________________
व्यवहारकाण्डम्
त्यनसजननी । सा यथा स्वपतः पुत्रादीनुषःकाले | यश इति प्रजनननाम । तत्संबन्धीनि कर्माणि यानि प्रबोधयति तथा भुवनाख्ये गृहे सीदन्ती तत्रत्यान्प्रा- भोगाः । तेषां शता शतान्यंसंख्यातानि मह्यं ददाति । णिनः प्रबोधयन्तीयमुषाः । एयुषीणामागमनशीलानां
ऋसा. स्त्रीणां मध्ये शश्वत्तमा पुनःपुनरागच्छति । प्रातर्नियत. उपोप मे परा मृश मा मे दभ्राणि मन्यथाः। मागच्छन्तीनां वारयोषितां मध्ये स्वयमेका सती नियत- सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ।। मागच्छतीत्यभिप्रायः।
ऋसा. रोमशा नाम बृहस्पतेः पुत्री ब्रह्मवादिनी परिहसन्तं स्वसा स्वस्र ज्यायस्यै योनिमारैगपैत्यस्याः प्रति- . स्वपतिं प्रत्याह । भो पते मे माम् । द्वितीयार्थे चतुर्थी।
- चक्ष्येव। उपोप । द्वितीय उपशब्दः पादपूरणः। उपेत्य परा एकस्मादेवान्तरिक्षादुत्पन्नत्वात्परस्परं स्वसृभावः । मृश । सम्यक् स्पृश । भोगयोग्यामवगच्छेत्यर्थः । यद्वा । तथाप्यह्नः प्राथम्यात्तेजस्वित्वाच्च ज्यायस्त्वम् । स्क्यमेव मे मम गोपनीयमङ्गमुपोप परा मृश । अत्यन्तमान्तरं सरतीति वा स्वसा । रात्रिः स्वस्र ज्यायस्या उक्तरीत्या स्पृश । परामर्शाभावशंकां निवारयति । मे मदङ्गानि ज्येष्ठायै योनिमुत्पत्तिस्थानमपररात्ररूपमरैक । अरिचत्। रोमाणि दभ्राणि मा मन्यथाः । अल्पानि मा बुध्यस्व । प्रादात् । प्ररेचयतीत्यर्थः । तथा च पूर्वत्राम्नातम् । दभ्रमर्भकमित्यल्पस्येति दभ्रं दश्नोतेरिति यास्कः। अदरात्र्युषसे योनिमारैक । इति । दत्त्वा चास्या उत्पन्नाया भ्रत्वमेव विशदयति। अहं रोमशा बहुरोमयुक्तास्मि । उषस: प्रतिचक्ष्येव ज्ञापयित्वेव स्वयमपसृत्यैव गच्छति। यतोऽयमीदशी अतः सर्वा संपूर्णावयवास्मि । रोमशत्वे ज्यायस्यामागतायां तस्यै स्वस्थानं दत्त्वा स्वयं तत्संनिधौ दृष्टान्तः । गन्धारीणामविकेव। गन्धारा देशाः। तेषां स्थातुमनुचितमिति विज्ञायैवापगच्छतीति भावः । ऋसा. संबन्धिन्य विजातिरिव । तद्देशस्था अवयो मेषा यथा स्त्रीपुरुषभोगसंबन्धः
रोमशाः तथाहमस्मि । यद्वा । गन्धारीणां गर्भधारिणीनां आगधिता परिगधिता या कशीकेव जङ्गहे। स्त्रीणामविकात्यर्थ तर्पयन्ती योनिरिव । तासामा प्रसवं ददाति मह्यं यादुरी याशूनां भोज्या शता॥ रोमादिविकर्तनस्य नास्त्रे निषिद्धत्वाद्योनी रोमशा भवति । । संभोगाय प्रार्थितो भावयव्यः स्वभार्या रोमशामप्रौढेति अतः सोपमीयते । यतोऽहमीदशी अतो मामप्रौढां बुध्द्या परिहसन्नाह । भोज्या भोगयोग्यैषागधिता आसम- मावबुध्यस्वेत्यर्थः।
ऋसा. ताद्गृहीता स्वीकृता । तथा परिगधिता परितो गृहीता।
जारसंबन्धः । आदरातिशयाय पुनर्वचनम् । गध्यं गृह्णातेरिति यास्कः। प्रे बोधया परन्धि जार आ ससतीमिव । यद्वा । आगधिता आ समंतान्मिश्रयन्ती। आन्तरं जारः पारदारिक आ ससतीमुपपत्यागमनध्यानेनेषत्स्वप्रजननेन वाह्यं भुजादिभिरित्यर्थः । गध्यतिर्मिश्रीभाव- पन्ती पुरन्धिमिव प्रकृष्टशरीरधारिणीं योषितमिव । तां कर्मेति यास्कः । पूर्वस्मिन् पक्षे पुरुषस्य प्राधान्यं उत्त- यथा स्वसंकेतेन स प्रबोधयति तद्वत्त्वमपि कर्मव्यग्रेणेषरस्मिस्तु योषित इति भेदः । कीदृशी सा । यो जङ्गहे स्वपन्तं यजमानं प्रबोधय ।
ऋसा. अत्यर्थ गृह्णाति कदाचिदपि न मुञ्चति । अत्यागे
स्त्रीपुरुषभोगसंबन्धः . दृष्टान्तः । कशीकेव । कशीका नाम सूतवत्सा नकुली।। तैमावः केशिनीः सं हि रेभिर ऊर्खास्तस्थुर्मसा यथा पत्या सह चिरकालं क्रीडति न कदाचिदपि
मुषीः प्रायवे पुनः । विमुञ्चति तथैषापि । किञ्च भोज्यैषा यादुरी । यादुरी. तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीत्युदकनाम । रेतोलक्षणमुदकं प्रभूतं ददातीति यादुरी।
बमस्तृतम् ॥ बहुरेतोयुक्तेत्यर्थः । तादृशी सती याशूनां संभोगानाम् ।
(१) सं.१।१२६।७; नि.३।२०. (१) सं.१।१२४८. (२) सं.१११२६।६नि .५।१५. (२) सं.११३४।३. (३) सं.१११४०1८..