________________
स्त्रीपुंधर्माः
९७३
पतिपत्नीप्रेम
हे उषः यतो यैश्च तेजोभिः परि ददृक्षे दृश्यसे वक्ष्यन्तीवेदा गनीगन्ति कर्ण प्रियं सखायं त्वम् । जार इव पत्याविवाचरन्ती समीपे संचरन्ती परिषस्वजाना । योषेव शिंक्ते वितताधि साध्वी नारीव जारे रात्रे रयितरि सूर्ये संचरन्ती त्वं धन्वज्या इयं समने पारयन्ती॥
दृश्यसे । यथा लोके दुष्टं भ्रमणशीलमपि पतिमत्यज्यैव पूर्वत्र ऋग्द्येन कवचधनुषी स्तुते । अत्र ज्यास्तुतिः। साध्वी संचरति तद्वत् तमविमुञ्चती त्वमित्यर्थः । न इयं ज्या समने संग्रामे धन्वन् धन्वनि । अधीति पुनर्यतीव यती पतिं परित्यज्येतस्ततः संचरन्ती व्यभिसप्तम्यर्थानुवादः । वितता विस्तृता पारयन्ती पारं चारिणीव सूर्थमपरित्यजन्ती त्वम् । पुनरित्ययं वैलक्षण्यनयन्ती प्रिय प्रियकर वाक्यं वक्ष्यन्तीव कर्ण धन्विनो द्योतनार्थः ।
ऋसा. राज्ञः कर्णप्रदेशमा गनीगन्ति । आगच्छति । इदिति ।
अधनो जामाता पूरणः । योषा नारी सखायं पतिमिव परिषस्वजानेधुं मो ध्वद्य दुहणावान्त्सायं करदारे अस्मत् । परिष्वजमाना शिंक्ते । शब्दायते च । ऋसा. अश्रीर इव जामाता॥ अनेकजायापतिरेकः
दुर्हणावान् । परैर्दुःसहहननं दुर्हणम् । तद्वानिन्द्रोऽद्यरोजेव हि जनिभिः क्षेष्येव ।
- दानीमस्मदारेऽस्माकं समीप आगच्छतु । सु सुष्टुतिशयेन हे इन्द्र त्वं जनिभिजार्याभी राजेव द्युभिर्दीप्तिभिः सायं दिवसस्यावसानं सायंकालं मो करत् । मा कार्षीत् । सह क्षेष्येव । निवसस्येव । हीति पूरणः। असा. जामाता । जायत इति जा अपत्यम् । तस्य निर्माता जनीरिव पतिरेकः समानो नि मामृजे पुर दुहितुः पतिः । अश्रीर इव । न श्रीरश्रीः। तदस्यास्तीत्य
इन्द्रः सु सर्वाः। श्रीरः । गुणैर्विहीनः कुत्सितो जामाताऽसकदाहूय. अपि च स इन्द्रः सर्वाः पुरः शत्रुनगरीः समानः मानोऽप्यासायंकालं विलम्बते । तद्वत्त्वं कालविलम्ब मा समवृत्तिरेकोऽसहायः पतिर्जनीरिव जाया इव सु नि कृथा इत्यर्थः ।
ऋसा. मामृजे । सम्यक् शोधयेत् ।
ऋसा.
पतिपत्नीकर्तव्यं सौभाग्यं च ..... गृहे वर्तमानाः स्त्रियः
यो दम्पति समनसा सुनुत आ च धावतः । प्रोष्ठेशया वह्येशया नारीयास्तल्पशीवरीः ।
देवासो नित्ययाशिरा ॥ स्त्रियो याः पुण्यगन्धास्ताः संवाः स्वापयामसि॥ अत्र यजने दम्पत्योः स्तुतिः । हे देवासो देवाः या यादृश्यो नारी र्यः स्त्रियः प्रोष्टेशयाः प्राङ्कणे
समनसा समनसौ कर्मणि समानमनस्कौ या यौ दस्पती शयानाः। या वह्येशयाः। वयं वाहनम् । तस्मिन् यज्ञकारिणौ जायापती सुनुतः सोमाभिषवं कुरुतः । शयानाः। यास्तल्पशीवरीस्तल्पशयाः। याः स्त्रियः पुण्य- Ana
। या स्त्रिया पुण्य- ' यो दम्पती ततस्तमभिषुतं सोममा धावतश्च दशापविगन्धा मङ्गल्यगन्धाः । तास्तादशीः सर्वाः स्त्रीः स्वापया- त्रेण शोधयतः । तथा नित्यया । यत्र तृतीयसवने सोमोमसि । वयं निद्रां कारयामः ।
___ सा.
ऽस्ति तत्राश्रयणद्रव्यं गोक्षीरमस्त्येव । तस्मान्नित्यसंबन्धेजारसंबन्धः
नाशिराश्रयणेन गोक्षीरेण संयुतं सोमं यो प्रयच्छतः यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनयेतीव। तावन्नादीन् प्राप्नत इत्युत्तरत्र संबन्धः। ऋसा.
(१) सं.६७५।३; तेसं.४।६।६।१; कासं.६।१: मैस. प्रति प्राशव्या इतः सम्यंचा बर्हिराशाते। ३।१६।३, शुमा.२९।४०; नि.९।१८ आपश्री.२०१६।६. न ता वाजेषु वायतः ॥ ...(२) सं.७।१८।२. (३) सं.७।२६।३. . (४) ऋसं.७५५।८; असं.४।५।३ पूर्वाधे (प्रोठेशयास्तल्पे. (१) सं.८।२।२०. शया नारीर्या वह्यशीवरी:).
(२) सं.८।३१।५. ' (५) ऋसं.७७६३, पबा.२५।८।४.
(३) ऋसं.८।३१।६.