________________
९४९
सीमाविवादः (१) संवत्सरोपेक्षितं क्षेत्रमर्धखिलं ईषदुष्कर्ष भवति। स्वमाप्नुयात् । इतरस्यापि बीजाद्युपयुक्तं दद्यात् । त्रिवत्सरोपेक्षितं तु खिलं स्याददुष्कर्ष भवेत् । पञ्चवर्षो- एवमभयोरनग्रहाजनपदस्य वृद्धिर्भवति। नाभा.१२।३९ पेक्षितं पुनः अटवीसमं स्यात् । अत्यन्तदुष्कर्ष वृद्धे जनपदे राज्ञो धर्मः कोशश्च वर्धते । भवेदित्यर्थः।
स्मृच.२३८ हीयते हीयमाने तु वृद्धिहेतुमतः श्रयेत् । (२) अटवीसमेऽपि खिलोक्तत्यागकालभागग्रहण
बृहस्पतिः क्रमेण न्यूनाधिकत्यागकालभागग्रहणव्यवस्था ऊह्या ।
सीमावादप्रतिज्ञा अत्र च खिलेषु चतुर्थादिसप्तन्यूनसंख्यादिभागग्रह- क्रयविक्रयानुशये विधिरेष प्रदर्शितः । णस्य सर्वसिद्धतया अष्टमभागदानं प्राचीनमिति खिल.
ग्रामक्षेत्रगृहादीनां सीमावादं निबोधत ।। एवेत्याहुः।
विर.२२८
गृहादीनामित्यत्रादिशब्देन नगरदेशौ स्वीक्रियेते (३) तस्य (खिलोपचारस्य) इयत्तावधारणार्थ तत्रापि सीमावादसद्भावात् । - स्मृच.२३२ विचारमाह-संवत्सरेणेति ।
पमा.४०९
राज्ञा ससाक्षिकं सपत्रं वा क्षेत्रं देयम् (४) 'खिलोपचार'मित्युक्तं, तद् विशेष्यते ।
राजा क्षेत्रं दत्वा चातुर्वैद्यवणिग्वारिकसर्वसंवत्सरोत्सृष्टमकृष्टं कृष्यमाणमर्धखिलम् । तत्र चतु. | ग्रामीणतन्महत्तरस्वामिपुरुषाधिष्ठितं परिभांगोपचयादारभ्य , तृतीये पादोनं, चतुर्थे स्वं क्षेत्र
च्छिन्द्यात् । शासनं वा कुर्यात् । माप्नोति । खिलमित्युक्तं त्रिवर्षोत्सृष्टम् । तत्रोक्तो | ग्रामगृहक्षेत्रादिप्रवेशकाले प्रकाशाप्रकाशचिह्नानि ससाक्षिकाणि विधिः । पञ्चवर्षोत्सृष्टमटवीसम' राजाधीनं भवति ।
कार्याणि अटव्यां राजानमनुज्ञाप्य य आक्रामति तस्य तद् | *निवेशकाले कर्तव्यः सीमाबन्धविनिश्चयः । भवति ।
नाभा.१२।२३ | प्रकाशोपांशुचिरैश्च लक्षितः संशयापहः ।। "क्षेत्रं त्रिपुरुषं यस्य गृहं वा स्यात् क्रमागतम्। (१) निवेशो ग्रामादिप्रवेशारम्भः । सीमाबन्धः राजप्रसादादन्यत्र न तद्भोगः परं नयेत् ।। सीमाया निबन्धनं नियामकम् । उपांशु (श्व) प्रकाशम् । गृहं क्षेत्रं च दृष्टे द्वे वासहेतू कुटुम्बिनाम् ।
अप.२।१५१ • तस्मात्ते नोतिक्षपेद्राजा तद्धि मूलं कुटुम्बिनाम् ॥ (२) विनिश्चीयते सीमाबन्धो येन स विनिश्चयः
(१) गृहक्षेत्रयोः करादिना त्रैपुरुषिकसंभोगे सति पाषाणादिमयः स्थूलगुडकः। सीमाबन्धश्चासौ विनिश्चयश्च राजप्रसादाद्विना न तद्भोक्तृपुरुषसकाशात्तयो गच्छेदः सीमाबन्धविनिश्चयः । सीमानियामकः स्थूलगुडक इत्यर्थः। करणीय इत्यर्थः ।
विर.२२८ एतदुक्तं भवति । ग्रामादिप्रवेशकाले तत्सीमानियामक(२) क्षेत्रं गृहं वा त्रिपुरुषं भुज्यमानं राजा स्थूलगुडकः प्रकाशगुप्तलिङ्गोपेतः सीमासंधौ स्थापनीय प्रसन्नो यदि दद्यात्, न तत्र वक्तव्यम् , अन्यथा तस्य
इति ।
स्मृच.२२८ भोगः परस्य न दातव्यः । स एवोपचितदानेन भुञ्जीतेत्यर्थः।
नाभा.१२।२४
(१) नासं.१२।४०; जास्मृ.१४।४३ तु (च); व्यक. ___ बीजादि दत्त्वा स्वमाप्नुयादित्युक्तं, तत्र कारणमाह
९१, विर.२२८.
(२) ब्यक.१७० प्रदर्शितः (उदाहृतः); स्मृच.२३२ गृहं क्षेत्रं च कुटुम्बिनां वासहेतुर्यस्मात् , तस्मात् ।
उत्त.; विर.२०१; सेतु.१८४ प्रदर्शितः (प्रकीर्तितः); (१) नासं.१२।२४ यस्य (यत्र); नास्मृ.१४।२७ यस्य समु.११४ उत्त. (यत्स्यात); अप.२।१५८; व्यक.९९, विर.२२८ रं (रान्). (३) विश्व.२।१५४.
(२) नासं.१२।३९ दृष्टे द्वे (विशेयं) तू (तुः) पू.; नास्मृ. (४) अप.२।१५० (-); व्यक.१७० बन्ध (विधि); १४।४२ हं क्षेत्रं (हक्षेत्र); व्यक.९९ पू., विर,२२८ दृष्टे | स्मृच.२२७ विर.२०२ श्चयः (र्णयः); रत्न.११२, सवि. (वस्तू) नोरिक्ष (नाक्षि).
३३२ विरवत् ; समु.११३ भृगुः.