________________
सीमाविवादः
९५३
येन यावत्प्रचारभूम्याद्युपेतं तथा यस्यां दिशि द्वारादि- (२) एवं निवेशकाले कल्पितं गवाक्षादिकं प्रातिमदभुक्तं तस्य तन्न विचालयेत् । प्रातिवेश्यादिजन वेश्यानिष्टकार्यपि न केनचिच्चालनीयमित्याह स एवइत्यर्थः । निवेशकालादारभ्येति बदन् कालान्तरादारभ्य | वातायन मिति । निर्यहो गृघोणा, वेदिका दारुपरिष्कृता भुक्तं विप्रतिपन्नं चेद्विचालयेदिति दर्शयति । चतुरस्रा विश्रान्तिभूः। चतसृणां शालानां समाहारश्चतुः
___ +स्मृच.२३४ | शालम् । एतच्च तृणगृहोपलक्षगार्थमुक्तम् । तस्मादृष्टयु(२) सूरसेनसमयादारभ्य चिरं येन गृहादिकं भुक्तं | दकनिपातः स्यन्दनिकाः। अत्रापि मध्ये निविष्टानां तस्य तथा रक्षणीयम् ।
चन्द्र.६३ | विचालनं पूर्ववदर्थादुक्तम् । +स्मृच.२३५ वातायनं प्रणालीश्च तथा नियूहवेदिकाः। (३) प्रणाली जलनिर्गममार्गः, निहो नागदन्तकः, चतुःशालस्यन्दनिकाः प्राङ्निविष्टा न चालयेत्॥ वेदिका प्रतोल्यादिसंस्कृता उन्नता भूमिः । +विर.२१९
(१) वातायनं गन्नाक्षः । काष्ठादिमयो जलनिर्गमो. (४) वेदिका रथ्यादिप्रदेशे संस्कृतोन्नता भूमिः । पायः प्रणाली । निर्यहो द्वार निर्गमः काष्ठविशेषः ।
रत्न.११६ गृहयोणीति यावत् । वेदिका प्राङ्गना(णा)दिभूः । चतुः । (५) निव्यूहो वारनिर्गतकाष्ठविशेष इति कृत्यकल्प शालं चतुर्दारं गृहम् । स्यन्दनिका पटलप्रान्तः । तरौ । निर्व्यहो गृहकोण इति स्मृतिचन्द्रिकायाम् । अप.२।१५४
व्यप्र.३६३
परगृहपीडापरिहारः + रत्न., व्यप्र. स्मृचवत् ।
वर्चःस्थानं वह्निचयं गर्तोच्छिष्टाम्बुसेचनम् । * पमा., रत्न., व्यप्र. अपवत् स्मृचवच ।
अत्यारात्परकुडयस्य न कर्तव्यं कदाचन ॥ चालयेत् ); स्मृच.२३४; विर. २१९; पमा ३९९; रस्त.
(१) अत्यारादरनिद्वयमविहायेत्यर्थः । स्मृय.२३५ ११६, विचि.९७; मृप्र.३२; सवि.३३९; चन्द्र.६३ वेश
(२) वर्चःस्थानं मूत्रपुरीपोत्सर्गस्थानं, वह्निचयं (देश) वा (का) तन्न (तान्न); वीमि. २१५४; व्यप्र.३६३;
अग्निस्थानं, क्वचित् वह्निस्थानं वा । वह्निगृहमिति पाठः, व्यउ.१०७ मनु; व्यम.९७ वार्या (द्वारा) मनुः; विता.
स तु सुगम एव, अत्यारादतिसमीपे । विर.२१९-२२० ७.०२.७०३ व्यमवत् ; सेतु.१९० वार्याप (बाह्याङ्ग); समु.
____ लोकमार्गपीडापरिहारः ११६; विव्य.४७ द्यथा (त्तथा) चाल (चार).
योन्यायान्ति जना येन पशवश्चानिवारिताः । (१) अप.२१५४ यनं (यन) लीश्च (लीस्तु); व्यक.९७
तदुच्यते संसरणं न रोद्धव्यं तु केनचित् ॥ प्रणालीश्च (प्रणाल्यश्च); स्मृच.२३४ लीश्च (ली च) शाल | (शालं); विर.२१९ यनं (यनाः) शाल (शालं) निकाः (निकां)
+ शेष अपवत् । टा (ष्टां); पमा.४०० शाल (शाल) निका: (निकां) ष्टा (ष्टां);
(१) अप.२।१५४ चयं (मयं); व्यक.९८स्मृच २३५; रत्न.११६ विचि.९७ यनं (यन:) लीश्च (ल्यश्च) निवि
विर.२१९ (-) म्बु (दि); पमा.४०० कदा (कथं); रत्न, (निर्दि); नृप्र.३२ यनं (यनः) लीश्च (ली च); सवि.३३९
११६, विचि.९८ चयं (चर्य) म्बु (नु) न कर्तव्यं (कर्तव्यं न); लीश्च (ली च) चियू (नियूं) स्यन्द (स्य ध) कात्यायनः; चन्द्र.६३ चयं (गृह) सेच (सेव) कुड्य (कुण्ड्य); वीमि. चन्द्र.६३ लीश्च (ल्यश्च) उत्तरार्धः विरवत् ; वीमि.२११५४ २।१५४ वह्निचयं (ब्रह्मचर्य) च्छिष्टाम्बुसेच (विष्ठानुसेव); व्यप्र. यनं (यनाः) लीश्च (ल्यश्च) दिकाः (दिका) शाल (शाले, ३६४ पमावत् ; व्यउ.१०८ चयं (धेय) म्बुसेच (नुवेश) कदा व्यप्र.३६३ लीश्च (ली च) नियू (नियूं) दिकाः (दिका) | (कथं); व्यम.९७ पमावत् ; विता.७०४ चयं (गृह) राम्बु निकाः (निकां) ष्टा (ष्टा); व्यउ.१०८ न + (वि) शेषं व्यप्र- (ष्टक) कात्यायनः; सेतु.१९१ म्बु (नु) न कर्तव्यं (कर्तव्यं बत् ; विता.७०३ लीश्च (की च) शेषं पमावत् ; सेतु. १९०न); समु.११६. यम (यमाः) लीश्च (ल्यश्च) नियू (नियं) शाल (शाल्यं) निवि (२) अप.२।१५४; व्यक.९८; स्मृच.२३५ विर.२२०; (निर्दि); समु.११६ न + (वि) शेषं स्मृचवत् ; विव्य.४७ यनं | पमा. ४०१ रत्न.११६, विचि.९८ चित् (च); सवि.३३९) (यनाः) (चतुःशालः स्यन्दनिका प्राग्दिष्टान्न विचारयेत् ). | चन्द्र.६३ नि जना (न्त्यध्वना) श्वानिवारिताः (श्च निपा.