________________
सीमाविवादः
९३५
(१) करीषं शुष्कं गोमयम् । अङ्गारा अग्निदग्धाः | अथवा ययोामयोः प्रदेशान्तरे स एवोदकागमो काष्ठावयवाः । पाषाणाः कठिना मृदः शर्कराः। कपा- विभागहेतुः प्रदेशान्तरे च विप्रतिपत्तिस्तत्र लिका कलशैकदेशः । खदिरसारकालाजनाद्यानि | स एव प्रमाणम् । अथवा महाग्रामविषयमेतत् । शर्करादितुल्यानि । कैवंप्रकारता अत आह, कालाद् | नद्याः पार एकोऽवार एको ग्रामस्तत्र न पारावारिभिभूमिर्न भक्षयेत् । भूमेर्भक्षणमुपमया स्वरूपापादनम् । र्वक्तव्यं 'अस्मदीया भूमिरत्रापि विद्यत' इति । यदि यथा भक्षितं भेदेन नोपलभ्यते तद्वद्भुमिसादापन्नमिव नामान्यतरशून्यत्वादतिक्रम्य न दत्तमपि, तथापि न तादृशं कुर्यात् ।
मेधा. भोगः प्रमाणं विभागः हेतुः स्वल्पेऽपहारे (१)। (२) पाषाणास्थिगोवालतुषभस्मखर्परिकाशुष्कगो
मेधा. मयपक्केष्टकाङ्गारहपत्कणिकासिकता अन्यान्यप्येवंविधानि (२) विवदमानयोमियोः प्रागुक्तैरेतैरुक्तचिह्न खदिरसारिकाकालाजनादीनि तानि ग्रामसंधिषु प्रच्छ- राजा सीमामुन्नयेत् वसतोः पुनरविच्छिन्नया भुक्त्या नानि स्थापयेत् ।
Xगोरा. | सीमा निर्णयो न तु त्रिपुरुषादिकतया । तस्याधिः सीमेति 'विशेषेण प्रकाशे तु पलाशकिंशुको मतौ ।। पर्युदस्तत्वात् । ग्रामद्वयसंधिस्थनद्यादिप्रवाहेण च सीमाविवादे क्रियाविधिः। चिह्नसाक्षिसामन्तमौलवनचारिणां | पारावारग्रामयोः सीमां निश्चिनुयात् । ममु.
पूर्वपूर्वाभावे उत्तरोत्तरं प्रामाण्यम् । यदि संशय एव स्याल्लिङ्गानामपि दर्शने। ऐतैलि.नयेत्सीमां राजा विवदमानयोः । साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णयः ।। पूर्वभुक्त्या च सततमुदकस्यागमेन च। कथं पुनर्लिङ्गेषु सत्सु संशयः। यानि तावत्प्रच्छ
(१) उभयोामयोः शून्यत्वे लिङ्गैर्निर्णयः। वसतोः । न्नानि तानि यदि केनचित्कथंचिदागम्य प्रच्छन्नमन्यत्र पूर्वभुक्त्या सततमविच्छिन्नयाऽस्मर्यमाणावधिकया, | नीयेरन्नैव निश्चयः स्यात् । येऽपि प्रकाश्या न्यग्रोधादयन हि त्रिपुरुषभोगेन, स ह्यत्र प्रतिषिद्धप्रामाण्यः स्तेऽपि न सीमायामेव रोहन्त्यन्यत्रापि जायन्ते ततः 'आधिः सीमा' इत्यत्र, संभवति हि तत्रोपेक्षा बहु- संदेह आभासत्वात् । यत्र पुनरियं संभावना नास्ति. साधारण्यात्सीमायाः, ये तु तत्र सीमशब्दं पठन्ति तेषां तत्र प्रमाणमेव लिङ्गानि । साक्षिप्रत्ययः साक्षिहेतुकः । भुक्तेः सिद्धमेव प्रामाण्यम् । लिङ्गानां प्रामाण्य- साक्षिणः प्रत्ययो यत्रेति । विनिश्चयः तत्त्वाधिगमः संशस्योक्तत्वात्प्रमाणान्तर निवृत्तिराशंक्येतेति पुनरुच्यते । यितलिङ्गे अलिने वा सीमाविवादे साक्षिहेतुको निर्णय कोऽयमुदकागमः प्रामाण्येनोच्यते। यथाऽन्यानि लिङ्गानि | इति तात्पर्यम् ।
xमेधा. नवसंनिवेशे क्रियन्ते तद्वदेवोदकप्रवाहोऽपि कर्तव्यः ।
४ व्याख्यानान्तराणि मेधावत् । x ममु. गोरावत् ।
(१) मस्मृ.८।२५३ ख. निर्ण (निश्च); मिता.२०१५२ ** गोरा. अशुद्धिसंदेहान्नोद्धृतम् ।
उत्त.; अप.२।१५१ एव स्या (एवारमा) सीमावादवि (१) विर.२०३.
(द्विवादे सीम); व्यक.१७१ सीमा...र्णयः (द्विवादे सीम. (२) मस्मृ.८।२५२; मिता.२।१५१ पू. व्यक.१७१
निश्चयः); स्मृच.२२९ र्णयः (श्चये); विर.२०५ व्यकवत् । बदमानयोः (वदतां नृणाम् ) क्त्या च (क्त्याऽपि); स्मृच.२२९
पमा.३८८; रत्न.११३; विचि.९३ व्यकवत् , बृहस्पतिः पू. विर.२०४ वदमानयोः (वदतां नृणाम् ); पमा.३८८;
नृप्र.३१ र्णयः (र्णये); सवि.३३३ स्मृचवत् ; वीमिः२।१५२ रत्न.१११ पू.; विचि.९३ न च (न वा); स्मृचि.२२ पू.;
एव स्या (एवासी) र्णयः (र्णये) उत्त.; व्यप्र.३५५, विता. नृप्र.३१ पू., सवि.३३२पू.; व्यप्र.३५५; व्यउ.१०५ ६९०; बाल.२।१५२ पू.; सेतु.१८६ वादविनिर्णय : (वादे पू.: विता.६९० पू.; राको.४६३ पू. सेतु.१८६ विरवत् ; विनिश्चयः); समु.११४ स्मृचवत ; विव्य.४७ बृहस्पतिः. समु.११४.
१ नद्या अपर एको वा वार एकग्रामस्तत्र. २ पारवारिणो. १ स्वरूपोपादानम्.
३ दातुस्तमपि. न्य. का. ११८