________________
व्यवहारकाण्डम्
संसक्तसंसक्ताः। एतदुक्तं भवति । चतुसूषु दिक्षु स्थित- संसक्तसंसक्ताः। तेषामपि येऽनन्तरास्ते संसक्तसक्तसक्ताः। संसक्तसंसक्तग्रामादिभ्योऽनन्तरत्वेन तद्दिशि स्थित- एवं पद्माकाराः । षोडशसंख्याका भवन्ति । ग्रामादिभोक्तारः संसक्तसंसक्तसंसक्ताः । तैः प्रदर्शित
___ अप.२११५१ सीमालिङ्गैामादेः सीमा निर्णयेदिति । स्मृच.२२९ (२) पद्मवन्मण्डलाकाराः सीमाविवाद विषयं परित्यक्त्वा दुष्टांस्तु सामन्तानन्यान्मौलादिभिः सह। वेष्टय सर्वदिक्षु अवस्थिता इत्यर्थः। विर.२१३ संमिश्य कारयेत्सीमामेवं धर्मविदो विदुः॥ ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
(१) 'अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारये- गृहं गृहस्य निर्दिष्टं समन्तात्परिरभ्य च ।। दि'त्युक्त्वा 'त्यक्त्वा दुष्टांस्तु' इति निर्णयप्रकार- (१) ग्रामादिशब्देन तत्स्थाः पुरुषा लक्ष्यन्ते । 'ग्रामः स्तेनैवोक्तः।
मिता.२११५३ पलायित' इति यथा। सामन्तग्रहणं च तत्संसक्ताद्यु(२) संसक्तसंसक्तसंसक्ता अपि सामन्तकोटिनिविष्टा- पलक्षणार्थम् ।।
मिता.१११५१ स्तेनैतेषां सामन्तशब्देन निर्देशो नानुपपन्नः । ततश्चाय- (२) तत्र ग्रामादिशब्देन प्रथमान्तेन लक्षणया मर्थः । दुष्टान्संसक्तसंसक्तसंसक्तांस्त्यक्त्वा साक्षिसामन्त- ग्रामादिभोक्ता कथितः । ततश्चायमर्थः । विवादविघतत्कोटिभ्योऽन्यान्सीमालिङ्गामिज्ञान्मौलवृद्धोद्धृतसहिता- यस्य ग्रामादेः समन्ततः पूर्वदक्षिणपश्चिमोत्तरदिक्षु स्थितन्सीमां प्रति निर्णायकान् कारयेदिति । के पुनः साक्षि- ग्रामादिभोक्तृजनस्तस्य सामन्तस्ततः सकाशाविवादसामन्ततत्कोटिभ्योऽन्य इत्यपेक्षिते नारदः 'नगरपाम. विषयप्रामादिसीमालिङ्गानि परिभाषयेन्निश्चिनुयात् । गणिनो ये च वृद्धतमा नराः' इति । सीमालिङ्गशा निर्णेता राजादिरिति । एवं नगर देशयोरपि तत्तत्सामइति शेषः ।
स्मृच.२३० तात्परिभावयेदिति विधिरुदाहरणमुखेनास्मिन्वचने सामन्तमौलवृद्धोद्धतनिरुक्तिः
सूचित इत्यवगन्तव्यम् । एवमेव केदारारामोद्यानदेवा'संसक्तकास्तु सामन्तास्तत्संसक्तास्तथोत्तराः। लयकूपतटाकप्रवर्षणोद्भूतजलप्रवाहस्थानादिसीमाविवासंसक्तसक्तसंसक्ताः पद्माकाराः प्रकीर्तिताः॥ दे साक्षितत्तत्सामन्तादितो निर्गता निर्णयेत् । तथा च
(१) उद्धृतादय इत्यादिशब्देन येषां परिग्रहस्तेषां बृहस्पतिः 'सर्वस्मिन्स्थावरे वादे विधिरेषः प्रकीर्तितः' । निर्देश स्वयमेव करोति । क्षेत्रादेविप्रतिपन्नसीमकस्य
- स्मृच.२३२-२३३ सर्वासु दिक्षु येऽनन्तरं क्षेत्रादिभोक्तारस्ते संसक्ताः । (३) ग्रामस्य ग्रामान्तरेण सह सीमाविवादे तत्प्रत्या. ये तु तदनन्तरास्ते सामन्ताः। येऽपि तदनन्तरास्ते सन्नोऽन्यो ग्रामसमूहः सामन्त उच्यते । एवं गृहक्षेत्र. (१) मिता.२११५३; अप.२११५१ (= ) श्य (श्रां); योरपि समन्तात् परिरभ्य यः परितो वेष्टयित्वा स्थितः। व्यक.१७२ स्तु (श्च) मिश्च (श्रित्य); स्मृच.२२९; विर.२०८ :
विर.२१३ संमिश्य (समीक्ष्य); पमा.३९८ नन्या (नन्य) मिश्य (मील्य); 'ये तत्र पूर्वसामन्ताः पश्चादेशान्तरं गताः । रत्न.११३; विचि.९५ अन्यान् (गत्वा); नृप्र.३२ संमिश्य
तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्तिताः ।। (संमील्य); सवि.३३४ ला (ल्या) बृहस्पतिः; व्यप्र.३५६; व्यउ.१०७ अपवत् , मनुः; विता.६९१,६९९ अपवत् । सेतु. (१) मिता.२।१५१ च (हि); अप.२।१५१ रभ्य च १८८ क्त्वा (क्त) स्तु (श्च) अन्यान् (गत्वा) य (अं; | (भावयेत्) नारदः; व्यक.१७३ भ्य (क्ष्य); स्मृच.२३२ समु.११४.
समन्तात् (सामन्तान् ) शेष अपवत् ; विर.२१३ रन.११३; (२) मिता.२।१५१; अप.२।१५१ क्तकास्तु (क्तास्त्वथ) विचि.९५, सवि.३३८ तम् (त:) निर्दि (विद्वि) समन्तात्पस्तथो (स्त्वथो) संसक्ताः (सक्तान्ताः); व्यक.१७३, विर.२१३ रिरभ्य च (सामन्तान् परिभावयेत्) मनुः; वीमि.२११५१ तकास्तु (क्तास्त्वथ) संसक्ताः (सक्तान्ताः); पमा.३८९; नृप्र. व्यप्र.३५६ मितावत् ; व्यउ.१०४ मितावत् ; विता.६८८ ३१; व्यउ.१०४; विता.६८८ संसक्ताः (सामन्ताः); समु. मितावत् ; राकौ.४६१; सेतु.१८८; समु.११५ मितावत् . ११४.
(२) मिता.२।१५१ पूर्व (पूर्व); अप.२।१५१ मितावत् ;