SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ १४० व्यवहारकाण्डम् न ज्ञायन्ते तथा च रथ्या चण्डालादिभिरपासनीया। 'ग्रामः पलायित' इति यथा। सामन्तग्रहणं च तत्सं मेधा. सक्ताद्यपलक्षणार्थम् । स्थविरा वृद्धाः। आदिग्रहणेन . (२) व्याधितवृद्धगार्भणीबाला न दण्डनीयाः किंतु मौलोद्धृतयोर्ग्रहणम् । गोपाः गोचारकाः। सीमाकृषाणाः ते पुनः किं कृतमिति परिभाषणीयाः। तच्चामेध्यं शोध- सीमासंनिहितक्षेत्रकर्षकाः। सर्वे च वनगोचराः वननीया इति शास्त्रमर्यादा। ममु. चारिणो व्याधादयः। xमिता. याज्ञवल्क्यः (३) क्षेत्रस्य स्थावरस्य । । अप. क्षेत्रसीमाविवादे सामन्तगोपकर्षकवनचारिणः चिक्षप्रदर्शनद्वारा नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः । प्रत्यायकाः सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिताम् ।। सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः ।। (१) नृपब्राह्मणाधिष्ठिताश्च-नयेयुरित्यादि । तुपाङ्गागोपाः सीमाकृषाणाश्च सर्वे च वनगोचराः॥ रादीनि प्रच्छन्नचिह्नानि । निम्नस्थलद्रुमादीनि प्रका (१) क्षेत्रादीनां पृथक्त्वेनावस्थितानां संदेहापाकरण- | शानि । एतैः सीमान्तं प्रणयेयुः प्रकर्षेणेदं सीमान्तं मुक्तम् । क्षेत्रादीनामेव तु सीमावादे कथं स्यादिति । चिह्नः संपादयेयुः । स्पष्टमन्यत् । विश्व.२।१५५ उच्यते-सीम्न इति । सीम्नो मर्यादाया विवादे संशये। (२) स्थलमुन्नतो भूप्रदेशः । अङ्गारोऽनेरुच्छिष्टम् । विवादीभूतक्षेत्रस्य सामन्ताः सर्वतः समीपक्षेत्रिणः | तुषा धान्यत्वचः । द्रुमा न्यग्रोधादयः । सेतुर्जलप्रवाहस्थविरा गणाश्च समूहानि चातुर्वेद्यादीनि, तेषामपि हि बन्धः । चैत्यं पाषाणादिबन्धः। आदिशब्देन वेणुवालुसीमाज्ञातृत्वात् । यथाह बृहस्पतिः-'राजा क्षेत्र कादीनां ग्रहणम् । एतानि च प्रकाशाप्रकाशभेदेन द्विदत्वा चातुर्वैद्यवणिग्वारिकसर्वग्रामीणतन्महत्तरस्वामि- प्रकाराणि । एतैः प्रकाशाप्रकाशरूपैर्लिङ्गैः सामन्तादिप्रदपुरुषाधिष्ठितं परिच्छिन्द्यात् । शासनं वा कुर्यादिति । शितैः सीमां प्रति विवदमानयोः सीमानिर्णयं कुर्याअतो गणाः सीमाविवादे प्रमाणम् । किञ्च गोपाः मिता. गोपग्रहणं सर्वपशुपालोपलक्षणार्थम् । तथान्ये सीम्नः | (३) चैत्यः संप्रतिपन्नक्षेत्रद्वयस्वामिकल्पितो लिङ्गकृषाणः वृद्धहालिकाः । सर्वे च वनगोचराः व्याध- विशेषः । । अप शाकुनिकादयः। विश्व.२।१५४ (४) चैत्यो ग्रामोपलक्षकवृक्षः। वीमि. - (२) ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीम्नो विवादे तथैक- सामन्तसाक्षिसंख्या, सीमाविवादे धर्मविशेषश्च ग्रामान्तर्वतिक्षेत्रमर्यादाविवादे च सामन्तादयः स्थला सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा। नारादिभिः पूर्वकृतैः सीमालक्षणैरुपलक्षितां चिह्नितां रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ।। सीमां नयेयुः निश्चिनुयुः । सीमा क्षेत्रादिमर्यादा । सा चतुर्विधा । जनपदसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा x वीमि. मितावत् । चेति । सा च यथासंभवं पञ्चलक्षणा । समन्ताद्भवाः * शेषं मितावत् । . सामन्ताः । चतसूषु दिश्वनन्तरग्रामादयस्ते च प्रतिसीमं | (१) यास्मृ.२११५१, अपु.२५७।२ नये (प्रणे) स्थला (स्थला); विश्व.२।१५५ ते (तै:) नं (न्त) ताम् (तम् ); मिता. व्यवस्थिताः । ग्रामादिशब्देन तत्स्थाः पुरुषा लक्ष्यन्ते । अप. पमा.३९१७ स्मृचि.२२, वीमि. स्थला (स्थूला) ताम् - (१) यास्मृ.२।१५०; अपु.२५७।१ कृषाणाश्च (कर्षिणो । (तम् ); व्यउ.१०४ ते (तैः) ताम् (तम्); विता.६८८% ये); विश्व.२।१५४ दयः (गणाः) सीमाकृषाणाश्च (सीनः | राकौ.४६१ पू. समु.११४. कृषाणोऽन्ये); मिता. णाश्च (णा ये); अप. सर्वे च (ये चान्ये); (२) यास्मृ.२।१५२ अपु.२५७.३ ष्टौ (8) धारि (चारि); पमा.३९१ मितावत् ; स्मृचि.२२ क्षेत्रस्य (क्षेत्रे स्यात्); विश्व.२०१५६ पि (थ); मिता; अप. सम (समा); ब्यक. नृप्र.३१, वीमि.; व्यउ.१०४, विता.६८७-६८८ राको. | १७१७ स्मृच.२३१७ ममु.८।२५६ उत्त.; विर.२०६ टौ ४६१ समु.११४. | (4); पमा.३९३, रत्न.११३ पू. नृप्र.३१७ मच.८।२५६ द्राजा।
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy