________________
सीमाविवादः
९४१
(१) समा अपक्षपतिताः। समाश्च ते ग्रामाश्च सम- साक्षिणां मृषाकरणे दण्डः। प्रमाणान्तरेणानिश्चये राजा निणेता। ग्रामाः । वाशब्दश्चशब्दार्थे । पूर्वोक्ताःक्षेत्रसामन्तादयः अनृते तु पृथक् दण्डया राज्ञा मध्यमसाहसम् । समग्रामाः सामन्ताश्च । एषां मध्ये चत्वारोऽष्टौ, अथवा अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्तिता ।। दश । अथवेति स्मृत्यन्तरोक्तकल्पार्थः । त्रयो द्वावेको (१) एते च सीमाप्रणेतारः-अनृते तु पृथगिति । वेति । ते च रक्तस्रग्वसनाः क्षितिधारिणो भूत्वा नयेयुः। तुशब्दो निश्चयार्थः । उक्तचिह्नव्यभिचाराच्चिह्नान्तररक्तकरवीरादिपुष्पमालिनः रक्तवाससश्च । क्षितिं मृदं दर्शनाद्वा स्पष्टीकृतेऽनृतवादित्वे राज्ञा मध्यमसाहस मूर्ध्नि कुर्युः । अविशेषाभिधानेऽपि चैतद् द्विजातीनामेव। पञ्चकार्षापणशतान्येकैकशो दण्ड्याः । राजवचनं तत्समक्षं शूद्राणां तु यथाह बृहस्पतिः-'यदि शूद्रो नेता स्यात् सीमानयनं यथा स्यात् । यदा प्रच्छन्नप्रकाशानि तं क्लैब्येनालङ्कारेणालङ्कृत्य शवभस्मना मुखं विलिप्या- ज्ञानचिह्नानि न स्युः, तदा राजा प्रवर्तिता यदृच्छया ग्नेयस्य पशोः शोणितेनोरसि पञ्चाङ्गुलानि कृत्वा ग्रीवा- सीमाकारक इत्यर्थः।
विश्व.२।१५७ यामान्त्राणि प्रतिमुच्य सव्येन पाणिना सीमालोष्टं मूर्ध्नि (२) यदा त्वमीषामुक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे धारयेदिति । अत्र चामेयः पशुश्छागः। रक्तकर्पट- रोगादि दृश्यते अथवा प्रतिवादि निर्दिष्टाभ्यधिकसंख्यावसनादिः क्लैब्योऽलङ्कारः। स्पष्टमन्यत् । विश्व.२।१५६ गुणसाक्ष्यन्तरविरुद्धवचनता तदा ते मृषाभाषितया
(२) यदा पुनश्चिह्नानि न सन्ति विद्यमानानि वा दण्डनीयास्तदाह-अनृते विति । अनृते मिथ्यावा. लिङ्गालिङ्गतया संदिग्धानि तदा निर्णयोपायमाह दने निमित्तभते सति सर्वे सामन्ताः प्रत्येकं मध्यमसाह
-सामन्ता इति । सामन्ताः पूर्वोक्तलक्षणाः । सेन चत्वारिंशदधिकेन पणपञ्चशतेन दण्डनीयाः । समग्रामाश्चत्वारोऽष्टौ दशापि वेत्येवं समसंख्याः प्रत्या- सामन्तविषयता चास्य साक्षिमौलादीनां स्मृत्यन्तरे सन्नग्रामीणाः । रक्तस्रग्विणो रक्ताम्बरधरा मूर्त्यारोपित- | दण्डान्तरविधानादवगम्यते । 'अनृते तु पृथक् दण्ड्या' क्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुः । सामन्ता. वेति । इत्येतद्दण्डविधानमज्ञानविषयम् । ज्ञानविषये साक्ष्या. विकल्पाभिधानं स्मृत्यन्तरोक्तसाक्ष्यभिप्रायम् । तत्र च दीनां कात्यायनेन दण्डान्तरविधानात् । एवमशानासाक्षिणां निर्णेतृत्वं मुख्यं, तदभावे सामन्तानाम् । तदभावे दिनाऽनृतवदने साक्ष्यादीन् दण्डयित्वा पुनः सीमातत्संसक्तादीनां निर्णेतृत्वम् । सामन्ताद्यभावे मौलादयो विचारः प्रवर्तयितव्यः । यदा पुनः सामन्तप्रभृतयो ग्राह्याः। तेषामभावे सामन्तमौलवृद्धोध्दतादयः । ज्ञातारश्चिह्नानि च न सन्ति तदा कथं निर्णय इत्यत
+मिता. आह–अभावे ज्ञातृचिह्नानामिति । ज्ञातणां सामन्ता. (३) यत्र न सन्ति सीमनिर्णयसमांः साक्षिणः, | दीनां लिङ्गादीनां च वृक्षादीनामभावे राजैव सीम्नः सामन्ताश्च नैव शक्नुवन्ति लिङ्गानि प्रदर्शयितुं, तत्र प्रवर्तिता प्रवर्तयिता । अन्तर्भावितोऽत्र ण्यर्थः । ग्रामकिं कार्यमित्यपेक्षित आह-सामन्ता वेति । विवाद- द्वयमध्यवर्तिनीं विवादास्पदीभतां भुवं समं प्रविभज्य विषयीभूतस्य प्रामादेः समन्तात्सर्वतो वर्तमाना ग्रामा- | अस्येयं भूरस्येयमित्युभयोः समर्प्य तन्मध्ये सीमालिदयो ग्रामादिस्थाः पुरुषाः सामन्तास्ते च समाः सम- | ङ्गानि कुर्यात् । संख्याकाः । चत्वारोऽष्टौ दशापि वा । अनेन द्वयोः
+ अप., वीमि. मितावत् । षण्णां च व्यावृत्तिः।
xअप.
(१) यास्मृ.२।१५३, अपु.२५७।४ वर्तिता (वर्तकः);
विश्व.२।१५७ शात (ज्ञान); मिता. अप. अपुवत् : पमा. + वीमि. मितावत् ।
३९५ उत्त:; रत्न.११५ उत्त.; नृप्र.३२ वर्तिता (यच्छति) x स्मृच. अपवत् ।
उत्त.; सवि.४९१ पू., वीमि.; व्यप्र.३६० पृ., ३६१ चतुर्थपादः, वीमि. व्यप्र.३५६, व्यउ.१०५, व्यम.९६, । उत्त.; व्यउ.१०६ पू., १०७ उत्त.; ब्यम.९७ उत्त.; विता. विता.६९१ पू., ६९५, सेतु.१८७( 3 )विरवत् समु.११५. | ६९९ उत्त. समु.११५; भाच.८।२६५ चतुर्थपादः,
+मिता.