________________
९५४
व्यवहारकाण्डम् बृहस्पतिस्तु शकदादिकं संकटहेतुभूतं संसरणे चिरं | 'क्षेत्रं गृहीत्वा यः कश्चिन्न कुर्यान्न च कारयेत् । न धार्यमित्याह-यान्त्यायान्तीति। स्मृच.२३५ स्वामिने स शदं दाप्यो राज्ञे दण्डं च तत्समम्॥ यस्तत्र संकरं श्वभ्रं वृक्षारोपणमेव च। शदं क्षेत्रफलम् ।
स्मृच.२३८ कामात्परीषं कुर्याच्च तस्य दण्डस्त माषकः ॥ 'चिरावसन्ने दशमं कृष्यमाणे तथाऽष्टमम् । - संकरः संकीर्णता । अवरोध इति यावत् । वृक्षग्रहणं सुसंस्कृते तु षष्ठं स्यात्परिकल्प्य यथाविधि। सस्यादेरुपलक्षणार्थम् । यद्यपि पञ्चकृष्णलको माषोऽ- चिरावसन्ने चिरकालमकृष्टक्षेत्रे करिष्यामीति स्वीत्रापि ग्राह्यतया प्रतिभाति तथाप्यपराधानुरूपत्वाय कृत्योपेक्षिते यावत्फलमनुपेक्षिते लभ्यते तस्य दशमं भागं कार्षापणस्य विंशो भागो ग्राह्यः । तत्रापि माषव्यव- मूल्यद्वारेण दाप्यः । कृष्यमाणे अचिरावसन्ने क्षेत्रे हारात्।
स्मृच.२३५ स्वीकृत्योपेक्षिते त्वष्टम भागं दाप्यः । स्वसंस्कृते तु. कृष्टाकृष्टविधिः
क्षेत्रे स्वीकृत्योपेक्षिते षष्ठं भागं दाप्य इत्यर्थः । गृहीत्वा वाहयेकाले वापगोपनसंग्रहान् ।।
स्मृच.२३८ अकुर्वन्स्वामिने दाप्यो मध्यं कृष्टसदं तु सः ॥
कात्यायनः (१) क्षेत्रस्वामिपाचे अहमिदं क्षेत्रं करिष्यामीति
षड्भूवादनिमित्तानि कृषीवलः क्षेत्रं गृहीत्वा ग्रीष्मादिकाले लाङ्गलादिकं । आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च। बलीवर्दादिभिर्वाहयेदित्यर्थः । वाहनग्रहणं तदादिफल. अभोगभुक्तिः सीमा च षड्भूवादस्य हेतवः ।। संग्रहणान्तब्यापारस्योपलक्षणार्थम् । अत एव कृषिमात्रं (१) तथाहि । ममात्र पञ्चनिवर्तनाया भूमेरधिका कुर्वन् कृषीवलो व्यापारैकदेशकरतया दुष्टत्वात्क्षेत्रफल- भूरस्तीति केनचिदुक्ते पञ्चनिवर्तनैव नाधिकेत्याधिक्ये मूल्यतया कल्पितं क्षेत्रस्वामिने राज्ञा दाप्य इत्याह स विवादः । पञ्चनिवर्तना मदीया भूमिरित्युक्ते न, एव 'वापगोपनसंग्रहान'वन्स्वामिने दाप्य' इति । ततो न्यूनैवेति न्यूनतायाम् । पञ्च निवर्तनो ममांश वापो बीजान्तमावापः । गोपनसंग्रहः सस्यादिरक्षण- इत्युक्ते अंश एव नास्तीत्यस्तिनास्तित्वविवादः संग्रहः । यस्तु क्षेत्रं गृहीत्वा क्षेत्रकरणकालार्धे गते संभवति । मदीया भूः प्रागविद्यमानभोगैव भुज्यते कर्षणं कुरुते स कालात्ययापराधानुरूपं दमं दाप्य इत्युक्ते न संतता चिरन्तन्येव मे भुक्तिरित्यभोगभुक्तौ इत्याह बृहस्पतिः 'मध्ये कृष्टे दमं तु सः' इति ।। विवादः। इयं मर्यादेयं वेति सीमाविवाद इति षट्दाप्य इत्यनुषज्यते।
स्मृच.२३८ प्रकार एव विवादः संभवति । षट्प्रकारेऽपि (२) गृहीत्वा क्षेत्रं वाहयेत्, अकुर्वन्वापं वपनं | भविवादे श्रत्याभ्यां सीमाया अपि निर्णीयमानत्वात् गोपनं रक्षणं संग्रहं शस्यसंचयं दाप्यो मध्यमं कृष्टसदं सीमा निर्णयप्रकरणे तस्यान्तर्भावः ।, xमिता.२।१५१ नात्युत्कृष्टं नात्यपकृष्टमित्यर्थः । विर.२२९
४ व्यउ., विता. मितावत् । तिताः); वीमि.२।१५४ निवा (भिवा); व्यप्र.३६४; व्यउ.
(१) स्मृच.२३८पमा.४०८ रत्न.११९विता.७१४ १०८ व्यम.९७; विता.७०५, सेतु.१९१; समु.११६. शदं (शत) व्यासबृहस्पती; समु.११७.
(१) अप.२।१५४; स्मृच.२३५ च (वा); पमा. ४०१ । (२) स्मृच.२३८ सुमं (स्वसं) विधि (स्थितम् ); पमा. संकरं (संसरे) च (वा) च त (चेत्त); रत्न.११७, व्यप्र.३६५, ४०८, रत्न.११९, विता.७१४ कल्प्य यथाविधि (कल्प्या व्यउ.१०९ स्मृचवत् ; व्यम.९७ स्मृचवत् ; विता.७०६ यथास्थिति) व्यासवृहस्पती; समु.११७. च (वा) च (द्वा); समु.११६ स्मृचवत् ।
(३) मिता.२।१५१; अप.२।१५१ (=) भूवा (तु वा); (२) व्यक.९९; स्मृच.२३८ त्काले (काल:) मध्यं कृष्टसदं व्यक.१७०; स्मृच.५, २३२; विर.२०१ चांशे (चास्ते) गभु (मध्ये कृष्ट दर्म); विर.२२९, विचि.१०२, चन्द्र.६६ मध्यं (गे भ); रत्न.१११, नृप्र.३१ भूवादस्य (वादस्यह; व्यप्र. कृष्टसदं (मध्यकृष्टदम); सेतु.१९४ समु.११७ स्मृचवत् . ३५३; व्यउ.१०४ भूवा (विवा); विता.६८४; समु.११३.