________________
स्त्रीपुंधर्माः
९६७
- तमग्निमग्रुवोऽग्रतः स्थिताः। यद्वा । अगुलिनामैतत् ।
पतिपत्नीसंभोगः ब्रह्मचर्य च अगुलय इवाकुटिलाः । केशिनी: केशस्थानीयोल
हं शरदः शश्रमाणा दोषा वस्तोरुषसो विकाष्ण्योपेता ज्वालाः सं रेभिरे हि । परिरम्भं जरयन्तीः । मिनाति श्रियं जरिमा तनूनामप्यू कुर्वन्ति खलु । आलिङ्गन्ति । किञ्चैवं कुर्वत्यो मनुषी- नु पत्नीवृषणो जगम्युः ॥ मता अङ्गारभावमापन्ना अपि । म्रियतेः क्वसुप्रत्ययान्तात् हे अगस्त्य अहं लोपामुद्रा पूर्वीः शरदः पुरातनाडीपि रूपम् । आयव आगच्छतेऽग्नये भर्ने पुनः स्वोप- नसंख्यातान्संवत्सरान् दोषा रात्रीर्वस्तोरहानि तथा देहं द्रवमजानत्य ऊर्ध्वाः प्र तस्थुः । ऊर्ध्वमुखा उन्नताः जरयन्तीरुषस उषःकालांश्च । सर्वत्रात्यन्तकालसंयोगे प्रतस्थिरे । मृतप्राया अपि प्रत्युत्त्थानं कृतवत्य द्वितीया । अद्यतनकालपर्यन्तं बहुसंवत्सरं कात्स्न्येन इत्यर्थः । एवं कृतवतीषु सतीषु स भर्ताग्निस्तासां त्वच्छुश्रषया शश्रमाणा श्रान्ताभूवम् । इदानीं तु ज्वालानां जरां वयोहानि प्रमुञ्चन् प्रकर्षेण मोचयन् जरिमा जरा तनूनामङ्गानां श्रियं सौन्दर्य मिनाति । नानदअरापरिहाराय मन्त्रयन्निवात्यर्थ शब्दयन् । न हिनस्ति । एवमपि नानुगृह्णासीत्यर्थः । अप्यू नु । केवलं जराहानिरेव अपि तु परं निरतिशयमसु प्राण- अपिः संभावनायाम् । उ इत्यवधारणे। न्विति वितर्के । मस्तृतं काष्ठोदकादिप्रक्षेपेणाप्यहिं सितं जीवं प्राण- इदानीमपि किं संभावनीयम् । लोके हि पत्नीः स्त्रियो धारणसामर्थ्य जनयन्नुत्पादयन्नेति । गच्छति । तासां वृषणः सेक्तारः पुरुषा जगम्युः। गच्छेयुः संभोगं ज्वालानां संनिधिं प्राप्नोति । यथा लोके काश्चन कुर्युः। अतो मां किमित्यवमन्यसे । इदानीमपि वा रमण्यो रमणेन सह निर्भर क्रीडित्वा पश्चात्प्रोपिते संभावयेत्यर्थः।
ऋसा. तस्मिन्विरहेण जीर्णा म्रियमाणाः पश्चात्तस्मिन्नागते ये चिद्धि पूर्व ऋतसाप आसन्त्साकं देवेभिर
ते स्वदौर्बल्यमगणयित्वा संतोषेण परिष्वङ्गाय वदन्नृतानि । ते चिदवासुनेह्यन्तमापुः समू नु चेष्टन्ते स भर्ता मन्त्रोच्चारणेन जरामपनीयोचितप्रदानेन पत्नीवृषभिर्जगम्युः ।। प्राणयन् रक्षतीत्ययं भावोऽत्रानुसंधेयः। ऋसा, हे पतेऽगस्त्य ये चिद्धि येऽपि तु पूर्वे पुरातना - गृहस्थिता पत्नी
ऋतसापः सत्यस्यापयितारो व्याप्नवाना महर्षय आसन् ' गहा चरन्ती मनुषो न योषा सभावती विद- ते देवेभिर्देवैः साकं सहर्तानि सत्यवाक्यान्यवदन् ।
थ्येव सं वाक । वदन्ति । ये महत्तपो यज्ञं वानुतिष्ठन्ति ये च देवमेघपंक्तिर्विद्यच्चोभे दष्टान्तेन विशेष्येते । गुहा वाक्यानि वेदस्मृतिरूपाणि वदन्ति ते चित्। चिदप्यर्थे । निगूढा गुहायां वान्तरिक्षे चरन्ती । तत्र दृष्टान्तः। ते चिदवासुः । अवक्षिपन्ति रेतः । स्यतिरुपसृष्टो मनुषो न योषा मनुष्यस्य परिवढादेर्महिषीवत । सा विमोचने वर्तते । ते न ह्यन्तमापुः। न हि ब्रह्मचर्यादेरन्तं यथा सुवेषान्तःपुर एव मध्ये चरति तद्वत् । कि सर्व- प्राप्नुवन् । ब्रह्मचर्यमनिषिद्धतुकालगमनमपि कुर्वदेवमिति नेत्याह । सभावती । सभा जनसंघः। न्तीत्यर्थः । तथा पत्नीः पन्यश्च तपस्यमाना वृषभिर्भोगतद्वती। वर्षकाल आविर्भवन्तीत्यर्थः । तत्र दृष्टान्तः। वर्षकैः पतिभिः सह समू नु जगम्युः। उ न्विति पूरणौ। विदथ्या वागिव । विदथो यज्ञः । तदहतीति विदथ्या संगच्छेरन् । अतस्त्वं कथं मां नानुभवसीत्यर्थः । असा. प्रेषस्तोत्रादिरूपा वाक । सा यथा यज्ञसभां प्राप्या. न मृषा श्रान्तं यदवन्ति देवा विश्वा इस्पृधो विर्भवति तद्वत् । यद्वा । विदथ्या वेदनाही विवद. अभ्यश्नवाव । जयावेदत्र शतनीथमाजिं यत्समानयोर्वाक् । सा यथा सभावती तद्वत । सेवंरूपा म्यञ्चा मिथुनावभ्यजाव ।। येषु मिम्यक्ष ते मरुतो देवयजनमागच्छन्त्वित्यर्थः । ऋसा. (१) सं.१।१७९।१.
(२) ऋसं.१११७९।२. (१) ऋसं.१।१६७।३.
(३) सं.१।१७९।३, शबा.१०।४।४।५. व्य. का. १२२