________________
९४४
व्यवहारकाण्डम्
इति।
नारदः
प्रकाशाप्रकाशलिङ्गसाक्षिसामन्तकर्षकगोपादिभिः सीमानिर्णयः क्षेत्रजविवाद निरुक्तिः
प्रकाशैरप्रकाशैश्च लिङ्गैस्सीमां नयेन्नृपः । । 'सेतुकेदारमर्यादाविकृष्टाकृष्टनिश्चयः ।
अर्थिप्रत्यर्थिनोर्यत्र साक्ष्यादिप्रत्ययैनेयेत् ॥ क्षेत्राधिकारो यत्र स्याद्विवादः क्षेत्रजस्तु सः ॥ । प्रकाशैर्व्यग्रोधाश्वत्थर्किशुकादिवृक्षलतातृणगुल्मसेतु
(१) अस्यार्थः-सेतुकेदारादिमर्यादादरत्वसंनिहितत्व- वल्मीककुल्यादिभिर्लिङ्गैः अप्रकाशैः करीषास्थ्यङ्गारनिश्चये कर्तव्ये क्षेत्रविषयो विवादोऽसौ क्षेत्रज उच्यते शर्कराभिः भूमौ गूढं निक्षिप्तैर्लिङ्गैः। सवि.३३२
व्यक.१७० क्षेत्रसीमाविरोधे तु सामन्तेभ्यो विनिश्चयः । (२) सेतुः जलप्रवाहबन्धः । केदारः क्षुद्रसेतुभिः नगरपामगणिनो ये च वृद्धतमा नराः ॥ कल्पितो देशः क्षेत्रमानं वा। मर्यादा क्षेत्रादिसीमा । सीमालिङ्गता इति शेषः। स्मृच.२३० विकृष्टो लाङ्गलादिनोनेदितो देशः । अकृष्टः खिलो | ग्रामसीमासु च बहिर्ये स्यस्तकृषिजीविनः । देशः । तेषां निश्चयाः क्षेत्राधिकाराः क्षेत्रविषया यत्र गोपाः शाकुनिका व्याधा ये चान्ये वनगोचराः।। भवेयुः स क्षेत्रजो विवाद इत्यर्थः। स्मृच.५
एवं सामन्तायुद्धृतपर्यन्तेष्वप्युत्कृष्टानां अभावे (३) केदारमर्यादा केदारसीमा, विकृष्टं खिलं सदुत्कृष्टं,
निकृष्टानामनुयोजनमप्यूह्यम् । अनुयोजन सत्यानृतजन्यअकृष्टं प्रहतं सदकृष्टम्।
विर.२०१ पुण्यपापप्रतिपादकमन्वादिवचनैर्यथार्थकथनपरान् कृत्वा (४) तत्र मन्वाद्युक्तसीमाशब्दस्योपलक्षणत्वमभिप्रेत्य।
प्रस्तुतार्थप्रश्नकरणम् । तानि च वचनानि साक्ष्यनुयोजनक्षेत्रजो विवादपद इत्युदितश्च ।
विधिप्रकरणोक्तान्यनुसंधेयानि । साक्षिप्रश्नविधिपञ्चविधा सीमा
प्रकरणोक्तशपथैः शापिता एवं सामन्तादयो विनिर्णयं ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता। ब्रूयुः।
स्मृच.२३०-२३१ राजशासननीता च सीमा पञ्चविधा स्मृता ।। समुन्नयेयुस्ते सीमां लक्षणैरुपलक्षिताम् ।
ध्वजिनी वृक्षादिलक्षिता । वृक्षादीनां प्रकाशत्वेन तुषाङ्गारकपालैश्च कूपैरायतनैर्दुमैः ॥ ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती। मत्स्यशब्दस्य
तानि लक्षागान्युच्यन्ते--तुषाश्चाङ्गाराश्च कपालानि स्वाधारजललक्षकत्वात् । नैधानी निखाततुषाङ्गारादिमती। च । तेषां कुम्भास्तुषादिभिः पूर्णाः कुम्भाः संधिषु तेषां निखातत्वेन निधानतुल्यत्वात् । भयवर्जिता अर्थि- पूर्वनिहिताः तैरभिज्ञानैः, इह तुषाः, इहाङ्गाराः, अस्मिन् प्रत्यर्थिपरस्परसंप्रतिपत्तिनिर्मिता । राजशासननीता ज्ञातृ- प्रदेशे कपालानीत्येवं प्रतिज्ञाय पूर्वे तथा दर्शयन्तो चिह्नाभावे राजेच्छया निर्मिता। मिता.२।१५१ (१) सवि.३३२. ___* अप., स्मृच., विर., रत्न., व्यप्र., मितावत् ।
(२) नासं.१२।२; नास्मृ.१४२ रोधे तु (वादेषु); अप. (१) नासं.१२।१ यः (याः) रो (रा) स्यात् (स्युः) तु २।१५१ नास्मृवत् ; व्यक.१७२, स्मृच.२३० उत्त.; विर. सः (स तु); नास्मृ.१४।१ यः (ये) यत्र (यस्तु); अपु. २०८ सवि.३३४ द्धतमा (द्धोधता) राः (रः) उत्त. व्यप्र. २५३।२३ यः (याः) रो (रा) स्यात् (स्युः); व्यक.१७० यः ३५७ उत्त.; समु.११४ उत्त. (ये); स्मृच.५ तु सः (स्मृतः) शेषं नासंवत् ; विर.२०१। (३) नासं.१२।३ पाः (प) का (क); नास्मृ.१४।३गोचराः श्चयः (र्णये); रत्न.१११, ग्यप्र.३५३; व्यउ.१०३; विता. (जीविनः) शेषं नासंवत् ; अप.२।१५१ पृ.; व्यक.१७२, ६८३, समु.११३ स्मृचवत्.
स्मृच.२३०, विर.२०९; पमा.३९१ स्युस्तत् (च स्युः) रत्न. . (२) मस्मृ.८।२६५ इत्यत्र प्रक्षिप्तश्लोकोऽयम् ; मिता.२।। ११३, व्यप्र.३५८; विता.६९२ स्तत् (स्तु); समु.११४. १५१ अप.२।१५१ व्यक.९६ मत्स्यिनी (संधिनी); स्मृच. (४) नासं.१२।४ लैश्च (लानां) कूपै (कुम्भ); नास्मृ. ५, विर.२१४; पमा.३८५, रत्न.११२ पू.; स्मृचि.२२ | १४।४; व्यक. १७२ ते सीमां (सीमानं) लैश्च (लास्थि); विर. पञ्च (एवं); नृप्र.३१; ग्यप्र.३५४; व्यउ.१०३; पिता. | २१० व्यकवत् ; समु.११४ पूर्वार्षे (सीमाया निर्णय ६४४ राको.४६१; समु.११३.
कुर्युामयोरुभयोरपि).