________________
व्यासः सीमाप्रकाराः
सीमाविवाद:
'निम्नोन्नता च ध्वजिनी नैधानी राजकारिता । स्थिता पञ्चविधा सीमा मत्स्यिनी तु चला स्मृता ॥ निम्ना च उन्नता च निम्नोन्नता । मत्स्यिनी तु चला जलस्यास्थिरत्वात् । विर. २१५ ग्रामयोरुभयोर्यत्र गर्तः सीमाप्रवर्तकः । निम्नोपलक्षिता सा तु शास्त्रविद्भिरुदाहृता ॥ आसां विभागमाह-ग्रामयोरिति । सा निम्नेति शेषः । विर.२१५
रकुब्जकवल्मीका यत्र देवगृहाणि च । अश्मकूटाश्च दृश्यन्ते ज्ञेया सा तु समुन्नता ॥ ग्रामयोरुभयोः सीम्नि वृक्षा यत्र समुन्नताः । समुद्रता ध्वजाकारा ध्वजिनी सा प्रकीर्तिता ॥ - इष्टकाङ्गारसिकताः शर्करास्थिकपालिकाः । निहिता यत्र दृश्यन्ते नैधानी सा प्रकीर्तिता ॥ • तुषाङ्गारकपालैस्तु कुम्भैरायतनैस्तथा । सीमा प्रचिह्निता कार्या नैधानी सा निगद्यते ॥ साक्ष्यभावे द्वयोर्यत्र प्रभुणा परिकल्पिता । सामन्तानुमता सीमा सा ज्ञेया राजकारिता ॥
(१) व्यक. ९७ स्थिता (स्थिरा); विर. २१५६ रत्न. ११२३ विता. ६८४ स्थिता (स्थिरा ) तु चला ( सजला ) ; बाल. २।१५१ व्यकवत्.
(२) व्यक. ९७; विर. २१५१ रत्न. ११२; विता. ६८४;
बाल. २।१५१.
(३) व्यक. ९७; विर. २१५ ज्ञेया सा तु (सीमा सोक्ता); रत्न. ११२; विता. ६८४-६८५ ब्ज (ड्य) शेषं विरवत् बाल. २।१५१ कुब्ज (कुञ्ज) का यत्र (कान्यत्र )
(४) व्यक. ९७; स्मृ. २२८; विर. २१५; पमा. ३८६; रत्न. ११२; नृप्र. ३१ समुन्नताः ( समन्ततः) सुबो. १५१६ व्यप्र. ३५४१ विता. ६८५; बाल. २।१५१; समु. ११४.
(५) व्यक. ९७; विर. २१५१ रत्न. ११२; विता. ६८५;
बाल. २।१५१.
(६) स्मृच. २२८६ पमा. ३८६ मा प्र ( मात्र ) ; नृप्र. ३१ प्रचिह्नि (प्रतिचि ) : सुबो. २।१५१ नी सा (नीति); व्यप्र. ३५४; बाल. २१५१ नृपवत् समु. ११४.
(७) व्यक. ९७ प्रभुणा (प्रभुता ); विर. २१५ वे (वाद्);
९६१
स्वेच्छन्दा बहुजला झषकूर्म समन्विता । नित्यप्रवाहिनी यत्र सीमा सा मत्स्यिनी मता ॥ कृष्टा कृष्ट विधि:
क्षेत्रं गृहीत्वा यः कश्चिन्न कुर्यान्न च कारयेत् । स्वामिने सशदं दाप्यो राज्ञे दण्डं च तत्समम् ॥ चिरावसन्ने दशमं कृष्यमाणे तथाष्टमम् । सुसंस्कृते तु षष्ठं स्यात्परिकल्प्य यथास्थिति ॥ तत्समं तस्य क्षेत्रशदस्यानुरूपमित्यर्थः । तदेव सारूप्यं दर्शयति । चिरावसन्न इति । चिरावसन्ने चिरकालमकृष्ठे क्षेत्रे पूर्वोक्ते निमित्ते स्रति क्षेत्रफलस्य दशमं भागं दण्डनीयः । कृष्यमाणे वर्तमान विलेखने तु क्षेत्रेऽष्टमं सुसंस्कृते तु पष्ठमिति ।
अप. २।१५८
प्रजापतिः सीमाक्षेत्र वृक्ष फलस्वाम्यविधिः
अन्यक्षेत्रे तु जातानामप्रशाखाः परत्र चेत् । स एव तासां स्वामी स्याद्यत्क्षेत्रोपरि ताः स्थिताः।। बीजने तु तृतीयांशं दद्याद्रक्षाकृते शदम् । द्वावंशौ क्षेत्रिणः स्यातां स्वामिभागः प्रशस्यते ॥
रत्न. ११२; विता. ६८५ सा शेया (ज्ञेया सा); बाल. २।१५१ कल्पि (कीर्ति).
(१) व्यक. ९७ कात्यायनः; स्मृच. २२८; विर.२१६ हिनी (हिणी); पमा. ३८६ झप (मत्स्य) नित्य (प्रत्यक् ) सीमा सा (सा सीमा); रत्न. ११२६ नृप्र. ३१ पमावत् सुत्रो. २१५१ हिनी (हिणी) सीमा सा ( सा सीमा); व्यप्र. ३५४ विरवत्; चिता. ६८५ यत्र ( या स्यात् ); बाल. २।१५१ सुबोवत्; समु. ११४ विरवत्.
विर. २२९ स शदं ( शतं ); व्यप्र. ३६८;
(२) अप. २।१५८ शे (ज्ञा); व्यक. ९९; शदं (तत्समं ) ज्ञे (ज्ञो); विचि. १०२; नृप्र. ३२ सवि. ३५१ शे (झा) ण्डं (ण्ड्यः ) नारदः; व्यम.९८६ विता. ७१४ शदं ( शतं); सेतु. १९४.
(३) अप. २।१५८ तु (sपि ) ल्प्य (प्यं); व्यक. ९९; विर. २२९ तथा (ततो) सु (अ) ति (ति); विचि १०२ तथा ( ततो ); सवि. ३४१ तथा (दशा) तुं (पु) ल्प्य ( ल्यं) याशवल्क्यः व्यप्र. ३६८ मम् (कम् ) तु (sपि) ल्प्य (लप्यं); विता. ७१४ रिकल्प्य (रीकल्प्या); सेतु. १९४ तु (पु) . (४) समु. ११७.