________________
९५८
व्यवहारकाण्डम्
(१) 'अनृते तु पृथक् दण्डया' इत्येतद्दण्डविधान
प्रमाणान्तराभावे राजा निर्णेता मज्ञानविषयम् । 'बहूनां तु गृहीतानामिति ज्ञानविषये | भयवर्जितभूपेन सर्वाभावे स्वयंकृता । . साक्ष्यादीनां कात्यायनेन दण्डान्तरविधानात् ।
राजदेविकाभावे साक्ष्यप्रामाण्यम् मिता.२।१५३
सीमाचक्रमणे कोशे पादस्पर्श तथैव च । (२) सीमासाक्षित्वेन परिकीर्तितानामशेषाणां साक्ष्य त्रिपक्षपक्षसप्ताहं दैवराजिकमिष्यते ॥ वादार्थमेलने कृते ते सर्वे यदि भयादिना साक्ष्यवादं न
(१) एतेषां साक्षिसामन्तप्रभृतीनां सीमाचक्रमणअयुस्तदा ते प्रत्येकमुत्तमसाहसं दाप्या इत्यर्थः । प्रत्येक- दिनादारभ्य यावस्त्रिपक्षं राजदै विकं व्यसनं चेन्नोत्पद्यते मित्यनुक्तावप्येकैकस्य साक्षित्वात्तदत्र लभ्यते ।
तदा तत्प्रदर्शनात्सीमानिर्णयः । अयं च राजदैविकस्मृच.२३३
व्यसनावधिः कात्यायनेनोक्तः सीमेत्यादिना। . नाज्ञानेन हि मुच्यन्ते सामन्ता निर्णय प्रति ।।
मिता.२।१५२ अज्ञानेन ज्ञानेऽपि अज्ञानाभिधानेन । विर.२१२
(२) यद्यप्यत्र मन्वादिवचनाचक्रममाणानन्तरमेव
निर्णय: संपद्यत इति प्रतिभाति तथापि चङ्क्रमणदिनअज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् ।
मारभ्य सार्धमासान्ते निर्णयो न ततोऽर्वागित्यवगन्तकीर्तिते यदि भेदः स्याद्दण्डयास्तूत्तमसाहसम् ॥
व्यम् । यदाह-सीमेति । यथासंख्यमिति शेषः । यदा ' (१) यदा तु ते भयादिना सर्वे अनैकमत्येन | ब्रुवते तदाऽप्येवमेव दाप्या इत्याह स एव-कीर्तिते
तूक्तलक्षणस्य नरस्याभावस्तदापि न दिव्येन निर्णयः ।
'वाक्पारुष्ये महीवादे दिव्यानि परिवर्जयेत्' इत्याद्यने. यदीति । अज्ञानोक्ताविति निर्णयाभावोपलक्षणा
कवचनेन भूविवादे दिव्य निषेधात् । सीमा विवादश्च र्थम् । तेन भेदेनोक्तावपि निर्णयाभावात्पुनः सीमां
भूविवाद एव । विचारयेत् । कस्तत्र निर्णायक इत्यपेक्षिते शंखलिखितौ
स्मृच.२३१-२३२
क्षेत्रसीमावादस्यातिदेशः गृहादौ 'सामन्तविरोधे लेख्यप्रत्यय' इत्यादि । +स्मृच.२३३ /
क्षेत्रकूपतडागानां केदारारामयोरपि । (२) कीर्तिते संभूय साक्ष्ये उक्ते, पुनस्तेषां यदि भेदो वचनविरोधः स्यादित्यर्थः। विर.२१२ गृहप्रासादावसथनृपदेवगृहेषु च ॥
परस्परगृहादीनां संबाधपरिहारादि दशग्रामादिसीमाकरणम्
'मेखलाभ्रमनिष्काशगवाक्षान्नोपधारयेत् । दशग्रामशतग्रामसहस्रग्रामलक्षणाम् । विषमां नृपतिः कुर्याच्चिकैः सीमां विनिश्चिताम।।
प्रणालीं गृहवास्तुं च पीडयन्दण्डभाग्भवेत् ॥ ** अप. मितावत् । + रत्न., व्यप्र. स्मृचवत् ।
• अथातिदेशाः इत्युपक्रम्यं एतद्वचनमुद्धृतं कल्पतरौ। (सीमा), रत्न.११५, नृप्र.३२, सवि.४९१ दाप्या (दण्ड)
| सीमा वि (सीमावि); विर.२१८ (4). याज्ञवल्क्यः , व्यप्र.३६१ व्यउ.१०६ नारदः, व्यम.९७%
(१) व्यक.९७ (भयवर्जिता नृपेण सर्वाभावे स्वयंकृता);
विर.२१६. विता.६९८ मितावत् ; समु.११५.
(२) मिता.२०१५२; अप.२१५३; स्मृच.२३२ है (१) अप.२।१५३ नाज्ञा (न ज्ञा); व्यक.१७३; स्मृच.
| (हात्); पमा.३९५ पक्षस (पञ्चस) जि (ज); रत्न.११४, २३३ विर.२१२ ना (अ) प्रति (यदि); रत्न.११५; बाल.
नृप्र.३१, सवि.३३६ जि (ज); वीमि.२११५२ दैवराजिक २।१५३ (ना०) मु (विमु); समु.११५ हि (वि).
(राजदैविक); व्यप्र.३५९; व्यउ.१०६ सविवत् ; ब्यम. (२) मिता.२।१५३, अप.२।१५३ ण्ड्या (ण्ड); व्यक.
९६; विता.६९६ हं (ह); समु.११५. १७३; स्मृच.२३३; विर.२१२; पमा.३९७ उत्त.: ३९८
| (३) मिता.२।१५४; व्यक.९७ प्रासादावसयनृप (प्रासातौ (क्तान्) पू. रत्न.११५; सवि.४९१ क्तौ (क्तान् ); व्यप्र..
| दावसथेष्वेवं ); विर.२१८ नृप (क्षेत्र); रत्न.११४; व्यग्र, ३६१; व्यउ.१०७ मनुः; विता.६९८-६९९ क्तौ दण्डयित्वा
३५८ प्रा (प्र) धनृप (थेष्वेवं); व्यउ.१०७; विता.६९२ (क्ती तु तेषां वै) श्लोकाचौँ व्यत्यासेन पठितौ; समु.११५. | समु.११५ प्रा (प्र). (३) व्यक.९७ लक्षणाम् (लक्षणान् ) विषमाम् (विषयान्) (४) अप.२।१५४ श (स); व्यक.९७, विर.२१९