________________
९५२
व्यवहारकाण्डम्
क्षयोदयौ जीवनं च दैवराजवशान्नृणाम । । 'क्षेत्रं सशस्यमल्लङध्य भूमिश्छिन्ना यदा भवेत् । तस्मात्सर्वेषु कार्येषु तत्कृतं न विचालयेत् ॥ नदीस्रोतःप्रवाहेण पूर्वस्वामी लभेत ताम् ।।
तत्कृतं दैवराजकृतम् । यद्यपि दैवशब्दो भाग्यमा- (१) तां ससस्यां भूमि छेदनादूर्ध्वमपि पूर्वस्वामी चष्टे तथापि नदीकृतं दैवकृतमित्युच्यते । भाग्यस्यैव मूल- यावदुप्तसस्यफलप्राप्तिस्तावल्लभत इत्यर्थः । फललाभाकारणत्वात् ।
स्मृच.२३४ दूचे तु प्राचीनवचनतुल्यविषयतैव । स्मृच.२३४ ग्रामयोरुभयोर्यत्र मर्यादा कल्पिता नदी । (२) यत्र तु नदी क्षेत्रादिकं समुलध्य याति तत्र क्षयोदयेन चाल्पा सा चालयन्दण्डमहति ॥ पूर्वग्रामस्यैव सा भूमिरित्यर्थः। विर.२१७ कुरुते दानहरणं भाग्याभाग्यवशान्नृणाम् ।।
या राज्ञा क्रोधलोभेन छलन्यायेन वा हृता । एकत्र कूलपातं तु भूमेरन्यत्र संस्थितिम् ।। प्रदत्तान्यस्य तुष्टेन न सा सिद्धिमवाप्नुयात् ।। नदी तीरे प्रकुरुते तस्य तां न विचालयेत् ॥ प्रमाणरहितां भूमि भुञ्जतो यस्य या हता।
(१) तीरे नदी प्रकुरुत इत्यन्वयः तस्य नदीवशालब्ध- गुणाधिकाय वा दत्ता तस्य तां न विचालयेत ।। भूमिकस्य तां नदीकृतभूमिसंस्थितिं पूर्वस्वामी न विचाल- । प्रमाणरहितां भूमि भुञ्जतः स्वत्वे लिखितादिप्रमाणयेदित्यर्थः । एतदनुप्तसस्यत्तीरविषयम् । स्मृच.२३४ रहितां भूमि भुञ्जत इत्यर्थः । . स्मृच.२३४
(२) यत्र नदीकूलपातः क्रमेण ग्रामान्तरभूमि ग्रामा- निवेशकालादारभ्य गृहवार्यापणादिकम । .. न्वरे निवेशयति तत्र विचालनं न कार्यम् । । येन यावद्यथा भुक्तं तस्य तन्न विचालयेत् ।।
विर.२१७ (१) ग्रामादिप्रवेशकालादारभ्य गृहादिकं तत्स्वामिना
(१) अप,२।१५० कार्ये (काले); व्यक.९७ पू.; स्मृच, * प्रभा., रत्न., व्यप्र. स्टचक्र । २३४; विर.२१७ चाल (चार); पमा.३९८, रत्न.११५; (१) अप.२।१५० पूर्व (क्षेत्र); व्यक.९७ क्षेत्र सशस्य विचि.९६ देव (देव) तस्मा (यस्मा); नृप्र.३२, सवि.३१८; (क्षेत्रशस्यं स) व्यासः; स्मृच. २३४; विर.२१७; पमा. वीभि.२०१५३; व्यप्र.३६२; विता.७००; सेतु.१८९ ३९९ क्षेत्र सशस्य (क्षेत्र शस्यं स) भेत (भेच); रत्न.११६; देवराज (राजदेव) तस्मा (यस्मा) चाल (चार); समु.११६ विचि.९६ सशस्य (समस्त); नृप्र.३२; सवि.३३८ मनुः; विव्य.४७.
वीमि.२११५३ सशस्य (समस्त) छिन्ना (विस्था) नदी (तदा); (२) अप.२।१५०; व्यक.९७ उत्त.; स्मृच.२३४ पू.; व्यप्र.३६२; विता.७०१; सेतु.१९० विचिवत् ; समु. विर.२१७ चाला (तौल्या); पमा.३९८ प.; रन.११६ पू. ११६; विव्य.४७ विचिवत् . विचि.९६ सा (सी); नृप्र.३२; वीनि.२।१५३ विधिवत् ; (२) अप.२११५० छलन्या (बलान्या); व्यक.९७ क्रोध व्यप्र.३६२ पू., विता.७०० पृ., सेतु.१८९ ता (का) (काम) व्यासः; स्मृच,२३४ हृता. (कृता); विर. २१७; चाल्पा सा (चान्यासां); समु.११६ पू.
पमा.३९९ छल (छला); रत्न.११६; विचि.९६. नृप्र. (३) अप.२।१५०, स्मृच.२३४; पमा.३९८, रत्न. । ३२ छलन्यायेन (छलेनान्येन); सवि.३३९; चन्द्र.६२ न ११६, व्यप्र.३६२; विता.७००; समु.११६.
सा (सापि); व्यप्र.३६३ तुष्टे (दुष्टे); विता.७०१ व्यप्रवत् ; (४) अप.२।१५० तीरे (तीर) तस्य ता (तस्यता) स्थितिम् सेतु.१८९ स्मृचवत् ; समु.११६;व्य.४७ पमावत् . (स्थितिः); व्यक.९७ अपवत् ; स्मृच.२३४स्थितिम् (स्थितम् ); (३) अप.२।१५० काय वा दत्ता करय दत्ता वा) न वि विर.२१७ त्र कूलपातं तु (कूलनिपातस्तु) तीर प्र(तीरेषु) तां (नैव); व्यक.९७ व्यास:: स्मृच.२३४; पिर.२१७ दत्ता न (तन्न); पमा.३९९, रत्न.११६, विचि.९६ स्मृचबत्।। (देया, पमा.३९९, रत्न.११६, विचि.९६ ता भूमि (त नप्र.३२ कूलपातं (जलपात्र); सवि.३३८ अपवत् , नारदः; ह्यर्थे) या (वा); व्यप्र.३६३ भुजतो (भुआनो) या (वे); वीमि.२।१५३, व्यप्र.३६२ तीरे (तीरं); विता.७०० पातं विता.७० १; सेतु.१८९ या (4) शेष विचिवत् ; समु.११६ (पाते) स्थितिम् (स्थितौ); सेतु.१८९ नदी तीरे तीरे नदी); या (); विव्य.४७ विचिवत्. समु.११६, विव्य.४७ स्मृचवद ,
। (४) अप.२।१५४; व्यक.९७ तन्न विचालयेत् (तत्रैव
।