________________
सीमाविवादः
९३३
मनादेयमसंस्कृतं क्षेत्रम्, अकृषतः संस्करणाशक्तत्वाद- परिमाणमियत्तापरिच्छेदनमिति यावत् । ज्येष्ठे मासि कर्षयतः स्वामिनः, अन्यः स्वामिनियुक्तः, पञ्चवर्षाणि | नयेन्निर्णयः कर्तव्यः । मास विशेषेण निर्णयकरणे हेतुमाह उपभुज्य, प्रयासनिष्क्रयेण दद्यात् कूपतटाकादिखननार्थ संप्रकाशेषु सेतुषु । सेतवः सीमालिङ्गानि वक्ष्यमाणानि व्ययमात्मकृतं गृहीत्वा प्रत्यर्पयेत् क्षेत्रम् ।
लोष्ठपाषाणादिविशिष्टजातीयसीमा ग्राह्या, तुणगुञ्जादीनि अकरदा इति । अकरदा ब्रह्मदेयिकादयः, परत्र प्रागस्मात्कालात् उत्थितेषु तृणेषु लोष्ठपाषाणयोरन्यप्रामान्तरे, वसन्तः भोगं उपजीवेयुः क्षेत्रभोगमात्रं | स्याश्च भूमेन विशेषो लक्ष्यते। पाषाणलक्षितायां यदा गृह्णीयुः, हिरण्यकरदण्डं तु राजा गृह्णीयादिति तत्र तृणानि न जायन्ते तदा सा सीमेति निश्चीयते । भाषाटीका।
एवं बल्लीस्थानादिष्वपि । प्राग्वसन्ताद्वासन्तिके दाहे ग्रामार्थेनेति । ग्रामकार्यवशेन, ग्रामिकं ग्राममुख्यं, विशेषो न (2) लक्ष्यते। हेत्वभिधानाच्च । यस्मिन्देशे यदा व्रजन्तं देशान्तरं गच्छन्त, उपवासाः उपजीव्य ग्राम व्यज्यन्ते ततो मासात्कालहरणं कर्तुं न देयमन्यदा तु वसन्तः कर्षकाः, पर्यायेण धारव्यवस्थया, अनुगच्छेयुः। लिङ्गज्ञानार्थ कालापेक्षाऽपि भवतीत्येतावत्फलं ज्येष्ठअननुगच्छन्तः पणार्धपणिकं योजनं दद्युः एकैकस्य ग्रहणे ।
मेधा, गन्तव्याध्वयोजनस्यैतावदिति व्यवस्थया देयं द्रव्यमिह (२) द्वयो ममर्यादाविषयायां विप्रतिपत्तौ उत्पयोजनं तत सार्धपणात्मकं ग्रामिकाय दयः।
नायां ज्येष्ठे मासि ग्रीष्मे तापसंशुष्कतणत्वात्प्रकटीभूतेष ग्रामिकस्येति । ग्राममुख्यस्य, ग्रामाद, अस्तेनपार- सीमालिङ्गेषु राजा सीमां निश्चिनुयात्। गोरा. दारिकं स्तेयेन परदाररतत्वेन वा दोषेणायुक्तं, निरस्यतः (३) ग्रामग्रहणं क्षेत्रादेरुपलक्षणार्थम् । स्मृच.२३२ बहिष्कुर्वतः, चतुर्विंशतिपणो दण्डः । ग्रामस्य ।
प्रकाशाप्रकाशसीमाचिह्नविधि: ग्रामवासिसमुदायस्य बहिष्कुर्वतः, उत्तमः साहसदण्डः। 'सीमावृक्षांस्तु कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
निरस्तस्येति । ग्रामानिष्कासितस्य । चोरपारदारि- शाल्मलीसालतालांश्च क्षीरिणश्चैव पादपान् ।। कादेः, प्रवेशः पुनामाभिगमनं, हिशब्दस्तुशब्दार्थे, (१) पादपा वृक्षाः । क्षीरिणोऽर्कोदुम्बरप्रभृतयः । अधिगमेन व्याख्यातः परगृहाभिगमनोक्तेन दण्डेन एते च चिरस्थायित्वात् सीमादेश एव रोपयितव्या न समानदण्ड इत्यर्थः।
ग्राममध्ये, सीमादेशादन्यत्र क्रियमाणा न निश्चायकाः मनुः स्युः। . . .
मेधा. सीमानिश्चयकाल:
। (२) न्यग्रोधो वटः, किंशुकः पलाशः । स्मृच.२२८ 'सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः। गुल्मान्वेणूंश्च विविधान् शमीवल्लीस्थलानि च ।
ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु ॥ । शरान कुब्जकगुल्मांश्च तथा सीमा न नश्यति ।। . (१) सीमां प्रति विवादे सीमानिमित्ते लक्षणेत्थंभूतेति प्रतेः कर्मप्रवचनीयत्वात् द्वितीया, निमित्तमपि लक्षण
__ (१) मस्मृ.८॥२४६ स्तु (श्च) ली (लीन् ); मिता. मिति शक्यते वक्तुम् । सीमा मर्यादा ग्रामादीनां विभाग |
२११५९; व्यक.१७०; स्मृच.२२८ ली (लीन् ); विर.
२०२; पमा.३८७; रत्न.११२; विचि.९३; स्मृचि.२२% (१) मस्मृ.८।२४५ ख. पुस्तके सुप्र (संप्र); अप.२११५१ . नृप्र.३१, व्यप्र.३५४ स्मृचवत् ; व्यउ.१०४ विता.६८५%; येस्सीमां (येदेतां); ब्यक.१७० येत्सीमा (येदेना) सु (स); राकौ,४६३, सेतु.१८४; समु.११३; विव्य.४६ पू. स्मृच.२३२, विर.२०१ व्यकवतपमा.३९६ मासि (२) मस्मृ.८।२४७; मिता.२।१५१ कुब्ज (कुज) तथा (मासे) सु (स); रत्न.११५, विचि.९२.९३ व्यकवत् ; (यथा); व्यक.१७०, विर.२०२ न्वेणं (नन्यां); रत्न.११२; स्मृचि.२२ सु (स); सवि.३३७ ज्येष्ठे (ज्येष्ठ); व्यप्र.३६१- विचि.९३ तथा (यथा); स्मृचि.२२; व्यउ.१०४ शरान् 20: सेत.१८४ व्यकवत :सम.११५: विध्य ४६ व्यक- १ मासविशेषनिर्णये हेतुमाह. २ लादनत्थितेष. बत् भाच. व्यकवत्.
३ शायन्ते. ४ नादेय. ५ लिङ्गाशा.