________________
९४८
व्यवहारकाण्डम्
वापीकूपतडागादौ साक्षिणी जलवाहिका। (१) खिलं दुष्कर्ष क्षेत्रम् । अप.२११५८ पूर्व ह्यधिकृता या च सैव प्रामाणिकी मता ॥ (२) खिलोपचारः खिलभञ्जनार्थो व्ययः । तस्य कृष्टाकृष्टविधिः
| इयत्तावधारणं खिलभूतक्षेत्रकाठिन्यतारतम्यायतमिति । खातखातस्य केदारमाहुः शल्यवतो मृगम् ।
स्मृच.२३८ इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति । (३) तदष्टभागोपचयादिः खिलभङ्गः।नाभा.१२।२१
खिलभङ्गस्य भूमिं प्रसाधितवत: केदारमाहुः । व्याख्यातमेतत् पूर्वम् । अयं तु विशेषः-तत्र योऽन्यस्तत्र कर्षति स तत्फलं न लभते। क्षयव्ययाभ्यां च |
खिलविषयं खिलभङ्ग निमित्तक्षयं दत्त्वेत्युक्तम् । इह कृष्ययुज्यते । यथा शल्यवतः प्रथमं व्यधुर्मगमाहुः, पश्चाद्
माणविषयं बीजाद्युपक्षयं दत्त्वेति । नाभा.१२।३८-३९ विध्यत इषुनाशः श्रमयोगश्च तथेति। नाभा.१२।३७ तैदष्टभागापचयाद्यावत्सप्त गताः समाः। अशक्तप्रेतनष्टेषु क्षेत्रिकेष्वनिवारितः।
समाप्ते त्वष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः॥ क्षेत्रं चेद् विकृषेत् कश्चिदश्नुवीत स तत्फलम् ॥
(१) यदि क्षेत्रपतिळयं न ददाति तदा कर्षको- (१) अशक्ताः क्षेत्रकरणसामर्थ्य विकलाः, प्रेताः |
ऽष्टमं भागं तस्मै दद्यात् । यदि चाष्टवर्षपर्यन्तमपि वर्याताः, नष्टाः कुत्र गता इति चिरकालमविज्ञाताः।
क्षेत्रभोगं करोति, तदा व्ययादानेऽपि तत्सर्व क्षेत्रमुत्पत्तिक्षेत्रिकाः क्षेत्रस्वामिनः । एतदुक्तं भवति । परक्षेत्रत्वेऽपि सहित क्षेत्रपतेरेवेति हलायुधपारिजातौ । प्रकाश-' खिलभूतभूविषये कर्तुः फलभोगो न जातु फलदण्ड- कारेण तु ततोऽष्टमे वर्षे स्वामिन इत्येवं विवृतम् । दापन मिति प्रसङ्गात् । स्मृच.२३८
विर.२२७ (२) क्षेत्रिकेष्वशक्तेषु (मृतेषु) नष्टेषु वा राजकुला
(२) खिलभङ्गं कृत्वा कृषति, यदि स्वाम्यागच्छेत्, दिभयाद्, अवृत्त्या वा केन चिदप्यनिवारितः कृषि- तत्क्षत्रमष्टभागापचयादुपाचतस्य अष्टभागादा काले यः कृषेत् तस्य तत्फलं भवति । परक्षेत्रत्वेऽपि
। द्वितीये द्वावष्टभागौ एवमुपचितादष्टभागादारभ्य सप्त राज्ञश्चैवमर्थलाभः कुटुम्बवृद्धिश्च । अन्यथोभयं न
समाः संवत्सरास्तुल्यमतीताः सप्तमे वर्षेऽष्टभागेन स्यात् ।
नाभा.१२।२०
संप्राप्तेऽष्टमे वर्षे स्वं क्षेत्र लभेत स्वामी । नाभा.१२।२२ 'विकृष्यमाणे क्षेत्रे तु क्षेत्रिकः पुनराव्रजेत् ।।
'संवत्सरेणार्धखिलं खिलं स्यावत्सरैत्रिभिः । खिलोपचारं तत्सर्व दत्वा क्षेत्रमवाप्नुयात् ।।
पञ्चवर्षावसनं तु क्षेत्रं स्याटवीसमम् ॥ (१) स्मृचि.३२. (२) नासं.१२।३७.
सवि.३४० तु (च) खि (शि) कात्यायनः; चन्द्र.६५ विचि. (३) नासं.१२।२०:१२।३८पू.; नास्मृ.१४।२३, अप.
वत् ; व्यप्र.३६९; विता.७१४; सेतु.१९५ णे (ण:) तु (षु); २११५८ व (प); ब्यक.९९, स्मृच.२३८ दश्नवीत समु.११७क्षेत्रमवा (स्वं क्षेत्रमा); विव्य.४८ सेतवत् . (दाप्नुयात्तु); विर.२२६ ष्व (षु); पमा.४०८; रत्न.११९, (१) नासं.१२।२२ गा (गो) गताः समाः (समा गताः) विचि.१०१ सवि.३४० शक्त (शक्तः) त्रि (त्र) कात्यायनः; समा (संप्रा); नास्मृ.१४।२५ समा (संप्रा); अप.२।१५८ चन्द्र.६५ दनुवीत स तत्फलम् (स तु तत्फलमश्नुते); व्यप्र. सप्त (दष्ट); विर.२२७ गापचयाद् (गप्रचया); सवि.३४० ३६८ विता.७१४ दनुवीत स (त्स लभैतैव); सेतु.१९५; तं (क्त) कात्यायनः; चन्द्र.६६ याद् (य); सेतु.१९५ गापसमु.११७ स्मृचवत् .
चयाद् (गप्रभुता) त्व (चा) समा (संप्रा); समु.११८ क्त (क्त). (४) नासं.१२।२१ तु (चेत्) क्षेत्रमवा (स्वं क्षेत्रमा): (२) नासं.१२।२३ क्षेत्रं स्याद (स्यात्क्षेत्रम); नास्मृ.१४।२६ १२।३८-३९ तु (चेत्) खिलो (बीजा) क्षेत्रमवा (स्वं क्षेत्रमा); | स्याद् (तद् ) क्षेत्रं स्वाद (स्यात्क्षेत्रम); अप २।१५८; व्यक. नास्मृ.१४।२४ तु (चेत्) क्षेत्रमवा (स्वक्षेत्रमा); अप.२।१५८ | ९९, स्मृच.२३८, विर.२२८; पमा.४०९, रत्न.११९ व्यक.९९, स्मृच.२३८ क्षेत्रमवा (स्वं क्षेत्रमा); विर. विचि.१०१ तु (च); सवि.३४० विसन्नं तु (र्षोऽवसानं २२७ वि (नि); पमा.४०९ (कृष्यमाणेषु क्षेत्रेषु क्षेतिकः | तत्); चन्द्र.६६, व्यप्र.३६९; विता.७१५, सेतु.१९४ पुनराव्रजेत् ); रत्न.११९, विचि.१०१ णे (ण) तु (पु); | तु (च); समु.११८.