________________
९७६
व्यवहारकाण्डम्
यम आत्मानं परोक्षीकृत्य यमी प्रत्युवाच । हे यमि | कद्ध कदा खलु निश्चितं रपेम । वदेम । न कदाचिदते तव सखा गर्भवासलक्षणेन सखीभूतो यम एतदीदृशं पीत्यर्थः । अगम्यागमनं न कुर्म इति यावत् । अपि त्वयोक्तं स्त्रीपुरुषलक्षणं सख्यं न वष्टि । न कामयते ।
चाप्सु । अन्तरिक्षनामैतत् । अन्तरिक्षे स्थितो गन्धर्वो यद्यस्मात्कारणाद्यमी सलक्ष्मा समानयोनित्वलक्षणा ।
गवां रश्मीनामुदकानां वा धारयितादित्योऽप्यान्तरिक्षस्था विषुरूपा भगिनीत्वाद्विषमरूपा भवाति भवति । तस्मान्न सा प्रसिद्धा योषादित्यस्य भार्या सरण्यश्च नो नावाववष्टीत्यर्थः । इदानी तिरः पुरू चिदर्णवं जगन्वानित्यस्य यो भिरुत्पत्तिस्थानम् । मातापितरावित्यर्थः । तत्तस्माप्रतिवचनमुच्यते । महो महतोऽसुरस्य प्राणवतः प्रज्ञा- कारणान्नावावयोर्जामि बान्धवमुत्कृष्टम् । एवं सत्याववतो वा प्रजापतेः पुत्रासः पुत्रभूता वीराः । शत्रूणां
योरगम्यागमनरूपत्वात्कर्तुमयुक्तं तस्मादेतन्न करोमीविविधमीरयितारो धारो धारयितारो दिवो द्युलोकस्य । त्यभिप्रायः।
ऋसा. प्रदर्शनमेतत् । थुप्रभृतीनां लोकानामित्यर्थः। ऋसा. गर्भ नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता
उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं विश्वरूपः । नकिरस्य प्र मिनन्ति व्रतानि वेद मत्येस्य । नि ते मनो मनसि धाय्यस्मे जन्युः नावस्य पृथिवी उत द्यौः॥ पतिस्तन्वमा विविश्याः॥
त्वष्टा रूपाणां कर्ता सविता सर्वेषां शुभाशुभस्य पुनरपि यमी यमं प्रत्युवाच । घेति निपातोऽप्यर्थे । प्रेरको विश्वरूपः सर्वात्मको देवो दानादिगुणयुक्तो हे यम ते प्रसिद्धा अमृतासः प्रजापत्यादयोऽपि देवा जनिता जनयिता प्रजापतिर्गमें नु गर्भावस्थायामेव एतदीदृशं शास्त्रेणागम्यत्वेनोक्तं त्यजसम् । त्यज्यते नावावां दम्पती जायापती कः । कृतवान् एकोदरे परस्मै प्रदीयत इति त्यजसं दुहितृभगिन्यादिस्त्रीजातम् । सहवासित्वात् । अस्य प्रजापतेर्वतानि कर्माणि नकिः प्र उशन्ति । कामयन्ते । एकस्य चित्सर्वस्य जगतो मुख्य- मिनन्ति । न केनचित्प्रहिंसन्ति । न लोपयन्तीत्यर्थः । स्यापि प्रजापत्यादेः स्वदुहितृभगिन्यादीनां संबन्धोऽस्तीति अतः कारणाद्गर्भावस्थायामेवावयोः प्रजापतिकृते दम्पशेषः । अतः कारणात्ते तव मनश्चित्तमस्मे अस्माकम् । तित्वे सति संभोगं कुर्वित्यर्थः । अपि च नावावयोममेत्यर्थः । मन सि चित्ते नि धायि । निधीयताम् । रस्येदं मातुरुदरे. सहवासजनितं दम्पतित्वं पृथिवी भूमिअहं त्वां कामये त्वं मामपि कामयस्वेत्यर्थः । अपि च । वेद । जानाति । उतापि च द्यौर्युलोकोऽपि जानाति । जन्युरिति लुप्तोपममेतत् । जन्युरिव यथा जनयिता
ऋसा. प्रजापतिः पतिर्भर्ता भत्वा स्वदुहितुः शरीरं संभोगेना- को अस्य वेद प्रथमस्याह्नः क ई ददर्श क इह प्र विष्टवान् तथा त्वमपि मम पतिर्भूत्वा तन्वं मदीयं वोचत् । बृहन्मित्रस्य वरुणस्य धाम कद ब्रव शरीरमा विविश्याः । संभोगेनाविश योनौ प्रजननप्र
आहनो वीच्या नन् । क्षेपोपगृहनचुम्बनादिना मां संभुक्ष्वेत्यर्थः। ऋसा.
प्रथमस्याः संबन्ध्यस्येदमन्योन्यसंगमनं को वेद । ने यत्पुरा चकमा कद्ध नूनमृता वदन्तो अनृतं
जानाति । प्रथमेऽहनि यत्क्रियते तदनुमानमाश्रित्य न रपेम । गंधर्वो अप्स्वप्या च योषा सा नो नाभिः कश्चिदपि ज्ञातुं शक्नोतीत्यर्थः । इहास्मिन् प्रदेशे परमं जामि तन्नौ॥
प्रत्यक्षतः क ईमिदं संगमनं ददर्श । पश्यति । कः प्र यमो यमी पुनर्बते । पुरा पूर्व प्रजापतेर्यदगम्या
वोचत् । प्रख्यापयति । न कोऽपीत्यर्थः । मित्रस्य गमनमपरिमितसामर्थोपेतत्वात्कृतं तथा वयं न चकम ।
वरुणस्य मित्रावरुणयोवृहन्महद्धाम स्थानमहोरात्रं नाकुर्म । वयमृतानि सत्यानि वदन्तो ब्रुवन्तोऽनृतमसत्यं
नृतमसत्य | यदस्ति तत्र नन् मनुष्यान् वीच्या नरकेण हे आहन
(१) सं.१०।१०।३; असं.१८।१।३. (२) ऋसं.१०।१०।४; असं.१८।१।४.
(१) (२)
सं.१०।१०।५; असं.१८१११५. सं.१०।१०।६; असं.१८।१७.
।