________________
९३६
व्यवहारकाण्डम्
ग्रामेयककुलानां च समक्षं सीग्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥ (१) संपात पुरुषको ग्रामस्तथापि द्वौ विवा दिनौ द्वयोग्रमयोभवतस्तयोः समक्षमन्येषां च प्रमेयककुलानां च ग्रामीणपुरुषसमूहानां समक्षं सीम्नि साक्षिणः प्रष्टव्याः । साक्षिप्रश्नकाले सर्वैर्ग्रामीणैर्दत्तव्यवहारकैरपि संनिहितैर्भवितव्यं नार्थिप्रत्यर्थिनोरन्यतरो वक्तुं लभते । एवं विवादे किमेते संनिधीयन्ते अथवा येऽन्ये सामन्तेभ्यो ग्रामेभ्यः केचिद्वृद्धतमाः साक्ष्ये समुद्दिष्टास्तदूग्रामीणैरन्यैः संनिहितैः भक्तिव्यम् । यतस्तै वृद्धेभ्यः श्रुतं भवति तत्समर्थ पृच्छपमाना न विपर्यन्ति वृद्धाः । सीमालिङ्गानि यत्र लिङ्गान्युभयथा, तत्र वृद्धेभ्यस्थानि निश्रित्य सीम्नि निश्रयः । असत्सु लिङ्गेषु सीमन्येव साक्ष्यं पृच्छयते काऽत्र सीमेति । X मेधा. (२) कुलानां विप्राणां चेति वा ।
मच.
।
ते पृष्टास्तु यथा श्रूयुः समस्ताः सीम्नि निश्चयम् निवीयात्तथा सीमां सर्वास्तांचैव नामतः ॥
ते साक्षिणो यथा वाहणं निश्चयं ब्रूयुः समस्ताः सर्व । 'द्वैधे एव न पुनर्वाक्यमेदोक्ती न्यायः 'ये च बहूना
X व्याख्यानान्तराणि मेधावत् ।
"
(१) मस्सु. ८1१५४ क. ग. प. पुस्तकेषु ग्रामे (मामी) मिला. २१५२ नां च (नां तु ) अप. २११५१ मेय (मीण) नां च (नां तु सीख (सीम); व्यक. १७१ नां च (नान्द्र) सीनि (सीम); स्व. २११ विर.२०५ सीनि (सीम); पमा ३९२ मस्मृवत्; रत्न. ११४; स्मृचि. २३; व्यप्र. ३५८ मितात्; व्यउ.१०६ यककुलानां च ( ष्वेककुलानां तु ); बिता ६९३ कांच (नान्द्र) सी (सीम) शकी. ४६२; समु. ११४ व्यकवत्.
(२) मस्सु. ८/२५५] मिला. २।१५२ निश्च (निर्ग): अप२०१५१] सम... निब (सामन्ताः सीमनिर्ण) उत्तरा (तथा तां च निवभीयात्समस्तां तांश्च साक्षिणः); व्यक. १७१ समस्ताः सीन सामन्ताः सीम) उत्तरार्धे ( तथा तं च निबभी
यातु सामन्तांस्तांश्च नामतः); विर. २०६ व्यकवत्; पमा. ३९२ रश्न. नृप्र. निश्च र. ११४१ स्मृचि २२ सीख (सीम) नृ. २१ नि (निर्ण) व्यप्र. ३५८ मितावत्; व्यउ. १०६ मितावत्; विता. ६९२ निश् (निर्ण) नि... मां (ताच निनीबाद) सेतु. १८७ पूर्वार्ध अपवत् समु. ११४ मितावत्.
मिति । निवनीयात् पत्रके लिखेत् । तत्र साक्षिणध नामविभागे ने साक्षिमात्रेण । *मेधा. साक्ष्यभावे तु चत्वारो ग्रामाः सीमान्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥
(१) ग्रामसामन्ताः सीमान्तवासिनः प्रष्टव्याः । तेषां वचने निश्चयं कुर्यात् । प्रयता साक्षिधर्मेण नान्तरेण । राजसंनिधाविति श्लोकपूरणम् । न तु सामन्ताः स्वेच्छया राजयन्निश्चिन्वन्ति । मेघा. (२) तद्ग्रामद्वयस्य विवादीभूतस्य साक्षिणोऽभावे चतसृषु दिक्षु सीमान्तवासिनः चत्वारो ग्राम्याः साक्षिधर्मेण राजसमचं सीमानिर्णयं कुर्युः । गोरा.
(३) तत्र च साक्षिणां निर्णेतृत्वं मुख्यं तदभावे सामन्तानाम् तदुक्तं साध्येति । मिता. २११५२ सामन्तानामभावे तु मौलानां सीमसाक्षिणाम् । इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान् ॥
(१) सामन्तानां मौलानामिति विशेषणविशेष्यभावः स्तुत्यर्थः । प्रायप्रतिष्ठानकाले भवा उत्पत्तिसहभुवो मौला उच्यन्ते । ते च सामन्ता नित्याः । नित्यसंनिहितत्वात्तेषामध्यभावः कथंचित्सन्नत्यात्तदा का गतिः । तदेमानपि वक्ष्यमाणान् पृच्छेत् । अथवा
* व्याख्यानान्तराणि मेधावत् ।
X व्याख्यानान्तराणि मेधावत् गोरावच्च ।
(१) मस्सु. ८२५८ सीमान्त (सामन्त ) गोरा. तु (च) ग्रामाः (ग्राम्श ); मिता. २१५२ अप. ११५१३ व्य १७१; स्मृच.२२९ ग्रामाः (ग्राम) सीमावि (सीमाया); विर. विचि. ९४ २०६ तु (च); पभा. ३८८ मस्मृवत्; रत्न. ११३३ । तु (च) मामा (ग्राम) नृप्र २१ सीमावि (सीमाया) प्रयता (मजा वा सवि. २२४ (प) बृहस्पतिः यीमि २।१५२ विश्वद् व्यप्र. ३५५ मस्मृवत् ; व्यउ १०५ सीमावि (सीमाया ) कात्यायनः बिता. ६११६ को ४६२६ (च) शेषं व्यवत् समु. ११४ व्यउवत्.
१८६-१८७९
(२) म. ८।२५९ सीम (सीख) गोरा. इमानप्यनु ( इतरानपि ); व्यक. १७२; स्मृच. २३०; विर. २०९; पमा. २९० रन १२२ विचि. १४ . २१० सवि. २१४१ नृप्र. व्यप्र. ३५७ मस्मृवत्; विता. ६९१-६९२ मस्मृवत् ; बाल. २१५१ पू. सेतु. १८७) समु. ११४.
१ (न०), २ दुच्छन्न.