्मना संबद्धमश्वं
अनुगमननिषेधः परिष्वजते तद्वत् । लिबुजेव वृक्षं यथा लिबुजा व्रतति- उदील नार्यभि जीवलोकं र्गाढं वृक्षं परिष्वजते तद्वच्च । अन्यस्यां स्त्रियामासक्तस्त्वं । एहि । हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि मां परिष्वङ्क्तुं नेच्छसीत्यर्थः। ऋसा.
सं बभूथ ॥
(१) सं.१०।१०।१४ असं.१८।१।१६ नि.११॥३४. (१) ऋसं.१०।१०।१२; असं.१८।१।१३ (वा उ०) तन्वा ___ (२) ऋसं.१०।१८७; असं.१२।२।३१:१८।३।५७; तन्वं (तनूं तन्वा) (पाप...गच्छात्०): १८।१।१४ तन्वा तन्वं तैआ.६।१०।२; आगृ.४६।१२; शाौ .४।१६।६; कोसू. (तनूं तन्वा) पू.
७२।११. (२) सं.१०।१०।१३; असं.१८।१।१५; नि.६।२८. (३) ऋसं.१०।१८१८; असं.१८।३।२; तैआ.६।१।३;