________________
९४६
व्यवहारकाण्डम्
मोबुद्धादयस्त्वन्ये दण्डनीयाः पृथक् पृथक्। विनेयाः प्रथमेनैव साहसेनानृते स्थिताः ॥ (१) आदिशब्देन गोपशाकुनिकव्याधवनगोचराणां ग्रहणम् । यद्यपि शाकुनिकादीनां पापरतत्वालिङ्गप्रदर्शन, एवोपयोगो न साक्षात्सीमानिर्णये तथापि लिङ्गदर्शन एवं मृषाभाषित्वसंवादण्ड विधानमुपपद्यत एव । मिता. २।१५३ (२) गणवृद्धादय इत्यत्रादिशब्देन ग्रामनगरमौलदोसीमाकर्षकवनगोचराः संगृहीताः । स्मृच. २३२ इतर प्रमाणाभावे राजा निर्णेता
यदा तु न स्युर्ज्ञातारः सीमाया न च लक्षणम् । तदा राजा द्वयोः सीमामुन्नवेदिष्टतः स्वयम् || इष्टतः इच्छातइत्यर्थः ।
स्मृच. २३२
क्षेत्रसीमावादस्य गृहोद्यानादावतिदेशः अनेनैव गृहोद्याननिपानावतनादिषु । विवादविधिराख्यातस्तथा ग्रामान्तरेषु च ॥ एतेनैव विधिनाख्यातो "देवकुलगृहोद्यान निपानमार्गगोप्रचाराद्यवचेः परिच्छेदो विवादे ।
नामा.१२।१२
(१) नावं. १२० मील (णि) माया (गया) नैव (न स्युः); नास्मृ. १४१८ मौल ( गण ) ण्डनीया: (ण्डं दाप्या:) नैव न स्युः) मिला. २१५२ नीया: अ. २०१५३ मौल ( गण ) स्थिता: (तथा); व्यक. १७३ मौल (गण) ण्डनीया: (ण्डं दद्युः); स्मृच. २३३ मौल (गण); विर. २१२ मौल ( गण ) न्ये (थें) ण्डनीया: (ण्डं दद्युः) ; पमा ३९७ ण्डनीयाः दाप्याः नानृते (नव्य) वि.४९२ मील (मीन) नीयाः : (गत्या) याज्ञवल्क्यः व्यप्र. ३६० स्त्व (श्वा; उपउ १०६ मिति १९८३ समु. ११५ मिताय.
"
(२) नासं. १९१११ (अ) (बरे) नास्मृ. २४/११ दातु (दि च) या न च (याश्च न ); अप. २।१५३ तु (च); स्मृच. २३२६ विर. २१६ या (यां); पमा. ३९५ या न च (पान). ११५० विचि. १५-९६ या (वा) स्मृचि. १३ नृ. २२ बीमि. २०१५१ या (व) मुनयेदितः (वे तत् ); व्यप्र. ३६१ तु (च); विता. ७०० ष्टतः (च्छया); सेतु. १८९ न स्यु: ( स्युर्न) टत: (च्छया); समु. ११५.
(३) नासं. १२।१२; नास्मृ. १४।१२ अने (एते).
सीमावृक्षजे स्वामित्वविधि:
सीमामध्ये तु जातानां वृक्षाणां क्षेत्रयोर्द्वयोः । फलपुष्पं च सामान्यं क्षेत्रस्वामिषु निर्दिशेत् ॥ अम्यक्षेत्रोपजातानां शाखास्वन्यत्र संस्थिताः । स्वास्ति विजानीयादन्यक्षेत्रविनिर्गताः ॥ मार्गरोधनिषेधः अवस्करस्थलश्वभ्रभ्रमस्यन्दनिकादिभिः । चतुष्पथरस्थानरच्या मार्गान्न रोपवेत् ॥ अवस्करो विष्ठागृहादिशोधनार्थे पांशुनिचय इति हरिहरादयः, स्थलं वेदिका, श्वभ्रो गर्त्तः, भ्रमो जलनिर्गममार्गः स्यन्दनिका पटलप्रान्तः । आदिशब्देनान्यदपि तादृशम् । रथ्यामार्गे राजमार्गः, रथ्या चत्वर इति कल्पतरुः । विर. २२० रोधयन्ति तु ये मोहाद्वलाद्वाऽपि कथंचन ।' दण्डवेतादृशान् राजा साहसेनोत्तमेन च ॥ सेतुतादिविधि
सेतुस्तु द्विविधो ज्ञेयः खेयो वन्ध्यस्तथैव च । तोयप्रवर्तनात्यो बन्ध्यः स्यात्तन्निवर्तनात् ॥
"
(२) नास्मृ. १४११४.
(२) ना. १४३२१ (२) नावं. १२१२ अम (मार्ग) रोष (वृष): नास्मृ१४/१५; व्यक. ९८ गन्न (गं न ); स्मृच. २३५ रथ्या (राज) उत्त.; विर. २२० र्गान्न (गंन); पमा. ४०१ स्मृचवत्; रत्न. ११७; सवि. ३३९ रथ्या (राज) गन्न (गं न) उत्त; व्यप्र. ३६४ स्मृचवत् व्यउ.१०८ स्मृचवत् ; व्यम. ९७ स्मृचवत्;
विता. ७०५ स्मृचवद; सेतु. १९१ सुर (थेष्वव ); समु. ११६. (४) नास्मृ. १४/१६.
(५) ना. १२१५ खेो वन्ध्य (सम्यो बच्च) (तोषप्र वर्तने सन्यवयः स्याद् विनिवर्तने नास्सु. १४१२८ (घः प्रोक्तः);मिता. २।१५६ स्तु (श्च ); अप. २।१५७ बन्ध्य (बध्य) तन्नि (द्विनि); व्यक. ९९ तन्नि (द्विनि); स्मृच. २३७ खेयो ( खन्यो) शेषं व्यकवत् विर. २२६ धो ज्ञेयः (धः प्रोक्तः ) तन्नि (द्विनि) परिवर्तनादित्यपि पाठ: पमा. ४०६; रत्न. १९८६ नृप्र. ३२ स्तु (श्च) बन्ध्य (बध्य); व्यउ. १०७; स्तु (श्च) नविन बिता. ७११ की. ४६४ स्तु (थ) वो बन्ध्यः (क्षेपो बन्धः) शेषं नास्मृवत् सेतु. ३२३ स्तु (श्च) घ) स्वान (सोया) समु. ११७ (सन्यो) बन्ध्य (कन्थ)