________________
स्त्रीपुंधर्माः
९७१
। गुहा गुहायां गहररूपे सूतिकागृहे जातमिन्द्रमवद्य. .
विवाहकामाः कन्याः मिव गर्हमिव मन्यमाना जानती मातेन्द्रजनन्यदिति- कन्या इव वहतुमेतवा उ अंज्यंजाना अभि वीर्येण सामर्थ्येन न्युष्टं नितरां प्राप्तमकः । अकरोत् ।
चाकशीमि। अथानन्तरं जायमान उत्पद्यमान इन्द्रः स्वयमेवात्कं कन्या इवानूढा बालिका इव । ता यथा, वहतुतेजो वसान आच्छादकः सन् । दधान इत्यर्थः । उद- मुद्वाहं प्राप्तुमेतवा उ एतुं पतिं गन्तुमंज्यंजकमाभरणं स्थात् । उत्कर्षणातिष्ठत् । किञ्च रोदसी द्यावापृथिव्या- तेजो वाञ्जाना व्यञ्जयन्त्यः । एवं कुर्वत्यः कन्या इव वापृणात् । समन्तात्पूरयामास ।
ऋसा. स्वभर्तृभूतमाध्वरं वैद्युतं वानिमादित्यं वा वहतुमेतुमंत्रि ममच्चन त्वा युवतिः परास। . | व्यञ्जकं तदीयं रूपमंजाना व्यञ्जयन्तीश्रुतस्य धास अभि हे इन्द्र ममच्चन माद्यन्त्येव । प्रमत्तैवेत्यर्थः । युवति- चाकशीमि । अभिपश्यामि ।
ऋसा. स्त्वदीया मातादितिस्त्वा त्वां परास । पराचिक्षेप ।
प्रजाकामना... नार
ऋसा. प्रेजाभिरग्ने अमृतत्वमश्याम्। .. वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ प्रजाभिस्त्वद्दत्ताभिहें अमेऽहममृतत्वं संतत्यविच्छे जभर्थ। दलक्षणमश्याम् । प्राप्नुयाम् ।
ऋसा.. व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्स
प्रेमविवाहबद्धदम्पती . मरन्त पर्व ॥ वैरियं पतिमिच्छन्त्येति य ई वहाते महिषीहे हरिवो हरिसंज्ञकाश्वोपेतेन्द्र त्वं वनीभिरुपजिवि
. मिषिराम् । काभिरदानमद्यमानमवः । अग्र नाम काचित् । तस्याः आस्य श्रवस्याद्रथ आ च घोषात्पुरू सहला परि पुत्रं निवेशनाद्वल्मीकाख्यात्स्थानादा जभर्थ । आहत.
- वर्तयाते॥ वान सि । आददान इन्द्रेणाह्रियमाणोऽग्रुवः पुत्रोऽन्धः इयं वधूरिन्द्रस्य पत्नी पतिमिच्छन्ती स्वप्रियं यज्ञपूर्वमन्धः सन् अहिं सर्प व्यख्यत् । विशेषेणापश्यत् । गमनाय प्रवृत्तमिच्छन्त्येति । अनुगच्छति । य इन्द्रं ततो निर्भत् । वल्मीकान्निर्गतोऽभूत् । उखच्छिदूल्मी- ईमेनां महिषीं वहाते वहतीषिरां गमनवती अस्येन्द्रस्य, काख्याया उखायाश्छेदकानि पर्व पर्वाण्यस्य सर्वां- रथ आ अर्वागस्मदभिमुखं श्रवस्यात् । अन्नमिच्छति । ण्यङ्गानां शिथिलानि पर्वाणि समरन्त । समगच्छन्त । आ च घोषात् । आधुष्यति । शब्दयति । पुर्वत्यधिकं उपजिबिकाभिः शिथिलीकृतान्यग्रुवः पुत्रस्य पर्वाणीन्द्रेण सहस्रा सहस्राणि धनानि परि परितो वर्तयाते । वर्तयवि । समधीयन्तेत्यर्थः।
प्रापयति । श्रवस्यादा च घुष्यादिति वा। ऋसा. - पतिपत्नीप्रेम
अर्ध भार्या शरीरस्य । सुपत्नी। अभि प्रवन्त समनेव योषाः कल्याण्यः स्मय- उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी । मानासो अग्निम् ।
अदेवत्रादराधसः ॥ . घृतस्य धारा अमुमग्नि समनेव समानमनस्का योषा उतापि च त्वैका शशीयसी । शशीयसीत्येतन्महिष्या योषितः पतिमिवाभि प्रवन्त । अभिनमयन्ति । निमग्नं नाम । सैव स्त्री । यद्वा । उतेत्ययमेवकारार्थे । स्त्रीषु कुर्वन्ति । कीदृश्यस्ताः । कल्याण्यो भद्ररूपाः स्मयमा- सैव प्रशस्येत्यर्थः । त्वसमसिमनेमेत्यनुच्चानीति वचनात नासो हसन्त्यः ।
ऋसा.
(१) सं.४५८९; कासं.४०७, शुमा.१७१९,७; (१) ऋसं.४।१८।८. (२) ऋसं.४।१९।९; नि.३२०. आपश्री.१७।१८।१. (३) सं.४१५८१८ कासं.४०१७, शुमा.१७९६ नि. (२) सं.५।४।१०, तैसं.१।४।४६।१७ वस्मृ.१७१४, ७।१७,२०; आपश्री.१७।१८।१शाश्री.१०।१२।१५, बौध.२।६।११।३३. १४१५७।१,२.
(३) ऋसं.५।३७।३. (४) ऋसं.५।६१।६. ....:
ऋसा.