________________
व्यवहारकाण्डम्
त्वेति निघातः । सैव पुंसः पुरुषाद्वयसी वसीयसी सरस्वती धियमस्मदीयं कर्म यज्ञाख्यं धात् । दधातु । भवति । कस्मात्पुंस इत्युच्यते । अदेवत्रात् । देवा धारयतु । ददातु वा।
ऋसा. न येन त्रायन्ते स्तुत्यादिना सोऽदेवत्रः । तस्मादराधसः।
. स्वसुर्जारः राधो धनम् । दानाधिनरहितात् । लुब्धकादित्यर्थः। पूषण न्वजाश्वमुप स्तोषाम वाजिनम् ।
__ ऋसा. स्वसुर्यो जार उच्यते ।। 'वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम्।। अजाश्वं छागवाहनं वाजिनमन्नवन्तं बलवन्तं वा देवत्रा कृणुते मनः॥
पूषणं पोषकं देवं नु अद्योप स्तोषाम । उपस्तवाम । यः या शशीयसी जसुरिं व्यथितम् । जसिस्ताडनकर्मो- पूषा स्वसुरुषसो जार उपपतिरित्युच्यते तं पूषणमित्यपक्षेपणकर्मा वा । तं वि जानाति । तथा तृष्यन्तं वि न्वयः ।
ऋसा. जानाति । कामिनं धनाद्यभिलाषवन्तं वि जानाति । मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः । अनुकम्पयाभिमतं दत्तवतीत्यर्थः । देवत्रा देवेषु मनः भ्रातेन्द्रस्य सखा मम ॥ कृणुते कुरुते देवप्रीत्यर्थ प्रदानबुद्धि करोति या सैव मातुर्निर्माच्या रात्रेर्दिधिधू पतिं पूषणमब्रवम् । स्तौमि। स्त्रीति पूर्वत्र संबन्धः। . . ऋसा. स्वसुरुषसो जारश्च पूषा नोऽस्माकं स्तोत्राणि शणोतु । उत घा नेमो अस्तुतः पुमाँ इति ब्र पणिः। इन्द्रस्य भ्राता सहजातः पूषा मम स्तोतुः सखा मित्र. स वैरदेय इत्समः ॥ भूतोऽस्तु ।
ऋसा. उत घापि च । घेति पूरणः । नेमः । त्वो नेम
पतिः अन्यं भार्या गमयति इत्यर्धस्येति निरुक्तम् । नेमोऽर्धः। जायापत्योर्मिलि
ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छ. त्वैककार्यकर्तृत्वादेक एव पदार्थः । अर्ध शरीरस्य भार्ये
मानः। त्यादि स्मृतेः । शशीयस्या अर्धभूतस्तरन्तः पुमानस्तुत
ताभिनौ मिः सूर्यस्य दूत्यां यासि । गच्छसि । कदाइति ब्रुवे । बहुधा स्तुतोऽपि गुणस्यातिबाहुल्यादस्तुत
चिद्देवैः साध सूर्येऽसुरवधार्थ प्रस्थिते सति तस्य भार्या एवेति ब्रुवे पणिः स्तोताहम् । स च तरन्तो वैरदेये ।।
स्वभर्तरि संजातौत्सुक्या बभव तां प्रति सूर्यः पृषणं वीरा धनानां प्रेरयितारो दानशीलाः । तैर्दातव्यं धनं '
बाब प्राहैषीत् तेन चात्र पूषा स्तूयते । अपि च त्वं श्रवो देयम् । तस्मिन्धने समः । सर्वेभ्यो दातेत्यर्थः । इदिति
हविर्लक्षणमन्नमिच्छमान इच्छन् कामेन पश्वादिविषयेण स्तोतृभिः कृतो वशीकृतोऽसि ।
ऋसा. पूरणः।
सूर्यायै पूष्णो दानम् सुपत्नी पावीरवी कन्या चित्रायः सरस्वती वीरपत्नी य देवासो अददुः सूर्यायै कामेन कृतं तवसं धियं धात् ।।
वश्चम्। 'पावीरवी शोधयित्री कन्या कमनीया चित्रायुश्चित्र
यं पूषणं देवासः सर्वे देवाः सूर्यायै सूर्यस्य पत्न्यै गमना चित्रान्ना वा वीरपत्नी । वीरः प्रजापतिः पति- ' पक्षा
। यद्वा सावित्र्यै सूर्याख्याया अश्विनोर्वरणायाददुः दत्तयस्यास्तादशी । यद्वा । वीराणां पालयित्री । एवंभूता
वन्तः । कीदृशं पूषणम् । कामेन पश्वादिविषयेण कृतं स्तोतृभिर्वशीकृतं तवसं बलवन्तं प्रवृद्धं वा स्वञ्च स्वञ्चनं सुष्छु गच्छन्तम् ।
ऋसाः (१) सं.५।६११७. (२) ऋसं.५।६१८.
(१) ऋसं.६।५५।४. (२) ऋसं.६।५५५. (३) ऋसं.६।४९७; तैसं.४।१।११।२; कासं.१७।१८ (३) सं.६।५८३; मैसं.४।१४।१६; तैबा.२।५।५।५ मैसं.४।१४।३; आश्रौ.२।८।३,३।७।६,५।२०।६; शाश्री. तामि (याभि). (४) सं.६।५८।४; मैसं.४।१४।१६; तैबा. ६।१०।२. ।
२।८।५।४ यं (तं).
ऋसा.