________________
सीमाविवाद:
(२) अस्यां भुवि ममांशोऽस्तीत्युक्तेनेत्येवं विधोऽशोऽस्तित्व कारितः । अत्र तवांशो नास्तीत्युक्ते विद्यत इत्येवंविधोंऽशः नास्तित्व निमित्तकः । स्मृच. ५ (३) अभोगे भोगशून्ये भुक्तिरेव भोगहेतुः । विर. २०१
भूवादेषु भोगसामाण्यम् तस्मिम्भोगः प्रयोक्तव्यः स च साक्षिषु तिष्ठति लेख्यारूढश्वेतरश्च साक्षी मार्गद्वयान्वितः ॥ तस्मिन् सीमानिर्णये भोगः प्रयोक्तव्यः भोगः प्रमाणत्वेन शाय्यः साक्षि भोगशेध्यिति विवांतम् विर. २०५ 1 ये प्रामस्य गृह्णीयात्तस्मै द्रव्ये ससाक्षिकम् । लेखयेद्धस्ततस्तस्य सजलं सपथं तथा ॥ सतृणं च सकाष्ठं च ससीमं च समुहिखेत् । साक्षिणधर्वपुरुषाः कर्तव्या नैकवर्णिकाः ।। तेषामभावे सामन्ता मौलवृद्धोद्धृतादयः । स्थावरे पद्मकारेऽपि कार्या नात्र विचारणा ।। (१) सामन्तायभावे मीलादयः कमविधानात्। मिता. २११५९
अप. २।१५१
(२) तेषामिति साचिनिर्देशः । (३) विप्रतिपन्न सीमाकस्य ग्रामादेश्चतसृषु दिश्वनन्तरग्रामादिभोक्तारः संसक्तकाः त एव सामन्ता देवा इत्यर्थः । स्मृच.२२९
क्षेत्रादिवादे सांगावास तामीलादिप्रामाण्यम्
४
९५५
सामन्तः सीमान्तवासी । विर. २०७ समन्तभावात् सामन्तैः कुर्यात्क्षेत्रादिनिर्णयम् । ग्रामसीमासु च तथा तद्वन्नगर देशयोः ॥
क्षेत्रादिनिर्णयं क्षेत्र गृहयोः सीमानिर्णयमित्यर्थः । न चैवं ग्रामक्षेत्रगृहादिष्वन्योन्यसामन्तेः अन्योन्यसीमानिर्णयः कार्यः । ग्रामसामन्तानां ग्रामसामन्तानां क्षेत्रगृहसीमासु अपरिचितत्वात् एवं क्षेत्रसामन्तानां ग्रामगृहसीमामु अपरिचितत्वात् । स्वार्थसिद्धी प्रदुष्टेषु सामन्तेष्वर्थगौरवात् । तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः ॥ संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्म विजानता ॥
स्मृच. २३२
तत्संसक्तेषु सामन्तसक्तेषु । उद्धारः सीमाया उद्धारः श्रीमानिर्णय इति यावत् । एतदुक्तं भवति । तृषु विक्षु स्थितसामन्यामादिभ्योऽनन्तरत्वेन तचद्दिशि स्थितग्रामादिभोक्तारस्तत्संसक्तकास्तैः प्रदर्शितसीमालिङ्गमादेः सीमां निर्णयेदिति । यदा तु तेषामपि प्रकटदोषसद्भाव स्तदाप्याह स एव 'संसक्तासक्त दुष्टेषु तत्संसक्ताः प्रकीर्तिताः इति तत्संसक्ताः संसक्त
(१) अप. २।१५१ (=) सामन्तभावात् ( सामन्ताभावेऽ); व्यक. १७१-१७२; स्मृच. २३२ सामन्तभावात् सामन्तभावे); विर. २०७ सामन्त (सीमान्त) तद्वत् (तत्त्वं ); पमा. ३९७ सामन्तभावात् (सीमान्तवासि ); रत्न. ११४; नृप्र. ३२; व्यप्र. ३५८ क्षेत्रादिनि ३६२ सामन्तभावात् ( सामन्ताभावे) द्वयोर्विवादे सामन्त (त) प्रत्ययः सर्ववास्तुषु ॥ च (दिपु बिता.६९२ शेषादि (दवि समु ११५ सुच त्क्षेत्रादि
क्षेत्रवास्तुतडागेषु कूपोपवनसेतुषु ।
* शेषं मितावत्; रत्न, व्यंप्र. स्मृचवत् ।
(१) अप. २।१५१ स च (सर्व); व्यक. १७१; स्मृच.८० श्वेत (श्चोत्त) उत्त.; विर. २०५६ सेतु. १८६ क्षी मार्ग (क्ष्यमाहुः) तः (तम् ) ;प्रका. ५१ स्मृचवत्, उत्त; समु. ३० स्मृचवत्, उत्त. (२) स्मृचि. २३.
(३) मिता. २१५२ न्ता भी (मी); अप. २११५१ मी (मू) कार्या नात्र ( नात्र कार्या); व्यक. १७१ कार्या नात्र ( नात्र कार्या); स्मृच. २२९ प्रथमपादः विर. २०६ व्यकवत् पमा. ३९०६ रत्न. ११४; वीमि २।१५२ मितावत्, पू.; व्यप्र. ३५८; व्यउ . १०५३ विता. ६९२; समु. ११४. (४) व्यक. १७१ न्तः (न्तैः ); विर. २०७ वास्तु ( वस्तु); न.११४ पू.; व्यप्र. ३५८ पू.; विता. ६९२ पू.
,
स्मृचवत्.
(2) form. 31243; 99.31848 (=) the (y)+ व्यक. १७२; स्मृच. २२९ अपवत्; विर. २०७ अपवत्; पमा. ३८९ प्र (च) साम (सामा ); रत्न. ११३; नृप्र. ३१; वीमि २।१५२; व्या. ३५६; व्यउ. १०५ प्रदु (प्रवि); विद्या. ६९१६ समु. ११४.
(२) मिता. २१५२ अप. २११५१ ) दोगे तु (दुष्टेषु) शा (ज्ञां); व्यक. १७२ दोषे तु (दुष्टेषु) स्तु (श्च); स्मृच. २२९ दोषे तु (दुष्टेषु) पू; विर. २०७ स्मृचवत्; पमा. २८९ (रवि) न. ११३० विधि. ९५ उत्त बीमि २।१५२३ व्यप्र. ३५६३ व्यउ १०५ विता. ६९१; सेतु. १८८; समु. ११४.