________________
९५०
व्यवहारकाण्डम्
(३) निवेशकाले ग्रामादिनिर्माणकाले। प्रकाश- | शान्तामयः। शर्कराः पाषाणवत्कठिना मृदः । कपाचिकैर्वृक्षादिभिः । उपांशुचिह्नः करीषेष्टकादिभिः। . लिकाः पवघटावयवानामवयवाः । कार्पासास्थीनि विर.२०२ कासिबीजानि।
स्मृच.२२८ वापीकूपतडागानि चैत्यारामसुरालयाः। . प्रैक्षिप्य कुम्भेष्वेतानि सीमान्तेषु निधापयेत् । स्थलनिम्ननदीस्रोतः शरगुल्मनगादयः ।। ततः पोगण्डबालानां प्रयत्नेन प्रदर्शयेत् ॥
वापी पुष्करिणी। चैत्यमिष्टकाद्यैर्विरचितं स्थण्डि. निधापयेत् गर्ताभ्यन्तरेषु कुम्भी निधाय मृद्भिः लम् । स्थलमुन्नतो देशः । निम्नं परिधा। शराः प्रच्छादयेत्।
स्मृच.२२८ तृणविशेषाः। गुल्माः कन्दशून्याः करवीरप्रकाराः। वार्धक्ये च शिशूनां ते दर्शयेयुस्तथैव च। नगाः वृक्षाः । नगादय इत्यत्रादिशब्देन वेणुवल्ली- एवं परम्पराज्ञाने सीमाभ्रान्तिन जायते ॥ . वल्मीकवर्मपुरातनसत्वादीनां स्मृत्यन्तरोक्तानां ग्रहणम्। | तेऽपि च पोगण्डबालाः कालेन वार्द्धक्यमापन्नाः
स्मृच.२२८ शिशूनां किंचित्प्रबुद्धानां स्वज्ञातिज्ञापितानि सीमाप्रकाशचिह्नान्येतानि सीमायां कारयेत्सदा।
लिङ्गानि यत्नेन प्रदर्शयेयुः । एवमविच्छिन्ना ज्ञातुनिहितानि तथान्यानि यानि भूमिर्न भक्षयेत॥ परम्परा बहुतरकालात्ययेऽपि सीमाभ्रान्त्यनुत्पत्त्यर्थ निहितानि सीमायां निहितानि कारयेत् यानि भूमिर्न | कार्येत्यर्थः।
- स्मृच.२२९ भक्षयेत् न नाशयेत् न मृत्तिकात्वं नयेदिति यावत् ।
सीमानिर्णये साक्षिणः के कीदृशाश्च
विर.२०३ आगमं च प्रमाणं च भोगकालं च नाम च । कैरीषास्थितुषाङ्गारशर्कराश्मकपालिकाः। भूभागलक्षणं चैव ये विदुस्तेऽत्र साक्षिणः ।। सिकतेष्टकगोवालकासास्थीनि भस्म च ॥ आगमः स्वत्वापादकः क्रयादिः । प्रमाणं दण्डा
करीषं शुष्कगोमयम् । अस्थीनि पश्वादीनाम् । दिना परिकल्पितं परिमाणं यदा तूक्तद्विविधसाक्ष्यभावतुषा व्रीह्यादित्वचः । अङ्गाराः दग्धकाष्ठावयवाः स्तदा सामन्तप्रदर्शितलिङ्गैर्निर्णयेत् । स्मृच.२२९ - (१) अप.२।१५० वापीकूप (कूपवापी) तडागा (तडाका) पू., व्यक.१७० गुल्मनगादयः (गुल्माश्मराजयः); स्मृच.
(१) अप.२।१५०; व्यक.१४२ कुम्भे (भाण्डे) प्रदर्श २२८ तडागा (तटाका); विर.२०३ वापीकूप (कूपवापी)
(प्रकाश) मनुः; स्मृच. २२८ पू., २२९ उत्त.; ममु.८।२५० गुस्मनगादयः (गुल्माश्मराशयः); पमा.३८७; रन.११२;
पू.; विर.२०४; पमा.३८७ पू., ३८८ उत्त.; रत्न.११२; विचि.९३ गानि (गादि) गुल्मनगादयः (गुल्माश्मराशयः);
सवि.३३३ पूर्वार्धे (एतानि कुम्भे निक्षिप्य सीमान्तेषु निखानृष.३१ गानि (गादि) स्थलनिम्न (स्थलं निम्नं); सवि.३३२
नयेत्); व्यप्र.३५५; व्यम.९६ पू.; विता.६८७ प्रक्षि नगा (लता) शेषं स्मृचवत् , स्मृतिः; व्यप्र.३५४ स्थलनिम्न |
(निक्षि) पू., मनुः; सेतु.१८६; समु.११३ पू., ११४ उत्त., (स्थलं निम्नं); समु.११३ स्मृचवत् , भृगुः.
बाला (पाला) पूर्वार्धस्तु भृगोरित्युक्तम्. (२) अप.२.१५० व्यक.१७०, स्मृच.२२८ पू.: विर. (२) अप.२।१५०क्ये(के); व्यक.१७१ मनुः स्मृच.२२९ २०३, पमा.३८७ पू.; रत्न.११२; नृप्र.३१ पृ.; सवि.
क्ये च (क्येन); विर.२०४; पमा.३८८ क्ये (के) ज्ञाने (शाते); ३३३ पू., स्मृतिः, व्यप्र.३५४; समु.११३ निहितानि
रत्न.११२; सवि.३३३ क्ये च (केन); व्यप्र.३५५ अपवत्; (निधेयानि) भृगुः.
सेतु.१८६ अपवत् ; समु.११४ स्मृचवत् . - (३) अप.२।१५० कार्पा (कर्पा); व्यक.१७१. षास्थितुषा (३) मिता.२०१५२; स्मृच.२२९ भोग (भोग); पमा. (षमिष्टका) मनुः; स्मृच.२२८; विर.२०४; पमा.३८७; | ३९२ भोगकालं (भोगं काम); रत्न.११३; नृप्र.३१भोग (भाग); रत्न.११२; सवि.३३३ राश्म (रास्थि) स्मृतिः; व्यप्र.३५५, सवि.३३३; व्यप्र.३५५; व्यउ.१०५ भोग (भाग); विता. व्यम.९६ विता.६८७ लिकाः (लिका) मनुः; सेतु.१८६ ६९०; प्रका.४९ भोग (भोगं) स्तेऽत्र (स्तेऽपि); समु.११४ कापी (कासी); समु.११३ भृगुः.
स्मृचवत्.