________________
९७४
व्यवहारकाण्डम्
तौ देवेभ्यो हविषां दातारौ दम्पती प्राशव्यान् । तादृशौ । यद्वा । वीतिः कान्त्यर्थः । होत्रेति वाङ्नाम । अश भोजने । प्रपूर्वस्यास्यौणादिको भाव उणप्रत्ययः। अस्मद्विषयां स्तुति कुरुतमिति पृथक्पृथग्देवैः काम्यप्राशुभक्षणम् । तस्मै साधून हितान्वान्नादीन् प्रतीतः। मानस्तुती । अत एव कं सुखप्रदं हवीरूपमन्नं दशप्रतिगच्छतः । यद्वा । प्राशितव्यान् । अत्र वर्णलोपः । स्यन्ता देवेभ्यः प्रयच्छन्तौ कृतद्वसू । याचमानकृतधनौ । तावेव सम्यञ्चा सम्यञ्चौ समीचीनौ संगतौ बर्हिर्यज्ञमा- | पात्रेषूपयुक्तधनावित्यर्थः । एवंविधौ दम्पती अमृतायाशाते । आनशाते । तत्र द्रव्यैानतः । तस्मात्तौ यष्टारौ मरणाय संतानाभिवृद्धये रोमशं रोमवन्तं वृषणमूधो भार्यापप्ती वाजेषु देवैर्दत्तेषु अन्नेषु न वायतः । वयति- | योनिं च सं हतः । संयोजयत इति । मैथुनमनूद्यते । ततः र्गत्यर्थः । न गच्छतः । सर्वदान्नसहितौ तिष्ठातामित्यर्थः। सपुत्रादिकौ तौ देवेषु दुवः स्तुत्यन्नदानरूपां परिचर्या
ऋसा. कृणुतः । कुरुतः । पञ्चभिर्दम्पती अस्तूयेताम् । ऋसा. ने देवानामपि हुतः सुमतिं न जुगुक्षतः ।।
स्वाभाविकः स्त्रीदोषः श्रवो बृहद्विवासतः ॥
इन्द्रश्चिद्धा तदब्रवीखिया अशास्यं मनः । - एतौ दम्पती देवानामिन्द्रादीनां नापि हृतः । अप- उतो अह ऋतं रघुम् ॥ लापं न कुरुतः। अपिह्नवोऽपलापः । देवेभ्यो हविः यो मेध्यातिथर्धनप्रदाता प्लायोगिरासंगः स पुमान् प्रदास्याम इति प्रतिज्ञाय पुनरदानमपलापः । हुङ् भत्वा ज्यभवत् । तदा यदिन्द्र उवाच तदिदमाह । अपनये । कथं नापलपन्तीत्यवसीयते । तदाह । सुमतिं तथा चाहुः । प्लायोगिश्चासंगो यः स्त्री भूत्वा पुमानयुष्मदीयां शोभनां मतिं न जुगुक्षतः । जुघुक्षतः । न भूत स मेध्यातिथये दानं दत्वेति । इन्द्रश्चिद्वेन्द्रः खलु संवरीतुमिच्छतः। संवारणमाच्छादनम् । न च्छादयत तदब्रवीत् । स्त्रिया मनश्चित्तमशास्यं पुरुपेणाशिष्यं इत्यर्थः। किंतु स्तुतिं कुरुतः। किंच । बृहद्देवेभ्यो शासितुमशक्यं प्रबलत्वादिति । उतो अपि च स्त्रियाः दीयमानत्वान्महच्छवः । श्रव इत्यन्ननाम । महदन्न ऋतं प्रज्ञा रघु लघमाह । -
ऋसा. विवासतः। युष्मभ्यं प्रयच्छतः। विवासतिः परिचरणकर्मा।
. स्त्रीधर्मः दानमपि च परिचरणमेव । देवैर्दत्तमन्नं घृतादिभिर्मिश्री- अधः पश्यस्व मोपरि संतरां पादको हर। कृत्य पुनःपुनर्यजत इत्यर्थः।
ऋसा. मा ते कशप्तको दृशन् स्त्री हि ब्रह्मा बभूषिथ ।। पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्रुतः ।
एवमन्तरिक्षादागच्छन्नथस्थ इन्द्रः स्त्रियं सन्तं स्वस्मा• उभा हिरण्यपेशसा ।।
त्पुंस्त्वमिच्छन्तं प्लायोगि यदुवाच तदाह । हे प्लायोगे । पत्रिणा पुत्रवन्तौ तत्रापि कुमारिणा षोडशवर्षदेशीय- त्वं स्त्री सत्यधः पश्यस्व । एष स्त्रीणां धर्मः । उपरि पत्रवन्तौ हिरण्यपेशसा हिरण्मयेराभरणेरलंकृतरूपावु- मा पश्यस्व । उपरिदर्शनं स्त्रीणां धर्मो न भवति हि । भोभौ ता तौ दंपती विश्व सर्वमायुरायुष्यं व्यभुतः । पादकौ पादावपि संतरां संश्लिष्टौ यथा भवतस्तथा हर। व्यामतः। यज्ञेन तयोः पुत्रादिकं धनमायुश्च संभवतीत्यर्थः। यथा पुरुषो. विश्लिष्टपाद निधानो भवति तथा त्वया
स्त्रिया न कर्तव्यमित्यर्थः । अपि च ते कशप्लकौ। कशश्च वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम्। कश्च कशष्ठको। कशतिराहननकर्मा । कशष्ठकावुभे समुधो रोमशं हतो देवेषु कृणुतो दुवः ॥
अङ्गे मा दृशन् । पुरुषा न पश्यन्तु । तयोरदर्शनं वीतिहोत्रा वीतिहोत्रौ । वीतिः प्रियकरो होत्रा यज्ञो
वाससः सुष्टु परिधानेन भवति । अतः सुष्ठ बाससा ययोस्तौ । अनेन यज्ञेन तयोः सुखादिकं संभवति ।
परिधानं कुरु । स्त्रियो ह्या गुल्फादभिसंवीता भवन्तीत्यर्थः । (१) सं.८।३१७.
हि यस्मात्कारणाद् ब्रह्मा सन् स्त्री बभूविथ। ऋसा. (२) ऋसं.८।३१।८आपगृ.३८।१०. (३) ऋसं.८।३१।९; आपगृ.३।८।१०.
(१) सं.८।३३।१७. (२) सं.८।३३।१९.