________________
सीमाविवादः
९५७ 'निष्पाद्यमानं यदृष्टं तत्कार्य तद्गुणान्वितैः । । सीमावादे एकसाक्षिणः उक्तिविधिः वृद्धा वा यदि वाऽवृद्धास्ते तु वृद्धाः प्रकीर्तिताः।।। एको यद्वन्नयेत्सीमामूभयोरीप्सितः कचित् ।
कार्य सीमानिर्णये हेतुभतं, त्रयो गुणाः सत्यव्रता- मस्तके क्षितिमारोप्य रक्तवासाः समाहितः । चाररूपाः।
विर.२१४ सामन्तादीनां पूर्वदोषे संख्यागुणातिरेकेण साक्षित्वम् उपश्रवणसंभोगकार्याख्यानोपचिह्निताः। सामन्ताः साधनं पूर्वमनिष्टोक्तौ गुणान्विताः । उद्धरन्ति पुनर्यस्मादुद्धृतास्ते ततः स्मृताः ॥ द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः ।।
(१) उपश्रवणं परस्परप्रसिद्धिः, कार्य तत्करग्रहणं, (१) एते च सामन्तादयः संख्यागुणातिरेकेण संभआख्यानं वार्ता। अप.२१५१ वन्ति ।
मिता.२।१५२ (२) उपश्रवण परम्पराप्रसिद्धिः संभोगो भुक्तिः (२) प्रतिवादिना सामन्तान्प्रत्यनिष्टोक्तौ दोषोद्भावन कार्याख्यानं तत्फलकरग्रहणवार्ता। . +व्यक.९७ इत्यर्थः । उत्तराः संसक्तादयः । सामन्तादीनामसाक्षि
(३) कार्यज्ञातृत्वं येषां पारम्पर्यण ते उद्धता इति त्वेऽपि सीमालिङ्गानि वृक्षतुषादीनि प्रदर्शयतां सीमाततीयश्लोकस्य तात्पर्यार्थः । एवं च प्रकटदोषेण निर्णायकत्वमुपपद्यत एव । त एव हि तदभिज्ञाः। यद्यपि संसक्तसंसक्तससक्तेषु दृष्टेषु पूर्वसामन्ताद्यपेतनागरग्राम्य वृक्षादिस्वरूपमन्येऽपि जानीयुस्तथाऽप्ययं वृक्षः सीमजनश्रेणीवयोवृद्धदर्शितैः सीमालिः सीमानिर्णयः कार्य लिङ्गमयं नेति विवेकोऽन्येषां नास्ति । तथाऽत्र प्रदेशे इत्यवबोद्धव्यम् ।
स्मृच.२३० तुषाङ्गारकादि निखातं विद्यत इति सामन्तादीनामेव - + विर. व्यकवत् स्मृचवच्च । - रत्न., व्यप्र. स्मृचवत् । शक्यं ज्ञातुम् ।
अप.२११५१ व्यक.१७३ परि (संप्र); स्मृच.२३० व्यकवत् ; विर.२१३ । (३) अनिष्टोक्तौ प्रतिवादिना गुप्तदोषोद्भावने कृत पूर्व (सर्व) परि (संप्र); पमा.३९० मितावत् ; रत्न.११३, इत्यर्थः। उत्तरास्तत्संसक्तादयोऽन्तरगाः सामन्तकोटयो विचि.९५, नृप्र.३१, पवि.३३४ तु ते (ततो) परि द्विगुणा ज्ञेयाः। ततः सामन्तकोटिभ्योऽन्ये बहिरङ्गा (संप्र); वीनि.२११५१ मितावत् ; व्यप्र.३५७ मितावत् ; नागरादयो मौलवृद्धोद्धृतसहितास्त्रिगुणा मताः । एवं पउ.१०५; विता.६८८; सेतु.१८८ - १८९ तत्र (यत्र) तत्संसक्तादिष्वपि गुप्तदोषोद्भावने सत्युत्तरेषां द्वैगुण्यातन्मूलत्वात्तु (तत्तन्मूलात्तु); समु ११४ मितावत् .
. दिकमूह्यम् ।
स्मृच.२३० - (१) मिता.२१२५१; अप.२११५१ तद्गु (नृगु) ते तु
(४) अनिष्टोक्तौ तेषां दोषोक्तौ तेषां शङ्कामात्रे वृद्धाः प्र (वृद्धास्ते परि) नारदः; व्यक.१७४ तद्गु (त्रिगु) तु वृद्धाः प्र (वृद्धाः परि); स्मृच.२३० तद्गु (नृगु) तु वृद्धाः
तात्पर्य, तेन प्रथमसामन्तेषु दोषशङ्कायां तत्संसक्ता प्र (वृद्धाः परि); विर.२१४ व्यकवत् ; पमा.३९० ष्पाद्य
द्विगुणाः, तेषामपि दोषशङ्कायां तत्संसक्तास्त्रिगुणा ग्राह्या (बध्य) तद्गु (सुगु) तु (च) रत्न.११३; नृप्र.३१ निष्पाद्य इति सामन्ता इत्यादेरर्थः ।
विर.२० (निष्पद्य) तद्गु (तद्ग); सवि.३३४ ये तद् (र्यस्य) तु वृद्धाः प्र ___ साक्षिसामन्तादीनामनृतोक्तौ दण्डविधि: (वृद्धाः परि); वीमि.२।१५१व्यप्र.३५७ तद्गु (नृगु); व्यउ. बहनां तु गृहीतानां न सर्वे निर्णयं यदि । १०४; विता.६८८ तद्गु (तद्ग); समु.११४ तद्गु (सद्गु) कुर्युर्भयाद्वा लोभाद्वा दाप्यास्तूत्तमसाहसम् ॥ तु वृद्धाः प्र (वृद्धाः परि).
(२) मिता.२११५१; अप.२११५१ पुनः (ततो); व्यक. (१) अप.२।१५२. १७४ ख्यानोप (भ्यां लोप); स्मृच.२३० अपवत् ; विर. (२) मिता.२११५२ अनिष्टोक्ती (निर्दोषाः स्युः); अप.२॥ २१४ पुनः (ततो) ततः स्मृताः (प्रकीर्तिताः); पमा.३९० १५१; व्यक.१७२; स्मृच.२३०, विर.२०८; रत्न.११३; कार्याख्या (भयस्था); रत्न.११३; नृप्र.३१ चिह्निनाः (लक्षिताः) व्यप्र.३६७, व्यउ.१०५-१०६ साध (शास) अनिष्टोक्ती शेष अपवत् ; सवि.३३४ पुनः (ततो) धृ (थ); वीमि. (निर्दोषाः स्युः) मनुः; विता.६९१ मितावत् ; समु.११४. २।१५१; व्यउ.१०४, विता.६८८ ततः स्मृताः(प्रकीर्तिताः); (३) मिता.२।१५३ दाण्या (दण्ड्या ); अप.२।१५३; समु.११४.
व्यक.१७३; स्मृच.२२३; विर.२१२; पमा.३९७ सर्वे