________________
९६४
व्यवहारकाण्डम्
नित्यसंबद्धा इति तात्पर्यार्थः।
ऋसा.]
कन्यालाभार्थ धनदानम् शुद्धा नारी पतिप्रिया
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत पुरःसदः शर्मसदो न वीरा अनवद्या पति
वा घा स्यालात् । - जुष्टेव नारी। । हे इन्द्राग्नी वां युवां भूरिदावत्तरातिशयेन बहुधनस्य यस्यामेः पुरःसदः पुरस्तात्सीदन्तः उपविशन्तः पुरुषाः दातारावित्यश्रयं हि । अौवं खलु । कस्मात्पुरुषात् । शर्मसदो न वीराः पितृगृहे वर्तमानाः पुत्रा इव वर्तन्ते। विजामातुः। श्रुताभिरूप्यादि भिर्गुणैर्विहीनो जामाता यथा पिता पुत्रानिवाग्निः स्वस्य परिचारकान् रक्षतीति भावः।। कन्यावते बहु धनं प्रयच्छति कन्यालाभार्थ ततोऽप्यसोऽयमग्निरतिशयेन शुद्धः कर्मयोग्यो भवति । तत्र तिशयेन दाताराविन्द्राग्नी इत्यर्थः । उत वापि च दृष्टान्तः । अनवद्यानिन्दिता पतिजुष्टेव नारी स्वपतिना स्यालात् । स्यं शूर्पम् । तस्माल्लाजानावपति विवाहकाल सेविता स्वीकृता योषिदिव । सा यथा पातिव्रत्येन इति स्यालः कन्याभ्राता । स यथा भगिनीप्रीत्यर्थ बहु शुद्धा सती सर्वकर्मयोग्या भवति एवमग्निरपि । धनं प्रयच्छति ततोऽप्यतिशयेन दाताराविन्द्राग्नी । घेति ऋसा. पादपूरणः ।
ऋसा.. अनेकजायापतिरेकः
राक्षसविवाहः । वृद्धाविवाहः । स्त्रीपुरुषप्रेम ।। क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां योभिः पत्नीविमदाय न्यूहथुः ।।
प्रवणे शिफायाः। हे अश्विनौ विमदायैतन्नाम्न ऋषये याभिर्युष्मदीयाक्षीरेण क्षरणशीलेन तेनापहृतेनोदकेन कयवस्या- ! भिरूतिभिः पत्नी र्याः पुरुमित्रस्य दुहितरं न्यूहथुः सुरस्य योषे भार्ये स्नातः । स्नानं कुर्वाते । तादृश्यौ नितरां युवां प्रापितवन्तौ।
ऋसा. स्त्रियौ शिफायाः । शिफा नाम नदी । तस्याः प्रवणे
यो देवीमुषसं रोचमानां मर्यो न योषामनिम्ने प्रवेष्टमशक्येऽगाधप्रदेशे हते नष्टे स्याताम् ।
भ्येति पश्चात् । असा सूर्यो देवी दानादिगुणयुक्तां रोचमानां दीप्यपतिपत्नीसंबन्धः
मानामुषसं पश्चादभ्येति । उषसः प्रादुर्भावानन्तरं अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम् । ताममिलक्ष्य गच्छति । तत्र दृष्टान्तः । मर्यो न योषाम् । तुजाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे | यथा कश्चिन्मनुष्यः शोभनावयवां गच्छन्तीं युवतिं अस्य रोदसी। स्त्रियं सततमनुगच्छति तद्वत् ।
ऋसा. अर्थिनो धनमपेक्षमाणाः पुरुषा अर्थमिद्वै अपेक्षित यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू धनं प्राप्नुवन्त्येव । नाहं प्राप्नोमि । उ इत्येतत्पादपूर
रथेन । णम् । अपि च जायान्यदीया भार्या पतिं स्वपतिमा कीदृशावश्विनौ । अर्भगाय बालाय स्वयंवरलब्ध. युवते । आभिमुख्येन प्राप्नोति । मदीया तु मद्विरहाद्ध- भार्याय विमदायैतत्संज्ञाय राजर्षये मध्येमार्ग स्वयंवरार्थतासीत् । अपि च संयुक्तौ तौ जाथापती वृष्ण्यं वीर्य- मागतैस्तामलभमानैरन्यै पैः सह योद्धमशक्नुवतेऽपि रूपं पय उदकं तुझाते । प्रजननायान्योन्यसंघट्टनेन | तस्मै सेनाजुवा शत्रुसेनायाः प्रेरकेण शत्रुभिर्दुप्रापेण प्रेरयतः । तदनन्तरं रसं पुरुषस्य सारभूतं वीर्य परिदाय रथेन यावश्विनौ जायां भाया परैरनुक्रान्तां न्यूहतुः शत्रुन् गर्भाशयेनादाय गर्भरूपेण धृत्वा दुहे । दुग्धे । पुत्र- निहत्य तदीयं गृहं प्रापयामासतुः। ऋसा. रूपेण जनयति । मम तु पुत्रोऽपि नोत्पद्यते । अत इदं
(१) सं.१।१०९।२; तैसं.१।१।१४; कासं.४।१५.. मदीयं दुःखं हे द्यावापृथिव्यौ जानीतम् । उ। ऋसा. (२) सं.११११२।१९. (३) सं १११५।२; मैसं. (१) सं.१।७३।३, ३५५।२१. (२) सं.१।१०४।३. ४।१४।४; असं.२०।१०७।१५. तैबा.२।८७१.. (३) ऋसं.१।१०५।२.
(४) ऋसं.१।११६।१.
भवेताम् ।