________________
सीमाविवादः
९४३
(२) यः पुनः परक्षेत्र सेतुकपादिकं प्रार्थनयाऽर्थ- । तात्पर्यम् । न पुनरनिवेदने सेत्वादिवशादुत्पन्नपरक्षेत्रदानेन वा लब्धानुज्ञो निर्मातुमिच्छति तन्निषेधतः क्षेत्र- फल निरूपणे वचनवैयर्थ्यप्रसङ्गात् । न हि सेवादिस्वामिन एव दण्ड इत्याह-न निषेध्य इति । परकीयां प्रवर्तनमात्रेण परः परक्षेत्रफलभोक्तृतां प्रतिपद्यते । भमिमपहरन् नाशयन्नपि सेतुर्जलप्रवाहबन्धःक्षेत्रस्वामिना येन तन्निवारणार्थ वचनमर्थवद्भवेत् । केचित्त सेत्वादिन प्रतिषेध्यः, स चेदीषत्पीडाकरो बहुपकारकश्च भवति। निर्माणोत्पन्नदृष्टादृष्टफलभोक्तृनिरूपणार्थ वचनमेतदिति कपश्चाल्पक्षेत्रव्यापित्वेनाल्पबाधो बहदकत्वेन कल्याण- | वदन्ति । यदत्र युक्तं तदग्राह्यम । एवमेवानिवेद्य जी कारकश्चातो बहूदको नैव निवारणीयः । कृपग्रहणं च द्वारे कृतेऽपि बोद्धव्यम् ।
स्मृच.२३७ वापीपुष्करिण्याद्युपलक्षणार्थम् । यदा पुनरसौ सर्वक्षेत्र, . कर्षकेणाङ्गीकृतक्षेत्रकरणत्यागे विधिः वर्तितया बहुबाधो नद्यादिसमीपक्षेत्रवर्तितया वाल्योप- फालाहतमपि क्षेत्रं यो न कुर्यान्न कारयेत् ।। कारकस्तदाऽसौ निषेध्य इत्यर्थादुक्तं भवति । +मिता. | स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत ।।... उक्तापहारः स्वामिनिवेदनपूर्वक एव युक्तः
(१) यत्तु स्वामिनार्पितं क्षेत्रं कर्षको हलाङ्कितं कृत्वा स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् । क्रोधादिना न कुर्यात् । न कारयेद्वा । तत्र कथमित्यउत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥ पेक्षित आह-फालाहतमिति। विश्व.२११६२
(१) एवञ्च सति क्षेत्रस्वाम्यननुज्ञयापि सेतुप्रवृत्ति- | (२) क्षेत्रस्वामिना सेतुर्न प्रतिषेध्य इत्युक्तमिदानीं प्रसक्तावाह-स्वामिन इति । . विश्व.२।१६१ तस्यैव प्रसक्तानुप्रसक्त्या क्वचिद्विध्यन्तरमाह-फाला
(२)क्षेत्रस्वामिनं प्रत्युपदिष्टमिदानी सेतोः प्रवर्तयितारं हतमिति । यः पुनः क्षेत्रस्वामिपार्श्वे अहमिदं क्षेत्र प्रत्याह-स्वामिन इति । क्षेत्रस्वामिनमनभ्युपगम्य, तद- कृषामीति अङ्गीकृत्य पश्चादुत्सृजति न चान्येन कर्षभावे राजानं वा, यः परक्षेत्र सेतुं प्रवर्तयत्यसौ फलभाङ् यति तच्च क्षेत्रं यद्यपि फालाहतं ईषद्धलेन विदारितं न न भवत्यपि तु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस्तदभावे | सम्यग्बीजवापाई तथापि तस्य कृष्टस्य फलं यावत्तराज्ञः । तस्मात्प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं त्रोत्पत्त्यहँ सामन्तादिकल्पितं तावदसौ कर्षको दाप तदभावे राजानं वाऽनुज्ञाप्यैव परक्षेत्र सेतुः प्रवर्तनीय नीयः। तच्च क्षेत्रं पूर्वकर्षकादाच्छिद्यान्येन कारयेत् । इति तात्पर्यार्थः। xमिता.
+मिता. (३) स तस्य फलोपभोगं दृष्टमदृष्टं वा न लभते ।। (३) शदः क्षेत्रस्य फलं, अकृष्टस्य क्षेत्रस्य शदो.
अप. | ऽकृष्टशदः । अकृष्टेऽपि क्षेत्रे तं प्रदाप्य क्षेत्रमन्यस्या(४) तस्य सति संभवे क्षेत्रस्वामिनं तदभावे राजानं | येदित्यर्थः ।
Xअप. वाऽनुज्ञाप्यैव परेण परक्षेत्रे सेवादिः प्रवर्तनीय इत्यत्र
___ + वीमि. मितावत् । - स्मृच., विर. अपवत् । + अप., वीमि. मितावत् । x वीमि. मितावत् । (१) यास्मृ.२।१५८, अपु.२५७।९ प्यः कृष्ट (प्योऽकृष्ट); (१) यास्मृ.२।१५७; अपु.२५७१८ वर्त (कल्प); विश्व. विश्व.२।१६२ स...फलं (तं प्रदाप्याकृष्टशदं); मिता. योन २११६१ अपुवत् ; भिता. अप. योऽनि (ऽविनि); व्यक. | कुर्यात्(न कुर्याद्यो); अप. विश्ववत् ; व्यक.९९ विश्ववत् ; स्मृच. ९९; स्मृच.२३७; विर.२२४ स्वामिने (स्वामिनो); पमा. २३८ विश्ववत् ; विर.२२८-२२९ प्यः कृष्टफलं (प्योऽकृष्टसदं); ४०६, रत्न.११८ विचि.१०० मिने योऽ (मिनो ह्य); नृप्र. पमा.४०७ मितावत् ; रत्न.११८, दीक.४७ विरवत् , ३२; सवि.३४० मिने (मिनो) वर्त (कल्प) उत्प...भोग | हलाहतमिति क्वचित्पाठः; नृप्र.३२; सवि.३ ४१; चन्द्र.६६ (तत्स्वामिनों भोगलाभ); चन्द्र.६.४ मिने (मिनो) येत् (ते); | स...फलं (तं प्रदाप्याकृष्टदर्म)वीमि. व्यप्र.३६८ स प्रदाप्यः वीमि.; व्यप्र.३६७; व्यउ.१०७ यो (वा): १११; व्यम. (तं प्रदाप्या); व्यउ.१०७ फालाहत (फलाहित) यो न कुर्यात् ९८विता.७१०, राको.४६५, सेतु.३२४ विरवत् (न कुर्यायो) स...कृष्ट (संप्रदाप्यः कृषि); विता.७१४; समु.११७.
| राको.४६५; समु.११७. न्य. का. ११९