________________
स्त्रीपुंधर्माः
९६९
बहुतरं चरन्तं पद्वन्तं पादयुक्तं गर्भ गर्भवदाश्रितं कृत्स्नं पुरा किल कन्यकाश्चक्षुहानं पादहीनं परावृज जिघृक्षुप्राणिजातमपदी स्वयं पादरहिते दधाते । धारयतः। मृर्षि दृष्ट्वाभिदुद्रुवुः । ततः स ऋषिरिन्द्रं स्तुत्वा चक्षुः पादं अनयोर्मध्ये खलु सर्व जगत्क्षेमेण वर्तते । धारणे च लेभे। तदेतदाह । कनीनां कन्यकानामपगोहमदृष्टान्तः । पियोर्मातापित्रोरुपस्थ उत्संगे वर्तमानं नित्यं पगोहनं तिरोभावं विद्वान् परावृगृषिराविर्भवन् सर्वेषां ध्रुवमात्मजं सर्नु न पुत्रमिव यथा स्नेहेन वर्धयन्तौ प्रत्यक्षो भवन उदतिष्ठत् । श्रोणः पूर्व पहागुरिदानीधारयन्तौ मातापितरौ तद्वत् । अथ प्रत्यक्षेणाह । हे मिन्द्रस्य प्रसादाद्विभग्नजानुस्ताः कन्याः प्रति स्थात् । द्यावा पथिवी द्यावापृथिव्यौ । इतरेतरापेक्षया द्वित्व- पूर्वमन्धोऽधुना चक्षुलाभायचष्ट। ताः कन्यका विशेषण मुभयोः । नोऽस्मानभ्वान्महतो भयहेतोः पापाद्रक्षतम् । पश्यति स्म ! तानीमानि कमाणि स इन्द्रश्चकार । सा. पालयतम् । यद्वा । अभ्वादभ्वं महत् । अत्यर्थमित्यर्थः ।
पतिपत्नीसंभोगः . ऋसा. संकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न 'संगच्छमाने युवती समन्ते स्वसारा जामी
__ वृषणो नसीमहि । पित्रोरुपस्थे। हे शतक्रतो वयं सुमति मिस्त्वद्विषयैः शोभनैः स्तोत्रः अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं सकृत् सकृदपि सु नसीमहि । सुषु व्याप्येमहि । तत्र
.. पृथिवी नो अभ्वात् ॥ दृष्टान्तः । वृषणो न। सेक्तारो युवानो यथा पत्नी भिव्यासंगच्छमाने परस्परमुपकारित्वेन सह युज्य- प्यन्ते तद्वत् ।
ऋसा. • माने । वृष्टिहविषोश्च परस्परमुपकार्योपकारकभावः ।
व्यभिचारिणी पापं निगृहति यद्वा । पूर्व संसृष्टे एव सत्यौ पश्चाद्वियुज्य वृष्टिहविषी धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिअकुर्वन्त्यौ पश्चान्मनुष्यैः प्रार्थितैर्देवैर्विवाहिते सत्यौ
वागः । संगते अभूतामित्याहुः । अयमों द्यावापथिवी सहा- हे धृतव्रता धृतकर्माण आदित्या अदितेः पुत्रा स्ताम् (तैबा. १११।३।२) इत्यादिब्राह्मणे समाम्नातः। इषिरा गमनशीलाः सर्वैरभ्येषणीयाः प्रार्थनीया वा हे युवती भित्यतरुण्यौ मिश्रयन्त्यौ वा सर्वेषु भावेष समन्ते विश्वे देवा मदारे मत्तो दूरदेश आगो विहिताननुष्ठा'समानान्ति के समानपर्यन्ते वा स्वसारा परस्परं खस- नादिजनितं पापं कर्त । कुरुत । करोतेश्छान्दसो विकभूते जामी बन्धुभूते । प्रजापतेः सकाशात्सहोत्पन्नत्वा- रणस्य लुक् । तप्तनप्तनथनाश्चेति तबादेशः । तत्र त्परस्परं जामित्वम् । तथा च निगमौ 'दिवं च पृथिवीं दृष्टान्तः । रहसूरिख । रहस्यन्यैरज्ञाते प्रदेशे सूयत इति पान्तरिक्षमथो स्वः'। 'यतो द्यावापृथिवी निष्टतक्षः' रहसूय॑भिचारिणी । सा यथा गर्भ पातयित्वा दूरदेशे इति । पित्रोः सर्वस्य पितृस्थानीययोः पालकयोस्तयो- परित्यजति तद्वत् ।
___ऋसा. रुपस्थ उत्संगे स्थितं भुवनस्य भूतजातस्य नाभिं बन्ध- या सुबाहुः स्वंगुरिः सुषूमा बहुसूवरी। कमुदकम भिजिघन्ती अभिघ्राणं कुर्वन्त्यौ स्पृशन्त्यौ । तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥ 'समानमेतदुदकम्' इत्यादिमन्त्रवर्णादुभयोरुदकप्रदत्वं या सिनीवाली सुबाहुः शोभनबाहुः स्वंगुरिः शोभनाप्रसिद्धम् । ईदृश्यौ नो रक्षतम् ।
ऋसा. गुलिः सुषूमा सुत्रु प्रसवित्री । बहुसूवरी बबीनां ___ व्यङ्गः कन्याद्वेष्यः, साङ्गः कन्याप्रियः प्रजानां सवित्री । तस्यै सिनीवाल्यै विश्पत्न्यै विशां से विद्वाँ अपगोहं कनीनामाविर्भवन्नुवतिष्ठत्प- पालवित्र्यै । हविर्जुहोतन । जुहुत । ऋसा. रावृक् । प्रति श्रोणः स्थाड्यनगचष्ट सोमस्य ता
(१) सं.२।१६।८. मद इन्द्रश्वकार ।।
(२) सं.२।२९।१; बृदे. ४८४.
(३) सं.२।३२७, कासं.१३।१६; असं.७।४६।२; (१) सं.१।१८५५. (२) सं.२।१५।७. शाश्री.१।१५।४.