________________
- स्त्रीपुंधर्माः
९७७ आहन्तर्मर्यादया हिंसितः । स्वकृतशुभाशुभकर्मापेक्षया | रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुमनुष्यादिप्राणिनां नरकपातेन स्वर्गप्रापणेन निग्रहानु
रुन्मिमीयात् । प्रहयोः कर्तरित्यर्थः । एवंभूत हे यम त्वं कदु ब्रयः। दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृकिं वा ब्रवीषि । ऋसा.
यादजामि ॥ यमस्य मा यम्यं काम आगन्त्समाने योनौ रात्रिभिरह भिरहोरात्रयोरस्मै यमाय कल्पितं भागं
सहशेय्याय । सर्वो यजमानो दशस्येत् । प्रयच्छतु । सूर्यस्य संबन्धि जायेव पत्ये तन्वं रिरिच्यां विचिवहेव रथ्येव चक्षुस्तेजो मुहुर्महुरस्मै यमायोन्मिमीयात्। उदेतु। दिवा
चक्रा॥ पृथिव्या द्यावापृथिवीभ्यां सह मिथुना मिथुनौ सबन्ध
समानबन्धू अहोरात्रे अस्मै यमाय । एतज्ज्ञात्वेयं यमीप्रत्यागन् । आगच्छतु । ममोपरि तव यमस्य संभोगेच्छा यमस्याजाम्यभ्रातरं बिभृयात् । धारयतु । यत्नेन परिजायतामित्यर्थः। किमर्थम् । समाने योनावकस्मिन् स्थाने | गृह्णात्वित्यर्थः।।
ऋसा. शय्याख्ये सहशेय्याय सहशयनार्थम् । तदनन्तरं पूर्ण
आ घा ता गच्छानुत्त युगानि यत्र जामयः मनोरथा सती जायेव पत्ये यथा भार्या पत्युरथाय
कृणवन्नजामि । परया प्रीत्या विश्वस्ता सती रप्तिकामा स्वशरीरं प्रकाशयति उप बङ्घहि वृषभाय बाहुमन्यमिच्छस्व सुभगे एवं तन्वमात्मीयं शरीरं रिरिच्याम् । विविच्याम् । त्वदर्थ
पतिं मत् ।। प्रकाशयेयमित्यर्थः। किंच । चिदिति पूरणः। वि वृहेव। यत्र येषु कालेषु जामयो भगिन्योऽजाम्यभ्रातरं पति वृहू उद्यमने । धर्मार्थकामान्विविधमुद्यच्छावः। तत्र कृणवन् करिष्यन्ति ता तान्युत्तराणि युगानि काल. दृष्टान्तः। रथ्येव चक्रा रथस्यावयवभूते चक्रे यथा विशेषा आ गच्छान् । आ गमिष्यन्ति । घेति पूरणः । रथमुद्यच्छतस्तद्वत् ।
सा. यस्मादेवं तस्माद्धे सुभगे त्वमिदानी मन्मत्तोऽन्यं पति
सा. पर ने तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये भर्तारमिच्छस्व । कामयस्व । तदनन्तरं वृषभाय तव
चरन्ति । योनौ रेतः सेक्त्रे पुरुषायात्मीयं बाहुमुप बङ्घहि । शयन• अन्येन मदाहनो याहि तयं तेन वि वृह रथ्येव काल उपबईणं कुरु ।
ऋसा. चक्रा। किं भ्रातासद्यदनाथं भवाति किम स्वसा यन्नियम्या प्रख्यातो यमः पुनराह । इहास्मिन् लोके
ऋतिर्निगच्छात् । देवानां संबन्धिनो ये स्पशोऽहोरात्रादयश्चाराश्चरन्ति काममूता बढेतद्रपामि तन्वा मे तन्वं सं सर्वेषां शुभाशुभलक्षणकर्मप्रत्यवेक्षणार्थ परिभ्रमन्ति एते
पिपृग्धि । चाराः क्षणमात्रमपि चरणव्यापाररहिता न तिष्ठन्ति । यमी यमेन प्रत्याख्याता पुनराह । यद्यस्मिन् न नि मिषन्ति । मेषणं न कुर्वन्ति । शुभमशुभं वा भ्रातरि सति स्वसादिकमनाथं नाथरहितं भवति स यः करोति तं निरीक्षन्ते चेत्यर्थः । हे आहनो ममापहव्य- भ्राता किमसत् । किं भवति । न भवतीत्यर्थः । किं च सह्यभाषणेन दुःखयित्रि त्वं मन्मत्तोऽन्येन त्वत्सदृशेन यस्यां भगिन्यां सत्यां भ्रातरं नितिर्दु:खं निगच्छात् सह तूयं क्षिप्रं याहि । संगच्छ । गत्वा च तेन वि वृह । नियमेन गच्छति प्राप्नोति सा स्वसा किमु । किं वा धर्मार्थकामानुद्यच्छ। तत्र दृष्टान्तः । रथ्येव चक्रा भवति । भ्रातृभगिन्योश्च परस्परं प्रीतिर्येन केनचिदुपायेयथा रथावयवभूते चक्रे रथमुद्यच्छतस्तद्वत् । ऋसा.
नावश्यं कार्येत्यभिप्रायः। साहं काममूता कामेन
(१) सं.१०।१०।९; असं.१८१४१०. (१) सं.१०।१०७; असं.१८।१८.
(२) सं.१०।१०।१०, असं.१८।१।११; नि.४।२०, (२) ऋसं.१०।१०८; असं.१८।१९.
(३) ऋसं.१०।१०।११, असं.१८।१।१२.