________________
सीमाविवाद:
गृहक्षेत्रविवादेषु सामन्तेभ्यो विनिर्णयः । नगर ग्रामगणिनो ये च वृद्धतमा नराः ॥ "कीनाशशिल्पिभृतका गोपव्याधोञ्छजीविनः । मूलखानककैवर्त्तकुल्या भेदकबाधकाः ॥ कीनाश: कृषीवलः, उञ्छजीविनः मूलशस्यावशिष्टमञ्जरीजीविनः । तेऽपि पर्यटनशीलत्वात्प्रायः सीमज्ञा इति । एवं शिल्पभृतकादिषु चोह्यम् । विर. २०९ तदुत्पन्नस्तु सामन्ता येऽन्ये देशान्तरस्थिताः । मौस्तु ते समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये ॥ अदुष्टास्ते तु यद्ब्रूयुः संदिग्धौ समवृत्तयः । तत्प्रमाणं तु कर्तव्यमेवं धर्मो न हीयते ॥ शपथैः शापिताः स्वैः स्वैर्ब्रयुः सीमाविनिर्णयम् दर्शयेयुश्च लिङ्गानि तत्प्रमाणमिति स्थितिः ॥ (१) निधानानि निहितानि तुषाङ्गारादीनि सीमलिङ्गानि । अप. २।१५१
|
(२) स्वैः ‘सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः' । इत्यादिना उक्तव्यवस्थानतिक्रमेणेत्यर्थः ।
X स्मृच. २३१
सीमाज्ञापनविधिः
चिर्विना साधुरेकोऽप्युभयसंमतः । रक्तमाल्याम्बरधरो मृदमादाय मूर्धनि । 'सत्यत्रतः सोपवासः सीमां संदर्शयेन्नरः ॥
।
x विर. अपवत् स्मृचवच्च ।
(१) विर. २०९ (२) विर. २०९.
(३) व्यक. १७४; विर. २१३.
(४) व्यक. १७४ ग्धौ समवृत्तयः (ग्ध समदृष्टयः); विर. २१३.
(५) अप. २।१५१ सीमाविनिर्णयम् (सीनि विनिश्चयम्) श्च लिङ्गानि (निधानानि ); व्यक. १७२ ब्रूयुः (कुर्युः) शेषं अपवत् ; स्मृच.२३.१ स्थितिः (स्मृतिः); विर. २१० व्यकवत् ; पमा. १९२ शपथैः शापिताः (शापिताः शपथैः); रत्न. ११४; सवि. ३३५ स्वैः स्वैः (चैव) स्थिति : (स्थितम् ); व्यप्र. ३५९; विता. ६९३ श्च (स्त्रि); समु. ११४.
(६) अप. २।१५२ सीमां सं ( सीमान्तं ); व्यक. १७३ शाचिह्नविना साधुः (ज्ञातिचिह्नविनाशे तु ); स्मृच. २३१. अपवत् ; विर. २११ ज्ञातृचिह्नविना सांधु: (ज्ञातृचिह्नाविनाशे नं) पमा. ३९३ सीमां सं (सीमानं ); रत्न. ११४; विचि.
ब्य. का. १२०
९५१
ज्ञातृचिह्नर्विना ज्ञातॄणां चिह्नानां चाभाव इत्यर्थः । एतदुक्तं भवति । साक्ष्यादिवनगोचरान्तानां सीमाज्ञातॄणां प्रकाशोपांशुलिङ्गानां चाभावे यः कश्चिदुक्तविशेषणविशिष्टो नरः सीमावित्सीमान्तमुक्तविधिना चङ्क्रममाणो दर्शयेदिति । स्मृच. २३१
यदि शूद्रो नेता स्यात् तं लैव्येनालङ्कारेणालङ्कृत्य शवभस्मना मुखं विलिप्याग्नेयस्य पशो: शोणितेनोरसि पञ्चाङ्गुलानि कृत्वा ग्रीषायामान्त्राणि प्रतिमुच्य सव्येन पाणिना सीमालोष्टं मूर्ध्नि धारयेत् ।
अत्र चाग्नेयः पशुश्छागः । रक्तकर्पटवसनादिः विश्व. २।१५६ क्लैब्योऽलङ्कारः । सर्वस्मिन्स्थावरे वादे विधिरेष प्रकीर्तितः ॥ क्षेत्रगृहग्रामादौ राजकृतः नदीकृतश्च स्वामिसंबन्धः अन्यग्रामात्समाहृत्य दत्ताsन्यस्य यदा मही । महानद्याऽथवा राज्ञा कथं तत्र विचारणा ॥ द्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही । अन्यथा न भवेल्लाभो नराणां राजदैविकः ॥
९४ शातृचिह्नविना साधुः (शातृविह्नविनाशे तु) प्रथमार्थ:; सवि. ३३५ अपवत्; व्यप्र. ३५९ संद (तां द); व्यम. ९६ पमावत्; विता. ६९६ अपवन्; बाल. २।१५२ विरवत्। सेतु. १८८ धातृचिहैर्विना साधुः (ज्ञातुचिह्नविनाशे च ) प्रथमार्थ: तृतीयार्धश्च; समु. ११५ मृद (भूमि) प्रथमार्धद्वयम् . (१) विश्व. २।१५६.
(२) अप. २।१५४; स्मृच. २३३; सवि. ३३८३ व्यप्र. ३५८ सर्वस्मिन् (सर्वत्र); विता. ६९३ व्यप्रवत्। समु. ११५.
(३) अप. २।१५० पू.; व्यक. ९७ त्समाहृत्य (त्समाश्रित्य); स्मृच.२३४; विर.२१६३ पमा. ३९८६ रत्न. ११६; विचि. (९६; नृप्र. ३२; सवि. ३३८; वीमि . २ १५३; व्यप्र. ३६२; विता. ७०० दत्तान्यस्य (दत्ता यस्य); सेतु. १८९६ समु. ११६; विव्य.४७.
व्यक. ९७
(४) अप. २।१५० न भवे ( तु भवे) उत्त; व्यासः; स्मृच.२३४; विर. २१७ दैवि (दैव); पमा. ३९८ विरवत् ; रत्न. ११५; विचि. ९६ नृप्र. ३२१ सवि. ३३८१ चन्द्र. ६२ दैविक: (दैवकम् ); वीमि. २ १५३ दैविकः (दैवतः); व्यप्र. ३६२; वित्ता. ७०० न्यथा + (तु); सेतु. १८९ नथो (यो) सा + (वा) दैवि (देव); समु. ११६.३