________________
सीमाविवादः
९४७ - क्षेत्रस्थिताधिकोदकनिर्गमनार्थ खात्वा यः क्रियते । मृते तु स्वामिनि पुनस्तद्वंश्ये वाऽपि मानवे । सेतुः स खन्यः । आगतोदकधारणार्थ मृदादिभिर्यत्र राजानमामन्त्र्य ततः कुर्यात्सेतुप्रवर्तनम् ।। जलप्रवाहो बध्यते स सेतुबन्ध्य इत्यर्थः ।
(१) यदा त्वन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं
स्मृच.२३७ संस्करोति तदा पूर्वस्वामिनं तद्वंश्यं नृपं वा पृष्ट्वैव नान्तरेणोदकं सस्यं नाशश्चात्युदके सति । संस्कुर्यात् । यथाह-पूर्वेति। मिता.२।१५६ य एवानुदके दोषः स एवात्युदके भवेत् ।। (२) पुराणसेतुमुत्सृष्टं भिन्नं वा स्वामिनम (न)
उदकेन विना सस्यं नास्ति । अत्युदकेन च नाशः नुज्ञाप्य यः संस्कुर्यात्, न तस्य तत्फलं भवति । सस्यस्य । अतोऽनुदकात्युदकयोस्तुल्यो दोषः । अनुदके | पूर्वस्वामिन एव । यदि धर्मार्थ कुर्यात्, न तु फलार्थम् ।। ऽनारम्भादल्पः क्षयः। अत्युदके प्रयासभूयस्त्वम् ।। पूर्वसेतुमुत्सन्नं दृष्टार्थ यदि कश्चिच्चिकीर्षति, स स्वामिनं तस्मात् सेतुस्तथा. कार्यों यथोभयं न भवति । पृष्ट्वा, मृते वा तस्मिंस्तद्वंश्यं पुत्रादि, सदभावे राजा
नाभा.१२।१६ नमनुज्ञाप्य कुर्यात् । ततस्तत्फलभाक् स्यात् । परक्षेत्रस्य मध्ये तु सेतुर्न प्रतिषिध्यते ।
नाभा.१२।१७-१८ महागुणोऽल्पबाधश्चेद् वृद्धिरिष्टा क्षये सति ॥ अतोऽन्यथा क्लेशभाक् स्यान्मृगव्याधानुदर्शनात्। अस्यार्थः-अन्यक्षेत्रे अन्येन क्रियमाणः सेतुर्यदि
इषवस्तस्य नश्यन्ति यो विद्धमनुविध्यति ।। बहूपकारकरः क्षेत्रस्वामिनश्चाल्पबाधाकरस्तदा नासौ (१) अवमर्शनं निदर्शनम् । स्मृच.२३७ निवर्त्यः । यतोऽल्पोपक्षये सत्यपि वृद्धिः शस्याद्युपचय- (२) अतोऽन्यथाननुज्ञाप्य कुर्वतः क्लेशमात्र फलम् । लक्षणा सर्वस्येष्टा भवति ।
+व्यक.९८ मृगव्याधदृष्टान्तेन । यः पूर्वमन्येन विद्धं पश्चाद् पूर्वप्रवृत्तमुत्सन्नमपृथ्वा स्वामिनं तु यः। विध्यति, इषवस्तस्य नश्यन्ति श्रमश्च व्यर्थः, तथा सेतुं प्रवर्तयेत्कश्चिन्न स तत्फलभाग्भवेत् ॥ व्यर्थ बन्धनं श्रमश्वार्थहानिश्च । अतो नैवं कर्तव्यम् ।
अत एव गम्यते न दण्ड्य इति । नाभा.१२।१९ . + स्मृच., विर. व्यकवत् ।
धैर्मार्थ कारितो येन तडागः सीमयोर्द्वयोः। , (१).नासं.१२।१६ शश्चा (शोऽप्य) के सति (केन तु)
तन्मृत्तिकानुसारेण अंशो देयस्तयोद्वयोः ॥ (यावाननुदके दोषस्तावानत्युदके स्मृतः); नास्मृ.१४।१९ नाशश्वात्युदके सति (नश्येदभ्युदकेन तु) त्यु (भ्यु) भवेत् (स्मृतः);
ग्रामे ससीनि विक्रीते सजले सपथेऽपि वा। अप.२।१५७; व्यक.९९; स्मृच.२३७ नुद (त्युद) वात्यु
पौरोहित्यं ग्रामदेवो द्वयोर्नाशो न जायते ॥ (वानु); विर.२२६ सति (भवेत्); रत्न.११८; विता.७११ | (१) नासं.१२।१८ तु (वा) वा (चा) कु...नम् (प्रकुर्यात्सेतुविरवत् ; बाल.२।१५६; समु.११७.
कर्म तत्); नास्मृ.१४।२१ वंश्ये (दांश्ये) उत्तरार्धं नासंवत् ; (२) नासं.१२।१४ बाध (दोष); नास्मृ.१४।१७ श्चेद् | मिता.२।१५६; अप.२११५७ वा (चा); व्यक.९९; स्मृच. (श्च); व्यक.९८; स्मृच.२३७ नासंवत् ; विर.२२४; पमा. | २३७ वा (चा); विर.२२५; पमा.४०६ उत्तरार्ध नासंवत् ; ४०५ विध्य (बध्य); रत्न.११८; विचि.१००; सवि.३३९; | रत्न.११८, सवि.३४० तु (ऽपि) वा (चा) याज्ञवल्क्यः ; व्यप्र.३६७ नासंवत् ; व्यम.९८ नासंवत् ; विता.७१० | | व्यप्र.३६७; व्यउ.१०७ वा (चा) वे (वः) (राजानमथवा. सेतुः (कूपो) बाध (दोष); सेतु.३२३; समु.११७. मन्त्र्य कुर्यात्सेतुप्रवर्तनाम् ); विता.७११; समु.११७
(३) नासं.१२।१७; नास्मृ.१४।२० वृत्त (वर्त); मिता. | वा (चा). २११५६; अप.२।१५७ व्यक.९८; स्मृच.२३७; विर. (२) नासं.१२।१९ धानु (धनि); नास्मृ.१४।२२; २२५ त्स (च्छि) वर्त (कल्प); पमा.४०६, रत्न.११८; अप.२।१५७; व्यक.९९; स्मृच.२३७ नुद (वम); विर. सवि.३४० वर्त (कल्प); व्यप्र.३६७; व्यउ.१०७; व्यम. | २२५ नुद (र्थद); रत्न.११८; व्यप्र.३६७ धानु (धनि); ९८ कश्चित् (यस्तु); विता.७११ व्यमवत् ; राको.४६४ त्स | समु.११७ नुद (वद). (च्छि); समु.११७ त्स (त्प).
। (३) स्मृचि.२३. (४) स्मृचि.१६.