________________
सीमाविवादः
९५९ (१) मेखला कुड्यमूलबन्धः । भ्रमो जलनिगमः । अवेलायां यत्र मार्गे राजकीयैश्चक्रमणं निषिध्यते निष्कासो हादिभित्तिनिर्गतं काष्ठादिनिर्मितमस्पृष्टभूमि- स राजमार्ग इत्यर्थः ।
स्मृच.२३५ कमुपवेशनस्थानम् । नोपधारयेन्न निरुन्ध्यात् । गृह- | नै तत्र रोपयेत् किंचिन्नोपहन्यात्तु केनचित् । वास्तुवासभूमिः।
xअप.२।१५४ गुर्वाचार्यनृपादीनां मार्गादानात्तु दण्डभाक् ।। (२) मेखला गृहादिमूलबन्धः, भ्रमोऽत्र जल निर्गम- येस्तत्र संकरश्वभ्रान्वृक्षारोपणमेव च । प्रदेशः, निष्काशो निर्गमोचितदेशः । नोपधारयेन्न कामात्पुरीषं कुर्याच्च तस्य दण्डस्तु माषकः ।। निरन्ध्यात् ।
विर.२१९ तत्र मार्गे संकरोऽवकरः । हरिहरादिभिः संसरणानु'निवेशसमयादूर्ध्व नैते योज्याः कदाचन। वृत्तौ प्रजापतिरिति मस्तके दत्त्वा यस्तत्रेति वाक्यमवदृष्टिपातं प्रणाली च न कुर्यात्परवेश्मसु ।। तारितं इह न फलतो विशेष इति । विर.२२१
योज्याः परानिष्टकरतयेति शेषः। दृष्टिप्रासः गवाक्षः। तहागोद्यानतीर्थानि योऽमेध्येन विनाशयेत् । परवेश्मसु परवेश्माभिमुख्येनेत्यर्थः। स्मृच.२३५ अमेध्यं शोधयित्वा तु दण्डयेत्पूर्वसाहेसम् ।। 'विण्मत्रोदकचक्रं च वह्निश्वभ्रनिवेशनम् ।
(१) तडागादावमेध्यकर्तुरत्यन्तापराधित्वाद्दण्डेऽप्यअरनिद्वयमुत्सृज्य परकुड्यान्निवेशयेत् ॥ त्यन्ताधिक्यमाह-तडागोद्यानेति । स्मृच.२३५ मार्गतीर्थादिषु पीडापरिहारः
(२) अमेध्यं शोधयित्वा त्वमेध्यशोधनममेध्यकर्तसर्वे जनाः सदा येन प्रयान्ति स चतुष्पथः । द्वारा कारयित्वेत्यर्थः।
विर.२२२ अनिषिद्धा यथाकालं राजमार्गः स उच्यते ॥ दूंषयेत्सिद्ध तीर्थानि स्थापितानि महात्मभिः ।
पुण्यानि पावनीयानि प्राप्नुयात्पूर्वसाहसम् ॥ x रत्न., व्यप्र. अपवत् ।
कश्मलचेलनिर्णेजनादिना तीर्थदूषकस्याप्ययमेव रत्न.११६: विचि.९७ श (स) धार (रोध); व्यप्र.३६३ धार:
दण्ड आह स एव-दूपयेत्सिद्धतीर्थानीति । (रोध); व्यउ.१०८ विचिवत् ; व्यम.९७ विचिवत् ; विता.
स्मृच.२३५ ७०३ व्यप्रवत् । सेतु.१९० व्यप्रवत् ; समु.११६ भ्रम (धूम)
मर्यादाभेदने चैव सीमालिङ्गविनाशने ॥ (स) नोपधार (दीन्न रोध).
(१) अप.२६१५४ पातं (पाते) ली (लं); व्यक.९७ योज्याः (पोभ्याः); स्मृच.२३५ पातं (प्रासं); विर.२१९ ली (लं)
सचतुष्पदाः) कालं (काम); रत्न.११७; व्यप्र.३६४, व्यउ. उत्त.; पमा.४०० रत्न.११६, विचि.९७ दा (थ) सु (नि); ! १०९; व्यम.९७; सेतु.१९२ विरवत् । समु.११६. नृप्र.३२ उत्त ; सवि.३३९ ज्याः (ग्याः) पू.; ब्यप्र.३६४; (१) व्यक.९८विर.२२१; सेतु.१९२ रोप (रोध) व्यउ.१०८ दा (थं); व्यम.९७; विता.७०४ वृ (वृ); सेतु. तु (च). - १९०-१९१ सु (नि); समु.११६ पातं (प्रासं).
(२) व्यक.९८ संकर (शीकर); विर.२२१; सेतु.१९२. (२) अप.२।१५४; व्यक.९८ कुड्या (कुप्या); स्मृच. । (३) अप.२०१५४ गो (को); व्यक.९८; स्मृच.२३५% २३५ चक्र (वर्ष); विर.२२०; पमा.४००, रत्म.११६; विर.२२२, पमा.४०२, रत्न.११७; विचि.९९दवि. विचि.९८, सवि.३३९ चक्रं च (वांश्च) ड्यात् (ड्यां) २९८ ; व्यप्र.३६५; व्यउ.१०९; व्यम.९८ विता.७०७ वहस्पतिः, चन्द्र.६३ उत्त.; वीमि.२।१५४ भ्र (भे) नम्। सेतु.१९३; समु.११६. (येत्) ड्यात् (ब्यां); व्यप्र.३६४ चक्र (सेक); व्यउ.१०८; (४) अप.२।१६४ सिद्ध (सर्व) प्राप्नुयात् (दण्डयेत्); ग्यम.९७; विता.७० ४ चक्रं च वह्नि (सेकं च वहिः); राको. स्मृच.२३५; विर.२२२ येत्सि (यन् सि) पुण्यानि पाव ४६५; सेतु.१९१; समु ११६ चक्र (वर्ष); विव्य.४७. (धान्यानि वाप); पमा.४०२ येत्सि (यन् सि); रत्न.११७;
(३) व्यक.९८ जनाः सदा (जनपदा) स चतुष्पथः, व्यप्र.३६५, व्यउ.१०९; विता.७०७ पाबनीया (यानि (सचतुष्पदाः); स्मृच.२३५, विर.२२१ षि (रु) लं (मं) तीर्था); समु.११६. शेष व्यकवत् ; दवि.२९७ (सवें जानपदा येन प्रयान्ति (५) विता.७०७.
भ्य. का. १२१