________________
सीमाविवादः
९३९ राशा मध्यमसाहसं दण्डनीयाः । एवं चासामन्तरूपाणां निमित्तोपलक्षणार्थम् । अस्यैवैतनिश्चितमित्येवं जानतो घूर्वोक्तद्विशतो दमो ज्ञेयः।
मम्. हरतः पञ्चशतो दण्डः । मध्यमसाहसे प्रकृते पञ्चशत.. प्रमाणान्तरेणानिश्चये राजा निर्णेता
ग्रहणं निमित्तभेदे न्यूनाधिकदण्डार्थम् । पूर्वे एनां 'सीमायामविषह्यायां स्वयं राजैव धर्मवित् । संख्यामविवक्षितां मन्यन्ते । तेन व्यवहारं लेखयामि
प्रदिशेद्भमिमेकेषामुपकारादिति स्थितिः ॥ राज्ञा दण्डयामि चौरैर्दोषयामीति भयप्रदर्शनेन हरति - (१) अविषह्या निश्चेतुमशक्या । लिङ्गसाक्ष्यभावात् । तस्य दण्डः, निमित्तान्तरे तु कल्प्यः। मेधा. राजैव स्वेच्छया भूमिं प्रदिशेद्दद्यात् । इयं वो भूमिरियं (२) भीषया भयोपदर्शनेन हरन् तत्सीमां लङ्घव इति । धर्मवित्पक्षपातो नैव कस्यचित्कर्तव्य इति । यन् । भीषयेति ज्ञानपूर्वकत्वोपलक्षणम् । मवि. एतदाह उपकाराद्धेतोः । यया सीमया द्वावपि ग्रामौ (३) अज्ञानाद् भ्रान्त्यादिना। विर.२२२ समोपकारौ भवतः तेन यदि न्यूनाऽपि कस्यचिद्भूमिः (४) स चेद्विप्रः स्याद्दण्डा) न वधाईः एतदर्थम् । स्यात्क्षेत्र चेत्सुगुणं बहूत्पत्तिकं तदपेक्षः प्रदेशः ।
मच, त्यब्लोपे पञ्चमी । उपकारमपेक्ष्य । अथवैकेषां प्रदिशे
- मार्गादिदूषणे दण्डविधिः . . . दपरेषामनिश्चितामपहरेत् । यदि विवादिग्रामस्तां सीमां जेद्राजमार्ग यस्त्वमेध्यमनापदि। यावद्वक्तुं न शक्नुयादितरे च शक्तास्तदन्येभ्यः प्रदि. | स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ।। शेत् । एवमात्मनो बहूनां च ग्रामीणानामुपकृतं भवति । राजमार्गे ग्रामनगरे रथ्यायाममेध्यं मूत्रपुरीषं समु.
मेधा. त्सृजेदन्यतो वाऽऽनीय चण्डालादिनिक्षिपेत् । अना(२) ग्रामद्वयस्य मध्यवर्तिनी भूमिं येषामेव ग्रामी- | पदि आपद्वेगेनात्यर्थमुक्तं भवति । चण्डालादेमल्यं णानां तया भम्या उपकारो भवति तेषामेव देयेति | दत्वाऽपासयेत्स्वयं वाऽन्यासंभवे। ..मेधा. मर्यादा ।
___ +गोरा. आपद्गतस्तथा वृद्धो गर्भिणी बाल एव वा। (३) यदा तस्यां भमावन्यतरस्योपकारातिशयो दृश्यते । परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ।। तदा तस्यैव ग्रामस्य सकला भः समर्पणीया । यथाह (१) आपद्गतः पूर्वोक्तः । वृद्धादयो ये बहिर्गामं मनुः-सीमायामिति । मिता.२।१५३ निर्गन्तुमशक्तास्ते गृह्यन्ते,शोणितमपि कर्तुमित्याशङ्कयन्ते(४) विवादसमातेस्तेषां महानुपकारः स्यात् । मच. ऽमेध्यमपि व्यपदेष्टं, न पुनरेवं कर्तव्यम् । पुनः करणे गृहाद्याहरणे दण्डः
राजतो महान्प्रत्यवायो भवति । क्रोधगर्भमीदृशवचनं गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । परिभाषणं तच्च शोध्यमिति राज्ञ उपदेशः । यद्युत्स्रष्टारो शतानि पञ्च दण्डयः स्यादज्ञानाद्विशतो दमः॥
(१) मस्मृ.९।२८२; अप.२।१५४; व्यक.९८ स्मृच. (१) क्षेत्रादिप्रसङ्गादिदमच्यते बिभीषाग्रहणं हरण
२३५ द्वौ (द्वि) णौ (ण); विर.२२१; पमा.४०१, रत्न.११७% + ममु. गोरावत् । ४ मवि., स्मृच., विर. मितावत् । विचि.९८-९९; दवि.२९७ नापदि (लादिकम्) दद्याद (१) मस्मृ.८।२६५ मेके (मेते); मिता.२११५३; अप. | (दण्डयोs); व्यप्र.३६५, व्यउ.१०९ पदि (गपि); व्यम.९७; २।१५३ प्रदि (प्रवि); स्मृच.२३२ अपवत् ; विर.२१६ ह्या विता.७०६-७०७ समु (मत्वो); सेतु.१९२; समु.११६. (घा); पमा-३९६, रत्न.११५, व्यप्र.३६१; व्यम.९७ (२) मस्मृ.९।२८३ तस्तथा वृद्धो (तोऽथवा वृद्धा); अप. जैव (जा च) प्रदि (प्रादि); विता.७००; समु.११५ अपवत् . २११५४ तच्च (न तु); ब्यक.९८ स्मृच.२३५, विर.
(२) मस्मृ.८।२६४; मिता.२।१५५; अप.२११५५; | २२२; पमा.४०२ तस्तथा (तोऽथवा) ध्य (भ्य); रत्न.११७; स्मृच.२३६ तो दमः (तं दमम् ); विर.२२२ हरन् (वहन्); विचि.९९, व्यप्र.३६५ द्धो (द्धा) वा (च); व्यउ.१०९ पमा.४०३, रत्न.११७ विचि.९९; व्यप्र.३६६; व्यउ. द्धो (द्धा); विता.७०७ वा (च); सेतु.१९२ गर्भि (गुर्वि) • १०७,११७; व्यम.९८; विता.७०९, सेतु.१९३ शतो । च्च (च्चा); समु.११६. (गुणो); समु.११७ स्मृचवत्.
१ तस्यां दण्डो निमित्तान्तरानुकल्पः.