________________
९६०
व्यवहारकाण्डम्
सीमावृक्षफलस्वाम्यविधि:
सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर्द्वयोः । फलं पुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥
(१) आवेद्य नृपे तत्प्रयुक्तः संस्कर्ता संस्कारगतं व्ययं लभते । स्मृच. २३७ (२) अस्वाम्यनुमतेनैव नृपे चानिषेध यदि परगृहो तदा संस्कर्ता न किंचिअनिवेद्य राजनि च
त्फलं लभते । अथ स्वामिनि निवेद्य करोति, तदा आयाते स्वामिनि तस्मात्संस्कार स्वयं लभत इत्यर्थः । बिर. २२६
सीमोत्पन्नवृक्षादिफलपुष्पामहारदण्डप्राप्तिपरिहारोपयो- द्यानतडागानां संस्कारं कुरुते
।
गिनमर्थमाद सीमामध्य इति । सामान्यं साधारणम् क्षेत्रस्वामिषु सवृक्षसीमकक्षेत्रयोः स्वामिषु । यद्येक क्षेत्र स्वाम्येव सर्वफलमाहरेत्तदा तस्मिन्नर्धफलापहारदण्डप्राप्तिः । स्मृच. २३६
: अम्यक्षेत्रेषु जातानां शाखा यत्रान्यसंस्थिताः । स्वामिनं तं विजानीयाद्यस्य क्षेत्रे तु संस्थिताः ॥ खाम्यनुमतिमन्तरेण कृतिफलम क्षेत्रिकस्य तदज्ञानात्क्षेत्रे बीजं प्रकीर्यते । न तत्र वीजिनो भागः क्षेत्रिकस्यैव तद्भवेत् ॥ अस्वाम्यनुमतेनैव संस्कारं कुरुते तु यः । गृहोद्यानतडागानां संस्कर्ता लभते न तु ॥ " देयं स्वामिनि चायाते न निवेद्य नृपे यदि । अधावेय प्रयुक्तस्तु तद्गतं लभते व्यथम् ॥
(१) अप. २१५५३ व्यक ९८६ स्मृच. १२६ विर. २ २ ३ सामान्यं (संजातं); पमा. ४०४; रत्न. ११८; विचि. ९८ विश्वत् ; नृप्र. ३ २; वीमि. २ । १५४ क्षेत्रयो (सेवयो) सामान्यं ( संजातं); व्यप्र. ३६६; व्यउ. ११०६ व्यम ९८१ विता. १० फलं पुष्पं च सामान्यं विशेयं क्षेत्रिय सेतु १९३ विश्वत् समु. ११७ विव्य.४८ विरवत् ..
;
;
त्र
(२) अप. २१५५ तुसे (से) व्यक. १८३ स्मृच २३) तुम (तु संधि) विर.२२३ यान्य ( यान्यत्र ) स्थिता: (स्थिता) त्रे तु (त्रेषु); पमा ४०४ त्रेषु (तु) स्थिताः (स्थिता); रत्न. ११८: विचि.९८ यत्रान्य (श्वान्यत्र ) त्रे तु (त्रेषु); नृप्र. ३२ तु संस्थि ( पु संश्रि) शेषं विरवत् चन्द्र.६१ त्रे तु () यीमि. २०१५४ चन्द्र २६६षु तु तु संधि (संखि) व्य० ११० व्यप्रवत् व्यम.९८ त्रेषु (त्रे तु ) त्रे तु (त्रेषु); विता. ७१० त्रेषु (ख) संस्थि (तु] साभि सेतु १९३ विचिदसमु ११० विग्य.४८ विधिवत् (२) समु. ११७. (४) अप. २०१५ का ९५ २२७ बिर २२५; पमा. ४०७; रत्न. ११८; नृप्र. ३२ संस्कारं ( सत्कार्यं ); सवि. १४० गुह (पगार) चन्द्र ६४. १६७ विता. ७११ न तु ( न तत् ); समु. ११७डागा (टाका).
(५) अप. २।१५७ (६) वम् पे
व्यक. ९९
विचि अशक्तिसो न दद्यादेखिलार्थे यः कृतो व्ययः । तदष्टभागहीनं तु कर्षकः फलमाप्नुयात् । वर्षाण्यष्टौ सभोक्ता स्यात्परतः स्वामिने तु तत् ॥
(१) खिलार्थे यः कृतो व्ययः तत्प्रतिदानासमर्थः स्वामी कर्षकाय यदि खिलव्ययं न दद्यात् तदा कर्षक क्षेत्रफलस्याष्टमं भागं अष्टौ वर्षाणि यावत्खामिने दत्वाऽवशिष्टं गृह्णीयात् । तदृवं स्वामिने तत्क्षेत्रं सम पयेदित्यर्थः । यदेतत् 'विकृष्यमाणे क्षेत्र' इत्यादिना 'परतः स्वामिने तु तत्' इत्यन्तेनोक्तं तत्सर्व प्रेतक्षेत्रिक विषये तत्पुत्रायागमने कार्यम् अशक्तनक्षेत्रिकविषये तु तेषामागमने तत्पुत्रादीनामागमने वा कार्य 275059 मित्यवगन्तव्यम् । • स्मृच. २३९ (२) अनेनाष्टमे वर्षे कर्षकरूप भोगो विहितः । पूर्वेण 'तदष्ठभागप्रचयेति नारदवाक्येन तु निषिद्ध इति विरोये पूर्व काव्यकर्षण भूमिविषयमुत्तरचातिकष्टसाध्यकणभूमिविषयमिति व्यवस्था विर.२२७-२२८
।
स्मृच.२३ ७ देयं (व्ययं); विर. २२५ तद्ग (तत्कु); पमा ४०७ स्मृचवत् ; रत्न. ११८६ चन्द्र. ६४-६५ क्तस्तु तद्गतं (क्तं तुं दत्तं स ); व्यप्र. ३६७; विता. ७११ चायातेन (वा पाते त्व) व्ययं (फलम् ); समु. ११७ युक्त (वृत्त).
(१) अप. २।१५८ यः कृतो व्ययः ( च कृतं व्ययम्) कः (कात् ); व्यक. ९९ ने तु (नस्तु); स्मृच. २३९ तर (तदा); विर. २२७ फल (वर्ष) मा ४०९ नं. ११९ विचि १०१ ने तु (नो हि) वि. २४० खायें (); चन्द्र.६६ ने तु तत् (नो भवेत् ); व्यप्र. ३६९ च्चेत् (च) ; (दखल) विता ७१५७१६ तु (स्तु) सेतु.१९५ चित् समु. ११८ दविष्य ४८ फलमा (समवा) ने तु (नो हि ).M
१११