________________
९६८
ब्यवहारकोण्डम्
अगस्त्यस्तामाह--भोः पत्नि त्वया मया म मृषा मानवाप्नोति पापेभ्यश्च प्रमुच्यते' ।। उपेत्य मनसा प्राप्य श्रान्तम् । व्यर्थ नैव खिन्नमावाभ्याम् । यद्यस्माद्देवा प्रार्थयते। किं ब्रवीति उच्यते । यदागो गुवोंः कामअवन्ति रक्षन्ति तपोभिः प्रीता देवाः । विश्वाः सर्वाः प्रलापश्रवणविषयं पापं चकृम कृतवन्तो वयं तत्तस्मासुधोऽभ्यश्नवाव । अभितो व्याप्नुयाव । अत्रास्मिन्सं- दामसः स सोमः सु सम्यग्मृळतु । सुखयतु । पापजनितसारे शतनीथमपरिमितभोगप्राप्तिसाधनमाजि प्राप्ति पर- दुःखं मा करोत्वित्यर्थः। महत्पापमनुभुज्यमानं प्रार्थनया स्परं जयाव । जयलक्षणं सुरतसंग्राम वा जयाव । यद्य- कथं लुप्यत इति अत आह। हि यस्मान्मयों मनुष्यः स्मात्सम्यञ्चा सम्बक्परस्परं गच्छन्तौ प्रजयन्तौ वा पुलुकामो बहुकामनावान् । अल्पेनैव कर्मणा बहुकामामिथुना मिथुनौ स्त्रीपुरुषरूपौ ‘सन्तावभ्यजाव । त्वं नाकालयति । यस्मादेवं तस्मात्परिहरेत्यर्थः । यद्वा । चाहमपि परस्परमभिजयावेत्येवं तयोक्तं संभोग संभा- अयमपवर्जनीयतया प्राप्यत इवेत्याह । पुलुकामो हि वयामास ।
ऋसा. खलु मर्त्यः कामहतः सन् कामेन निरुद्ध एव वर्तते । नदस्य मा रुधतः काम आगन्नित आजातो अतस्तयोरुत्सेकोऽयुक्तः । तच्छब्दश्रवणदोषोऽपि प्रामा
अमुतः कुतश्चित । दिकोऽस्माकं प्राप्तेन सोमेन परिहर्तव्य इत्यर्थः । यद्वा । लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति अयं मन्त्रश्चन्द्रपरो व्याख्येयो मनसोऽभिमानित्वाच्च तस्य
. श्वसन्तम् ॥ पापस्यापि मनस्येव संभावितत्वात् । अस्मिन्पक्षे हृत्सु अथ चतुर्थ्याप्यगस्त्य आह-हे जाये नदस्य नद- पीत हृदयस्थितमित्यर्थः । शिष्ट स्पष्टम्। ऋसा. नस्य जपशब्दयितुर्जपाध्ययनकर्तृ रुधतो रेतो निरोद्धर्ब
गृहस्थधर्मः हाचर्यमास्थितस्य । उभे कर्मणि षष्ठयौ । उक्तलक्षणं अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिमां काम आगन् । आगमत् । मदनस्य मा रुधतः च्छमानः । उभौ वर्णावृषिरुग्रः पुपोष सत्या काम आगमदिति निरुक्तम् । कस्य हेतोरिति उच्यते। देवेष्वाशियो जगाम ।। इतस्त्वत्संगम निमित्तात् तथामुतो बसन्तादिकालात् अथ विनियुक्तयोर्मध्ये द्वितीयया सूक्ते षष्ठयान्तेकुतश्चित्कारणादाजातः सर्वत उत्पन्नः । यद्वा । वास्याह-अवमगस्त्यो मद्गुरुः खनित्रैः फलस्योत्पाइत एतल्लोकजनितादमुतो लोकान्तरजनिताद्वा कुत- दनसाधनैर्यज्ञस्तोत्रादिभिः खनमानः फलमभिमतमुत्पाश्चिन्निमित्तात्कामात् । कथमिति उच्यते । इयं लोपा- दयन् प्रजां प्रकर्षेण पुनःपुनर्जायमाममपत्यं कुलस्यामुद्रा वृषणं रेतसः प्रवर्तकं मां नी रिणाति । नितरां पतनसाधनं पुत्रादि के बल चेच्छमानः सन् । यद्वा । गच्छतु । किञ्च धीरं धीमन्तं नियमादविचालिनं श्व उन्तं प्रजां भृत्यादिरूपां चेच्छन् । ऋषिरतीन्द्रियद्रष्टा महानुमहाप्राणं महाबलमधीरा कातरैषा योषिद्धयति । उप भाव उग्र उद्गुणः संसारे संचरन्नप्यपापः सन्नुभौ वर्णी भुक्ताम् ।
ऋसा. वर्णनीयावाकारौ कामं च तपश्च पुपोष । सत्या आशिषो गुरुसंभोगसंलापश्रवणदोषः
देवेषु देवेभ्यो जगाम । प्राप्तवान् । यतोऽयं महानुइमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे। भावस्तस्मादस्मान्पातीत्यर्थः।
ऋसा. यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि भूरि द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते।
मर्त्यः । नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी . अथानयोर्दम्पत्योः संभोगसंलापं श्रुत्वा तत्प्रायश्चित्तं | नो अभ्वात् ॥ चिकीर्षुरुत्तराभ्यामाह । अनयोर्विनियोगः शौनकेनोक्तः। अचरन्ती अविचले द्वे एवैते द्यावापृथिव्यौ भरि 'इमं नु सोममित्येते द्वे ऋचौ प्रयतो जपन् । सन्किा
(१) ऋसं.१।१७९।६. . (१) ऋसं.११७९।४; नि.५।२; बृदे.१।५३.
(२) सं.११८५।२ मैसं.४।१४।७; तैना.२।८।४।८ (२) ऋसं.१।१७९।५, ऋवि.१।२६।५,
शाश्रौ.६।११।७.