________________
__ मवि.
सीमाविवादः
९३७ मौला अनुभाविनः, सामन्ता व्याख्याताः, व्यवहर्तव्याः। कर्मोपयुज्यते । मूलखानकाः मूलं वृक्षादेः खनयन्ति मौलानां पूर्वोक्तानां अभावे सामन्ताः प्रमाणम् । तद- | स्थूलकाशादेः । व्यालग्राहाः सर्पग्राहिणः जीविकाथ भावे वनगोचरीननुयुञ्जीत निपुणतः पृच्छेत् । +मेधा. तेऽपि सास्तं तं प्रदेशमन्विच्छन्त्यतः तेषामपि पारि
(२) सामन्तानामभावे तथा मौलानां मूलभूतानां ग्रामिकैर्बहुभिः संबन्धः । उञ्छवृत्तयोऽपि दरिद्रा अनेकसाक्षिणामभावे । इमान् वक्ष्यमाणान् । एतच्च वन- | ग्रामपर्यटनेन यात्रामात्रं निर्वर्तयन्ति अन्यांश्च फलसमीपग्रामविषयम् । मवि. कुसुमेन्धनार्थिनः।
मेधा. (३) सामन्तादीनामनुग्राहकमौलादीनां सीमसाक्षिणां (२) उञ्छवृत्तीन् द्विजान्, अन्यांश्च शबरादीन् । चाभावे इमानसभ्यानपि वक्ष्यमाणान्पुरुषाननुयुञ्जीत सीमालिङ्गानि पृच्छेदित्यर्थः। स्मृच.२३० । 'ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् ।
(४) ग्राम निर्माणकालादारभ्य मौलानां पुरुषक्रमेण तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोद्वयोः ॥ तद्ग्रामस्थानाम् । शानाम।
ममु. ते धर्मेण पृष्टा इति योजना । सीमाश्च ताः संध(५) वनगोचराणां ग्रहणं सीमासं निहितदेशकर्षका- | यश्च सीमासंधयः । ग्रामद्वयसंयोगः संधिः। स च णामसत्त्वे विज्ञेयम् ।
व्यप्र.३५७ सीमैव । लक्षणं ज्ञापकम् ।
मेधा. (६) सामन्तानां अभावे तु मौलाः मूले भवा मौलाः क्षेत्रकूपतडागानामारामस्य गृहस्य च । तेषां सीम्नि साक्षिणां अभावे इमान् वनगोचरान् अपि सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः॥ साक्ष्ये नियुञ्जीत पृच्छेत् ।
भाच. |
(१) आराम उद्यानभूमिः शाकवाटश्च सामन्तप्रमाणव्याधांश्छाकुनिकान्गोपान्कैवर्तान्मूलखानकान।।
कस्तत्त्वनिश्चयः। व्याधादिनिवृत्त्यर्थमिदमुच्यते । सीमाव्यालग्राहानुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥
सेतुः सीमाबन्धः । सीमाविभावनार्थ य आबध्यते (१) एते हि अंग्रामवासिनस्तत्र वनानि च भ्राम्य
स्थाप्यते।
xमेधा. न्ति । ग्राममध्येन गच्छन्त: कदाचित्तवृत्तं विद्युस्ते हि तेन
(२) कूपस्य सीमा कूपस्य परितस्त्याज्यो यो देशपथा गच्छन्तो विवादास्पदं प्रदेशं पूर्व कांश्चित्पुरुषान्कृषतो
स्तस्य सीमा । एवं तडागादौ। सामन्तप्रत्ययः सामन्ताः दृष्ट्वा पृच्छेयुः । कोऽयं ग्रामो यो भवद्भिः कृष्यत इति ।
समन्तवासिनः तद्धेतुकः सीमानिर्णय इति शेषः । तथा एवमादिना संभवति पूर्वानुभवः । व्याधा मृगया
सीमासु ये सेतवस्तेषामपि सीमानिर्णये कर्तव्ये । मवि. जीविनः । तेषामपि वनाभ्रष्टमृगमनुधावतां भवति
साक्षिणां सीमानिर्णये धर्मविशेष: ग्रामसंबन्धः । एवं शाकुनिकाः शकुनिबन्धजीविनः ।
'शिरोभिस्ते गृहीत्वोर्वी स्वग्विणो रक्तवाससः । तदन्वेषणे ये सर्वान्यामानागोचरयन्ति । गोपा गवां सुकृतैः शापिताः स्वैः स्वैनेयेयुस्ते समञ्जसम् ।। तृणविशेषज्ञानाय तत्र तत्र परिभ्राम्यन्ति । कैवर्ता दाशास्तडागखननादिजीविनस्तत्र तत्र गच्छन्ति कास्माकीनं
* गोरा., ममु., मच. मेधावत् ।
xममु., मच., नन्द., भाच, मेधावत । + गोरा., ममु., मच., नन्द. मेधावत् ।
(१) मस्मृ.८।२६१; व्यक.१७२ स्तु (च); स्मृच. (१) मस्मृ.८।२६० गोचरान् (चारिणः); मिता.२।१५१ २३१; विर.२१०; विचि.९४ राको.४६४; सेतु.१८७ खान (खात); व्यक.१७२ अन्यांश्च (लभ्यांश्च); स्मृच.२३०; स्तु (श्च) संथिषु (संबन्धि); समु.११४.. . विर.२०९ अन्या (शून्यां); पमा.३९१ रत्न.११३, विचि. (२) मस्मृ.८।२६२; व्यक.९७ सेतु (संधि); विर.२१८ ९४ स्मृचि.२२-२३ मितावत् ; नृप्र.३१, सवि.३३४ व्यकवत् ; विचि.९७ व्यकवत् ; स्मृचि.२३ र्णयः (र्णये); खान (हीन); वीमि.२।१५१ मितावत् ; व्यप्र.३५७; व्यउ. सेतु.१९० व्यकवत् ; समु.११५. १०४ विता.६९२, सेतु.१८७ मितावत् (=)समु.११४, (३) मस्मृ.८।२५६ मिता.२।१५२, अप.२०१५२ १ रान्विनियु. २ ग्राम.
१(मूलखानकाः०).