________________
९६२
व्यवहारकाण्डम्
यदि तेनोपरोधः स्यान्मूलेनारुह्य शाखिनाम्। अनिर्दिष्टकर्तृकवचनम् छत्तव्याः क्षेत्रिणा शाखा विख्याप्यैतत्स्वसीमनि।। कूपवापिपुष्करिणीतडागसरःसीमाः यत्र स्वल्पोपरोधःस्यात् शाखधान्यप्ररोहिणाम् । पञ्चाशद्भिर्भवेत्कूपः शतहस्ता तु वापिका । कदलीक्रमुकादीनां तत्र स्वाम्येव भोगभाक् ॥ पुष्करिण्यस्तदर्धे तु यावद्धनुःशतद्वयम् ।। परक्षेत्रे समुत्पन्नो ह्यन्यक्षेत्रे फलं ददत् । तडागोऽष्टशतः प्रोक्तः सरस्तु चतुरस्रकम् ।। शाखा छेद्या तु तत्रस्था फलं वा विभजेत्ततः॥
मार्कण्डेयपुराणम् वृद्धमनुः
ग्रामपुरखेटकवटलक्षणानि ग्रामसीमापालनम्
तेथा भद्रजनप्राया सुसमृद्धकृषीवला । स्थापितां चैव मर्यादामुभयोमियोस्तथा। क्षेनोपभोगभूमध्ये वसतिर्यामसंज्ञिता ।। अतिक्रामन्ति ये पापास्ते दण्ड्या द्विशवं दमम्॥ सोत्सेधनं सप्राकार सर्वतः परिखावृतम् । वृद्धहारीतः
योजना विष्कम्भमष्टभागोत्तरं पुरम् ॥ सीमाकरप्पस्
प्रामुदप्रवणं शस्तं झुद्धवंशबहिर्गमम् । सीम्नोऽपवादे क्षेत्रेषु सामन्ताः स्थविरादयः।। तदः तु तथा खेटं तस्मादूनं च कर्वटम् ॥ गोपाः सीमाकृषाणाश्च सर्वे च वनगोचराः ।। ___ एवं च यद्याद्वहुधा कीर्ग प्रामादि, तत्र ताक्दनुनयेयुरेते सीमानं स्थूलाङ्गारतुषतुमैः।। सारेण गोप्रचारोऽनुक्तोऽप्यूह्यः। . विर.२३० न तु वल्मीकनिम्नास्थिचैत्याद्यैरुपशोभिताम् ॥
(१) मच.८।२४८.
(२) विर.२३०, दवि.२७७ भद्र (शूद्र), सेतु.१९७ (१) समु.११७.
दविवत् . (२) अप.२।१५५; व्यक.९८ स्मृच.२३६: विर.२२३ । (३) विर.२३०, दवि.२७७ धनं स (धवप्र) परिखा रत्न.११७; विचि.१००, व्यप्र.३६६ तं दमम् (तो दमः); (खातका) गोत्तरं (गायत); सेतु.१९७ परिखा (खातका).. व्यउ.११०, विता.७०८ तां चै (ताश्चै) दामु (दा उ) तथा । (४) विर.२३०; दवि.२७७ (सदर्धेन तथा खेटं तत्पा(सदा); सेतु.१९३; समु.११६; विव्य.४८.
दोनं च कर्वटम् ) उत्त.; सेतु.१९७ बहि (विनि) था (दा) (३) वृहास्मृ.७।२६३-२६४.
कर्ष (खर्व).