________________
स्त्रीपुंधर्माः
९६५
'घोषायै चिपितृषदे दुरोणे पति जूर्यन्त्या | प्राप्नुवती । कन्येव कमनीया कन्यकेव । सा यथा
अश्विनावदत्तम् । | जनान्तिके विवसना संचरति तथा हे उषस्त्वं कन्या घोषा नाम ब्रह्मवादिनी कक्षीवतो दुहिता । सा कमनीयाप्रगल्भा सती तन्वा शरीरेण शाशदाना कुष्ठिनी सती कस्मैचिद्वरायादत्ता पितृगहे निषण्णा स्पष्टतां गच्छन्ती दृश्यसे । पश्चात्प्रगल्भा सती हे देवि जीर्णासीत् । साश्विनोरनुग्रहान्नष्टकुष्ठा सती पतिं लेभे । देवनशील इयक्षमाणं यष्टुमिच्छन्तमभिमतं दातुमिच्छन्तं तदेतदाह । हे अश्विनौ पित्रा संबद्धे दुरोणे स्वकीय- वा देवं द्योतनस्वभावं सूर्यरूपं प्रियमेषि । गच्छसि । जनकगृहे कुष्ठरोगेण भर्तारमप्राप्य पितृषदे पितृसमीपे ततः पश्चात् युवतियोवनोपेता सती पुरस्तात्पत्युः सूर्यस्य निषण्णायै जर्यन्त्यै जरां प्राप्नुवत्यै घोषायै चित् पुरतः संस्मयमाना समीषद्धसन्ती हास्यं कुर्वती विभाएतत्संज्ञायै ब्रह्मवादिन्या अपि रोगोपशमनेन पतिं त्यत्यन्तं भासमाना वक्षांसि वक्षसोपलक्षितानवयवानाविभर्तारमदत्तम् । युवां दत्तवन्तौ। , ऋसा. कृणुषे । प्रकटीकरोषि । यद्वा। युवतिरिति लुप्तोपमा । . युवं श्यावाय रुशसीमदत्तम् ।
यथा लोके प्रगल्भा योषित् पुरस्तात्प्रियतमस्य पुरतः : हे अश्विनौ युवं युवां श्यावाय कुष्ठरोगेण श्याम- संस्मयमाना दन्तप्रदर्शनायेषद्धसनं कुर्वती वक्षांसि वर्णायर्षये रुशतीं दीप्तत्वच स्त्रियमदत्तम् । प्रायच्छतम्। वक्षसोपलक्षितानि गोप्यानि बाहुमूलस्तनादीन्याविष्क
असा. रोति तथा त्वमपीत्यर्थः । यद्वा । पुरस्तात्पूर्वस्यां युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य दिशि संस्मयमाना स्मितोपमप्रकाशं कुर्वती युवतिः
योषाम् । सर्वेषु भावेषु मिश्रणशीला वक्षांसि । वक्ष इति रूपनाम । । पुरुमित्रो नाम कश्चिद्राजा। तस्य योषां कुमारी दन्तस्थानीयानि नीलपितादीनि रूपाण्याविष्करोषि । शचीभिरात्मीयैः कर्मभिर्विमदायैतत्संज्ञायर्षये शत्रुभिः
ऋसा. सह योद्धमशक्ताय युवां न्यूहथुः । विमदस्य. गृहं
मातृभगिन्यादिसंबन्धः प्रापितवन्तौ।
ऋसा. सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे पत्नीव पूर्वहूतिं वावृधध्या उपासानक्ता पुरुधा
- कम् । विदाने। हे उषोदेवि मातृमृष्टा मातृभिर्जननीभिः शुद्धीकृता पत्नीव पत्नी यथा पूर्वहूति पत्युः पूर्वाह्वानं योषेव सुसंकाशात्यथै प्रकाशमाना त्वं तन्वं स्वकीयां ववृधध्यै वर्धयितुं शीघ्रगतिर्भवति तद्वदुषासानक्ताहोरात्रे तनुं दृशे सर्वेषां दर्शनायाविः कृणुषे । प्रकटयसि । देवते अपि पुरुधा बहुप्रकारं बहुविधैः स्तोत्रैर्विदाने यथा लोके मात्रादिना खलङ्कृतात्यन्तं शोभना सती शायमाने सत्यौ पूर्वहूतिं ववृधध्या अस्मदीयं पूर्वाह्वानं स्वकीयं लावण्योपेतं सर्वशरीरं दर्शनायाविष्करोति तद्ववर्धयितुं शीघ्रमागच्छतमिति शेषः। यद्वा । ववृधध्या त्वमपीत्यर्थः । अत्र कमिति पादपूरणः। ऋसा. अस्मद्वर्धनाय पुरुधा बहुप्रकार विदाने वर्धनोपायान् . अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनजानत्यौ भवतमिति शेषः । ऋसा.
रेयुषीणाम् । कन्येव तन्वा३ शाशदानाँ एषि देवि देवमिय- किंचा सन्न । अत्राप्युपमार्थीयो नकारः। अद्यत क्षमाणम् । संस्मयमाना युवतिः पुरस्तादाविर्व- इत्यान्नम् । तस्य पाकाय गृहे सीदतीत्यद्मसत् क्षांसि कृणुषे विभाती ॥
पाचिका योषित् ससतो बोधयन्ती । सा यथा स्वपत: तन्वा शरीरेण शाशदाना शाशाद्यमाना स्पष्टतां | पुत्रादीन्भोजनाय बोधयति तद्वत् । यद्वा । अमेति
गृहनाम वरूथमझेति तन्नामसु पाठात् । तत्र सीदती(१) ऋसं.१।११७७. (२) ऋसं.११११७८. (३) सं.१।११७।२०.
(१) ऋसं.१।१२३।११. (४) सं.१।१२२।२. (५) ऋसं.१।१२३।१०. (२) ऋसं.१।१२४।४; नि.४।१६.