________________
व्यवहारकाण्डम्
क्षेत्रसीमावादविधेरन्यत्र आरामादिश्वतिदेशः
(१) उक्तमयांदक्षेत्रादीनां चे-मर्यादाया इत्यादि । आरामायतनग्रामनिपानोद्यानवेश्मसु । साहसदण्डा इति शेषः । मर्यादामेदे प्रथमसाहसः सार्धएष एव विधिज्ञेयो वर्षाम्बुप्रवहादिषु ॥ द्विशतम् । क्षेत्रहरणे तूत्तमसाहसः साशीतिः पणसाहस्रः। (१) असत्यामप्यतद्भावाशङ्कायामस्याः स्मृतेाय. सीमातिक्रमणे मध्यमः ।
विश्व.२।१५९ मूलतां दर्शयितुमतिदेशमाह--आरामेति । आरामः पुष्प- (२) सीमानिर्णयमुक्त्वा तत्प्रसंगेन मर्यादाप्रभेदफलोपचयहेतुर्भूभागः। आयतनं निवेशनं पलालकूटाद्यर्थ नादौ दण्डमाह-मर्यादाया इति । अनेकक्षेत्रव्यवच्छेविभक्तो भप्रदेशः।ग्रामः प्रसिद्धः। ग्रामग्रहणं च नगराधे- | दिका साधारणा भूर्मर्यादा तस्याः प्रकर्षण भेदने, पलक्षणार्थम् । निपानं पानीयस्थानं वापीकूपप्रभृतिकम् ।। सीमातिक्रमणे सीमानमतिलध्य कर्षणे, क्षेत्रस्य च उद्यानं क्रीडावनम् । वेश्म गृहम् । एतेष्वारामादिष्व- | भयादिप्रदर्शनेन हरणे, यथाक्रमेण अधमोत्तममध्यमयमेव सामन्तसाक्ष्यादिलक्षणो विधिख़तव्यः । तथा प्रव- साहसा दण्डा वेदितव्याः। क्षेत्रग्रहणं चात्र गृहारामाषणोद्भतजलप्रवाहेषु अनयोर्गहयोर्मध्येन जलौघः प्रव- ग्रुपलक्षगार्थम् । यदा पुनः स्वीयभ्रान्त्या क्षेत्रादिकहति अनयोर्वेत्येवंप्रकारे विवादे आदिग्रहणात् प्रासादा- मपहरति तदा द्विशतो दमो वेदितव्यः। *मिता. दिष्वपि प्राचीन एव विधिर्वेदितव्यः। मिता.
परक्षेत्रानपहरणापवादः (२) आयतनं देवालयः।
xअप. ने निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः । (३) निपानं कूपाकृष्टपानीयोपलक्षितनिम्नभूभागः । परभूमि हरन् कूपः स्वल्पक्षेत्रो बहूदकः॥
विर.२१८ (१) सर्वथा च परक्षेत्राद्यनपहरणप्राप्तावाह-न निषेसीमाभेदादौ दण्डविधिः
ध्य इति । खात उदकप्रवाहस्य प्रवृत्तस्य मार्गान्तरप्रवमर्यादायाः प्रभेदे तु सीमातिक्रमणे तथा। | र्तनं सेतुः । कुल्येत्यर्थः । क्षेत्रमध्येन क्षेत्रान्तरप्रसेचनाक्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ।। | यानीयमानो यद्यल्पोपधातः कृत्स्नस्य निष्पत्तिबाहुल्याच
कल्याणकारकः, 'ततः क्षेत्रस्वामिना न निवारणीयः। * वीमि. मितावत् । x शेषं मितावत् ।
तथा चैतदागोपालं प्रसिद्धमेव-'परभूमि हरेत् कूपः (१) यास्मृ.२।१५४; अपु.२५७।५ वहादिषु (वहेषु च);
स्वल्पक्षेत्रो बहुदकः' इति । स्वल्पक्षेत्रमध्येन क्षेत्रान्तरविश्व.२।१५८ अपुवत् ; मिता.; अप.; व्यक.९८ ; विर. | २१८ रत्न.११४; विचि.९७, नुप्र.३२, वीमि ; व्यप्र.
प्रसेचनार्थ नीयमानाभिः कुल्याभिः परकीयां भूमि ३५८; व्यउ.१०७ वेश्मसु (कर्मसु); विता.६९२ उत्तरार्धे तु
हरेत् कूप इति । अतः प्रवादादिदमवगच्छामः सेतुर्न कात्यायनः; सेतु.१९०; समु.११५, विव्य.४७. प्रतिषेध्य इति । यद्वास्यान्योऽर्थः। यस्य क्षेत्रे स्वल्प
(२) यास्मृ.२।१५५; अपु.२५७।६ दे तु (देषु) सीमाति- दोषो बहूदकः खन्यमानः कूपः स्यात् , तस्यासौ खन्यक्रमणे (क्षेत्रस्य हरणे) क्षेत्र ... दण्डा (मर्यादायाश्च दण्ड्याः स्युः); मानो राजोपकारकत्वेन क्षेत्रस्वामिनो भूमि हरेदिति । विश्व.२०१५९ तु सीमातिक्रमणे (च क्षेत्रस्य हरणे) उत्तरार्धे
विश्व.२।१६० (सीमातिक्रमणे दण्डो ह्यधमोत्तममध्यमाः); मिता. तु (च); * अप., वीमि. मितावत् । अपः; व्यक.९७; स्मृच.२३६; विर.२२३; पमा.४०२
(१) यास्मृ.२०१५६; अपु.२५७१७, विश्व.२११६० मितावत् ; रत्न.११७; विचि.१०० तिक्रमणे (याः कामणे) हरन् (हरेत् ); मिता.; अप.; व्यक.९९ स्मृच.२३७ हरन् (क्षेत्रस्य हरणे दण्ड्या मध्यमोत्तमसाहसम्); नृप्र.३२, सवि. | (परिहरन्); विर.२२४; पमा.४०५, रत्न.१९८; सवि. ४९१ (3) तु (च) दण्डा (दण्ड:); वीमि.; व्यप्र.३६५, ३३९-३४० षेध्यो (षिद्धो) स्तु (श्व) (परभूमौ हरेत्कूप व्यउ.१०७,१०९; ब्यम.९८; विता.७०८ तु (च) दण्डा स्वल्पक्षत्रे बहूदकम् ); चन्द्र.६४ स्तु (श्चेत् ); वीमि. (दण्डया); राकौ.४६४ बाल.२।२५ उत्त.:२।१५० प्रथम- घेध्यो (षेधो); व्यप्र.३६६; व्यउ.११० पू., १११ उत्त.; पादः सेतु.१९३ (क्षेत्रस्य हरणे दण्डो मध्यमोत्तमसाहसम्); व्यम.९८ त्रो (त्रे) शेषं विश्ववत् विता.७१०, राको. समु.११६.
| ४६४; समु.११७.