________________
९३४
व्यवहारकाण्डम्
(१) संहतप्रकाण्डा वीरुधो गुल्मानि । वेणव | शतहस्ता तु वापिका । पुष्करिण्यस्तदर्धे तु यावद्धनु:आरग्वधादयः । बहुत्वाच्च विविधग्रहणम् । वल्यो शतद्वयम् ॥ तडागोऽष्टशतः प्रोक्तः सरस्तु चतुरस्रकम् ॥ व्रततयः दीर्घाङकुरास्तृणजातयः । स्थला कृत्रिमा इत्यधिकसंख्यावच्छेदार्थम् । ।
मच. सशाडवलादिपिण्डिका । कुब्जकस्य गुल्मत्वात्पृथगुप- उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । देश आदरार्थः । एवं सीमा न कदाचिन्नश्यति । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ अन्यथा तं प्रदेश कश्चित्कर्षणेन नाशयेत् । गुल्मादी- (१) अन्यानि प्रच्छन्नानि करीषादीनि भवन्ति । नामुपदेशः प्रदर्शनार्थो न परिसंख्यार्थः। मेधा. कारयेद्राजा नवग्रामसनिवेशे कृते निर्णयार्थम् । +मेधा.
(२) गुल्मान्प्रकाण्डरहितान्वेणूंश्च प्रचुरकण्टकत्वाल्प- । (२) सीमापरिज्ञाने सर्वदा लोके जनानां भ्रान्तिं कण्टकत्वादिभेदेन नानाप्रकारान्सीमावृक्षान्वल्लीलताः दृष्ट्वाऽदृष्टानि गुह्यानि वक्ष्यमाणानि सीमाचिह्नानि स्थानानि कृत्रिमोन्नतभूभागान् शरान् कुब्जकगुल्मांश्च कारयेत् ।
गोरा. प्रचुराल्पभोगत्वेनादरार्थ पृथनिर्दिष्टान्सीमालिङ्गभूता- .(३) उपच्छन्नानि मृन्मध्यनिहितानि । मवि. न्कुर्यात् । एवं कृते सीमा न नश्यति । ममु. अश्मनोऽस्थीनि गोवालांस्तषान्भस्मकपालिकाः । तडागान्युदपानानि वाप्यः प्रस्रवणानि च । करीषमिष्टकाङ्गारांश्छर्करा वालुकास्तथा ॥ सीमासंधिषु कार्याणि देवतायतनानि च ॥ यानि चैवंप्रकाराणि कालाद्भमिन भक्षयेत् ।
(१) महाम्भांसि तडागानि । वाप्यः पुष्करिण्यः । तानि संधिषु सीमायामप्रकाशानि कारयेत ॥ उदपानानि कूपप्रभृतीनि । प्रस्रवणान्युदकस्यन्दा ईष- ---------
+ उपलब्धमुद्रितपुस्तकेषु अयं ग्रन्थः 'तडागान्युदपानानि' त्सवदुदका भूप्रदेशाः । देवतायतनानि यक्षगृहादीनि ।
- इति श्लोकव्याख्याने प्रमादात् संगृहीतः । एतानि प्रकाशकानि । न ह्येतानि स्वल्पेनायासेन नाश
(8) मस्मृ.८।२४९; मिता.२११५१; व्यक.१७० नित्यं यितुं शक्यन्ते । नाश्यमानेषु च महान्प्रत्यवायो भवति । लोके
वति । लोके (लोके नित्यं); स्मृच.२२८ नित्यं लोके (लोके नित्य); सर्वस्य चोदकार्थिनो देवतादर्शनार्थिनश्च तत्र संनिधा- विर.२०३ व्यकवत् विचि.९३ उप (भूमि) शेष व्यकवत् नात् सुज्ञातश्च साक्षिणां सीमासंधिर्भवति । मेधा. स्मृचि.२२, सवि.३३३ च्छन्ना (चिह्ना) शेष व्यकवत् ; : (२) तडागानि पुष्करिण्यः । उदपानानि कूपाः। व्यउ.१०५, राको.४६३; सेतु.१८५ विचिवत् ; समु. वाप्यः क्षुद्रपुष्करिण्यः । प्रस्रवणानि बृहत्खातानि । ११३ स्मृचवत् ...
मवि. (२) मस्मृ.८२५०; मिता.२२१५१ राश्छर्क (रशर्क); (३) एतेषु सीमानिर्णयाय विख्याप्य कृतेषूदकाद्य- व्यक.१७१ वाला...काः (बालीस्तथा भस्मकपालिकाम्) रां र्थजना अपि श्रुतिपरंपरया चिरकालेऽपि साक्षिणो ... स्तथा (रशर्कराश्मकपालिकाः) विर.२०३ कास्तथा (काश्च भवन्ति ।
ह); रन.११२, विचि.९३ स्तुषान् (स्तथा) शेषं विरवत् । (४) तत्र देशसीम्नि तडागः कार्यः । ग्रामसीनि स्मृचि.२२ वीमि.२।२५१ स्तुषान् (स्तथा); व्यप्र.३५४
मितावत् , बृहस्पतिः व्यउ.१०५, राको.४६३; सेतु. वापी । क्षेत्रसीम्नि कूपः । गृहसीमायां प्रस्रवणम् । जलसंचरणार्थमर्थतो व्यवस्था । तत्र 'पञ्चाशद्भिर्भवेत्कूपः
१८५ विचिवत् ; समु.११३.
(३) मस्मृ.८।२५१मिता.२।१५१, स्मृच.२२८ (सेतु); विता.६८५ पू. सेतु.१८४-१८५ विविधान् (बहुधा) संधि (सिद्धि) माया...नि (मायाः प्रकाशानि च); विर. तथा यथा) नश्यति (हन्यते); समु.११३ शरान् (काशान् ). २०३ याम (या अ); रत्न.११२, विचि.९३ विरवत् ;
(१)मस्मृ.८।२४८ मिता.२।१५१; व्यक.१७०;विर. स्मृचि.२२; वीमि.२।१५१ विरवत् ; ब्यप्र.३५४ उत्त., २०२, विचि.९३, स्मृचि.२२; व्यउ.१०४.१०५ | बृहस्पतिः; व्यउ.१०५ शानि (श्यानि); विता.६८७, विता.६८५ णानि च (णास्तथा); सेतु.१८५; समु.११३. राको.४६३ सेतु.१८५ विरवत् ; समु.११३ विरवत् . . १ (स्थला०)
१ यम्.