________________
सीमाविवादः
९४५
नयेयुः । आयतनैर्दुमैश्च प्रतिज्ञातैः इह देवकुलमासीद् । विषय इत्यविरोधः ।
मिता.२०१५२ इह वृक्ष इति ।
नाभा.१२।४ (२) एको न सीमां नयेत्, प्रत्ययितोऽपि । यतो अभिज्ञानैश्च वल्मीकैः स्थलनिम्नोन्नतादिभिः। बहुष्वेषा सीमापरिच्छेदक्रिया स्मृता । सम्यक् क्रिया चैवं केदाराराममार्गश्च पुराणैः सेतुभिस्तथा ॥ भवति । दण्डवृद्धिस्त्वन्यथाकरणे । बहुभिः कर्तव्यत्वे
अभिज्ञानश्च यैरभिज्ञायते सीमा तैर्वल्मीकादिभिः, हेतुमाह-गुरुत्वादस्य धर्मस्येति । 'सर्वे भूम्यनृते हन्तीइह वल्मीक आसीत्, इह स्थलम् , इह निम्नम्, इह त्यादिना अन्यथा प्रमादात् करणे प्रत्यवायबहुत्वाद् गर्तम्, इहोन्नतः प्रदेशः, एते संधिष्वासन्नाः, तेषां चैतानि बहुभिः कृतायां सुकृतं भवतीति। नाभा.१२।९ लिङ्गानि इति । तथा केदारैश्च इह केदारा आसन् एकश्चेदुन्नयेत् सीमां सोपवासः समुन्नयेत् । अमुष्य प्रामस्य, तेषामेते आभासा इति । मार्गश्च अय- रक्तमाल्याम्बरधरः क्षितिमारोप्य मूर्धनि ॥ मत्र मार्ग आसीद् ग्रामकाल इति । पुराणैश्च सेतुभिः
मृषोक्तौ दण्डविधिः इह सेतुरासीदमुष्य ग्रामस्य, तस्यैतचिह्नमिति । एतै- अथ चेदनृतं ब्रूयुः सामन्ताः सीमनिर्णये । नयेयुः। तथा सुनीतं भवति । नाभा.१२।५ सर्वे पृथक पृथक् दण्डया राज्ञा मध्यमसाहसम्॥ 'निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु । सामन्तात्परतो ये स्युस्तत्संसक्ता मृषोदितैः । तत्प्रदेशानुमानैश्च प्रमाणैर्भोगदर्शनैः ॥ संसक्तसक्तसक्तास्तु विनेयाः पूर्वसाहसम् ।।
निम्नगया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्था- शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकर्मणि । नात्प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभमिषु प्रत्येकं तु जघन्यास्ते विनेयाः पूर्वसाहसम्॥ तत्र तत्प्रदेशानुमानादुत्सृष्टनष्टचिद्वानां प्राचीनप्रदेशानु- तसंसक्तादिवनगोचरान्तानां अनृतवादित्वे तु नारद मानात् प्रामादारभ्य सहस्रदण्डपरिमितं क्षेत्रमस्य ग्रामस्य आह-शेषाश्चेदिति । शेषाः सामन्तेभ्योऽवशिष्टास्तपश्चिमे भागे इत्येवंविधात्प्रमाणाद्वा प्रत्यर्थिसमक्षमवि- संसक्तास्तेभ्यो जघन्याः संसक्तसंसक्ताः। प्रतिपन्नाया अस्मार्तकालोपलक्षितभुक्तेर्वा निश्चिनुयुः ।
स्मृच.२३३ मिता.२।१५२
(१) नासं.१२।१०; नास्मृ.१४।१० स: समुन्नयेत् (साः • नैकः समुन्नयेत्सीमां नरः प्रत्ययवानपि ।
समाहितः); मिता.२।१५२ क्षितिमारोप्य (भूमिमादाय); गुरुत्वादस्य कार्यस्य क्रियैषा बहुषु स्थिता ॥
अप.२।१५२ पृ.; व्यक.१७३; विर.२२१; विचि.९४; (१) एकस्य निषेधः स उभयानुमतधर्मविद्यतिरिक्त- स्मृचि.२३ श्चेदुन्न (श्चैव न); रएन.११४; नृप्र.३१ मितावत्;
व्यप्र.३५९ मितावत् ; व्यउ.१०६ उत्त.; विता.६९६ (१) नासं.१२।५ कैः (क) राम (गार); नास्मृ.१४१५ मितावत् ; सेतु.१८८. नै (तै) कैः (क); व्यक.१७२ मार्ग (सा.); विर.२१०.
(२) नासं.१२१७ सीम (तदि); नास्मृ.१४१७ सीम. - (२) नासं.१२।६ नैश्च (नाच्च); नास्मृ.१४।६ नासंवत् । निर्णये (तद्विनिश्चये); मिता.२१५३; स्मृच.२३३; पमा, मिता.२।१५२ नैश्च (नाच्च) *भों (णागो) नैः (नात् ); अप.
३९७; रत्न.११४; नृप्र.३२; व्यप्र.३६०; ब्यउ.१०६; २११५१ त्सृ (न्म); व्यक.१७१; विर.२०५; पमा.३०४ व्यम.९५, विता.६९८, राको.४६४ (-) सम् (साः); मितावत: रत्न.११२; नृप्र.३१, व्यप्र.३५५; व्यउ.१.६, सम.११५. समु.११५ मितावत् , बृहस्पतिः.
(३) पमा.३९७; समु.११५. (३) नासं.१२।९ कार्य (धर्म) स्थि (स्मृ); नास्मृ.१४।९% (४) मिता.२।१५३; अप.१।१५३ उत्तरार्धे (जघन्यास्तेऽपि मिता.२।१५२, अप.२।१५२; ब्यक.१७३; स्मृच.२३१, प्रत्येकं विनेयाः पूर्वसाहसम्); व्यक.१७३ अपवत्; स्मृच. विर.२११; पमा.३९४ रन.११४; विचि.९४; स्मृचि. २३३; विर.२१२ अपवत् ; रत्न.११५, सवि.४९१ २३, नृप्र.३१, राकौ.४६३ मनुः सवि.३३५, व्यप्र.
याज्ञवल्क्यः; व्यप्र.३६०; व्यउ.१०६, विता.६९८; '३५५; व्यम.९६ विता.६९६; सेतु.१८८; समु.११५. समु.११५..