________________
९३८
व्यवहारकाण्डम्
(१) मूनोंर्वी पृथ्वी मृल्लोष्टकान् गृहीत्वा साक्षिणः (१)प्रमाणान्तरलिङ्गेभ्योऽन्यथासंभवद्भयः प्रत्ययितस्रग्विणो यथासंभवं माल्यधरा रक्तवर्णकुसुमधरा रक्त- तरपुरुषेभ्यो मिथ्यात्वेऽवधारिते प्रत्येकं द्विशतो दण्डः। वाससो लोहिताच्छादनाः यद्यपि शुक्लस्य वर्णान्तरापाद- एकैकस्य साक्षित्वात्साक्षिणां च दण्ड्यत्वात् , न हि नेऽपि रञ्जिर्वर्तते भूयांस्तु लोहिते प्रयोगो रक्तो गौ- व्यासज्य वदन्ति साक्ष्यम् । सत्यप्रधानाः साक्षिणः सत्यलोहित इति । भयसञ्जननार्थ चैतत् , लोहितवाससश्च पाक्षिणः पूयन्ते अनृताभिधानेन पापेन न संबध्यन्त सशूका भवन्ति । 'यदस्माकं सुकृतं किंचिदर्जितमस्ति इति । यथोक्तेन याथातथ्येन । न हि शब्दात्मकस्य तनिष्फलमस्त्विति' वाच्यन्ते । स्वैः स्वैरिति वीप्सया
वचनस्यात्रावसरः। प्रमाणान्तरसंवादमात्रमनेन लक्ष्यते । विशेषनामभिः सुकृतं तं कथयेयुः । तत्कन्यादानं तीर्थ- अथवा यथाशास्त्रमुक्तेन सत्येनेति यावत् । शास्त्रे हि स्नानं चेत्यादि । समञ्जसं क्रियाविशेषणम् । सत्यादन-! सत्यं वक्तव्यमित्येवमुक्तमतो यथोक्तेन सत्येनेत्युक्तं पेतऋजुर्धार्मिको यो मार्गस्तेन नयेयुः । समंजसमृजु स्पष्ट- भवति ।
मेधा. मित्येकोऽर्थः। सत्यव्यवहारश्च स्पष्ट इत्युक्तं समंजस- (२) यथोक्तेन 'शिरोभिस्ते गहीत्वोवीम्' इत्यादिमिति ।
नोक्तमार्गानतिक्रमेण । नयन्तः सीमाचक्रमणं कुर्वाणाः। (२) नययुारात बहुवचन द्वयोनिरासाथ नकस्य । सत्यसाक्षिणः सत्यभूतसीमानुभवशालिनः । पूयन्ते पापेन 'एकश्चदिति नारदेनैकस्याभ्यनुज्ञानात् । मिता.२।१५२ न संबन्ध्यन्ते । विपरीतं नयन्तः पूर्वसीमातिक्रमण
(३) एतच्च वास्तुपुरुषरूपमिति तद्रूपधारिभिः सीमा- चक्रमणं कुर्वाणाः कार्षापणानां द्विशतं दाप्या इत्यर्थः । नयनमुक्तम् ।
मवि. विपरीतनयनं तु चक्रमणानन्तरक्षणमारभ्य सार्धमासा(४) समञ्जसं सम्यक् निर्णयेयुः। स्मृच.२३१ भ्यन्तरे देवराजकृतव्यसनदर्शने वेदितव्यम् । (५) सुकृतैः यदस्माकं सुकृतं तन्निष्फलं स्यादि.
स्मृच.२३३-२३४ त्येवंप्रकारैरिति केचित् । वस्तुतस्तु 'सत्येन शापयेद्विप्रं'
सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम् । इत्यत्रोक्तः, अन्यथा स्वैः स्वैः इत्यनुपपत्तिः । ४मच.
सर्वे पृथक्पृथक् दण्ड्या राज्ञा मध्यमसाहसम् ।। साक्षिणां मृषाकरणे दण्डः
(१) पूर्वेभ्यः सामन्तानामधिको दण्डः । पृथक्पृथयथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।।
गित्यनुवादः। उक्तत्वान्न्यायस्य । क्षेत्रादिप्रातिवेश्या विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥ | अवश्यं ज्ञातारो भवन्ति । प्रेत्यासत्तितः एषां दण्ड
+गोरा., ममु. मेधावत् । " भाच. मचवत् । महत्त्वम् । सामन्तानां तु परकीयसीमावेदनं नावश्यमिति 'सु (स्व); व्यक.१७३ णो (नो); स्मृच. २३१ युस्ते (युस्ता); द्विशतो दमोऽनुवर्त्यः । तेन ग्रामसीमायां द्रष्टणां सामविर.२१० णो (नो); पमा.३९३ रन.११४ विचि.९४ न्तानां च द्विशतः । ये तु सामन्तशब्दमाश्रित्य ग्रामनयेयुस्ते (युस्ते तु); स्मृचि.२३ विरवत् ; नृप्र.३१; सवि.
क्षेत्रादिसीमयोः सामन्तत्वात्तुल्यदण्डत्वमाहुस्ते न्याय३३५ ते गृहीत्वोवी (स्वैगृहीताग्नि) युस्ते (युस्ता); वीमि.
विरोधादुपेक्षणीयाः।
+मेधा. २।१५२ विचिवत् ; व्यप्र.३५९; व्यउ.१०६; विता.६९५
(२) सीमाचिह्ननिमित्तं विवदमानानां मनुष्याणां युस्ते (युस्तां) सम् (साम्); राको.४६२; सेतु.१८७ नयेयुस्ते (युस्तेऽपि); समु.११५स्मृचवत् .
| यदि सामन्ता देशवासिनो मिथ्या युस्तदा ते सर्वे प्रत्येक (१) मस्मृ.८।२५७; मिता.२१५३; व्यक.१७३ स्युः (d); स्मृच.२३३; विर.२११पमा.३९८ व्यकवत् , कात्या
- * गोरा., मवि., ममु., मच., नन्द. मेधावद्भावः। । यनः; रत्न.११४; विचि.९५, स्मृचि.२३ द्विशतं (दशमं);
+ गोरा. मेधावत् । नृप्र.३२ यन्तस्तु (ये नैव); व्यप्र.३६०, व्यउ.१०६ यन्तस्ते (१) मस्मृ.८।२६३, व्यक.१७३, विर.२११; विचि. (येयुस्ते) पूय (स्तूय) दमम् (दम:); ब्यम.९७ व्यकवत् ; विता. | ९५; सेतु.३२२ तौ (तुं); समु.११५. १९६/ सेतु.३२२ व्यकवत् ; समु.११६ स्तु (स्ते). १ त्ययितर. २ प्रत्यासोत्तरतः (१).......