________________
स्त्रीपुंधर्माः
९७५
ऋसा.
स्त्रीपुरुषप्रेम
| सर्वे जानानः सोमः क्रन्दन् देवानाहूयन्नभ्येति । ग्रहास्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सव- | दीनि त्वरयाभिगच्छति । तत्र दृष्टान्तः । सख्युर्न सख्यु
| र्जामि जायां यथेतरो लम्पटो वेगेनाभिगच्छति तद्वत् । हे अश्विनौ देवौ युवामिहास्मिन् यज्ञे स्तोमं जुषेथाम् । सेवेथाम् । युवशेव यथा युवानौ कन्यनां कन्यानां | अपनन्नेषि पवमान शत्रून्प्रियां न जारो अभिआह्वान सेवेते । तद्वदित्यर्थः। ऋसा.
गीत इन्दुः। - जारसंबन्धः । अनेकजायापतिरेकः। । हे पवमान पूयमान सोम अभिगीतः स्तोतुभिरअभि गावो अनूषत योषा जारमिव प्रियम। | भिष्टुत इन्दुः पात्रेषु क्षरंस्त्वं शत्रुनपनन्नपहिंसन्नेषि ।
हे सोम त्वां गावः शब्दा अभ्यनषत । अभिष्टवन्ति। आगच्छसि । कथमिव । जारः प्रियां न प्रियतमामसती योषा प्रियं जारमिव । सा यथा तं स्तौति तद्वत् । स्त्रीमन्यान्बाधमानः सन्यथाभिगच्छति तद्वत् । ऋसा.
ऋसा.
भ्रातृभगिन्योविवाहः अभि त्वा योषणो दश जारं न कन्यानूषत। ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदमृज्यसे सोम सातये ॥
र्णवं जगन्वान् । पितुर्नपातमा दधीत वेधा अधि हे सोम त्वा त्वां या दशसंख्याका योषणोऽगुलयः क्षमि प्रतरं दीध्यानः॥ कन्या पितृमती कन्यका जारं न यथा प्रियमभिशब्दा- । अत्रास्मिन्सूक्ते वैवस्वतयोर्यमयम्योः संवाद उच्यते। यते तद्वदभ्यनूषत अभिशब्दायन्ते ताभिः सातयेऽस्माकं अस्यामृचि यमं प्रति यमी प्रोवाच । तिरोऽन्तर्हितमप्रकाधनस्य लाभाय मृज्यसे । इन्द्रार्थ शोध्यसे । शमानम् । निर्जनप्रदेशमित्यर्थः । पुरु चिद्बह्वपि विस्तीर्ण
ऋसा. चार्णवं समुद्रैकदेशमवान्तरद्वीपं जगन्वान् गतवती यमी। मर्य इव युवतिभिः समर्षति सोमः कलशे शत- चिदिति पूजार्थे । पूजितमिष्टम् । श्रेष्ठमित्यर्थः । सखायं
याम्ना पथा। गर्भवासादारभ्य सखीभूतं यमं सख्या सख्याय स्त्रीपुरुषमर्थ इव युवतिभिर्मयों यथा युवतिभिः सह संगतो
संपर्कजनितमित्रत्वाय ओ ववृत्याम् । आवर्तयामि । भवति तद्वदयमपि सोमो युवति भिमिश्रणशीलाभिर्वसती- आभिमुख्येन स्थित्वा लजां परित्यज्य त्वत्संभोगं करोवरीभिरद्भिः सह समर्षति । संगच्छते अभिषवकाले । मीत्यर्थः। धर्मस्य त्वरिता गतिरिति न्यायेन कामस्य पश्चात्सोमः शतयाम्नानेकयानसाधनच्छिद्रोपेतेन पथा त्वरितत्वात् । अपि च पितुरावयोर्भविष्यतः पुत्रस्य मार्गेण दशापवित्रसंबन्धिनि कलशे द्रोणकलशे गच्छ. पितृभतस्य तवार्थायाधि क्षम्यधि पुथिव्याम् । पृथिवीतीति शेषः।
ऋसा. स्थानीये ममोदर इत्यर्थः। प्रतरं प्रकृष्टम् । सर्वगुणोपेतसाम कृण्वन्त्सामन्यो विपश्चित्क्रन्दन्नेत्यभि मित्यर्थः। नपातं गर्भलक्षणमपत्यं वेधा विधाता प्रजापति
सख्यन जामिम । दीध्यान आवयोरनुरूपस्य पुत्रस्य जननार्थमावां ध्यायन्ना साम सामानि कृण्वन् कुर्वन् सोमः सामन्यः साम- दधीत । प्रजापतिर्धाता गर्भ दधातु ते (ऋसं. १०॥ गानकुशलः । सुष्ठ शब्दायमान इत्यर्थः। विपश्चित् १८४।१) इत्युक्तत्वात् ।
ऋसा.
न ते सखा सख्यं वष्टयेतत्सलक्ष्मा यद्विषुरूपा (१) सं.८।३५५. . (२) ऋसं.९।३२।५, कौसू.४७।१६.
भवाति । महरपुत्रासो असुरस्य वीरा दिवो (३) सं.९।५६।३.
धार उर्विया परि ख्यन् ॥ (४) सं.९।८६।१६; असं.१८।४।६० युवतिभिः सम. (१) सं.९।९६।२३. पति (योषाः समर्षसे); सासं.१११५७:२।५०२.
(२) सं.१०।१०।१, असं.१८१०१. (५) सं.९।९६।२२.
(३) सं.१०।१०।२; असं.१८१२. न्य. का. १२३