________________
सीमाविवादः
उत्तरोत्तरनिमित्तां पीडां, सहेत ।
| धायतनं नदीसेतुबन्धाश्रयं तत्प्रवर्तितकुल्योपनेयजलं, ...ब्रह्मसोमारण्यदेवयजनपुण्यस्थानवर्जा इति । ब्रह्मा- तटाकं लक्षणया तटाकोपनेयजलं, केदारारामौ प्रतीतो, रण्यं सोमारण्यं देवस्थानं यजनस्थानं पुण्यस्थानं च वर्ज- षण्डवापः कदल्यादिवापस्थानं इत्येतेषां मध्ये, अन्यतमः यित्वा सर्वे भूभागाः स्थलप्रदेशाः क्षेत्रयोग्याः प्रदेशाः मिति शेषः, सस्यवर्णभागोत्तरिकं दयः सस्यवर्णोत्तरिक वेदितव्याः ।
सस्यवर्णाधिक्ययुक्तं भागोत्तरिकं भागाधिक्ययुक्तं च आधारपरिवाहकेदारोपभोगैरित्यादि । जलाधारखातेन | यथा भवति तथा दद्युः, अर्थात् अधिकसस्यवर्ण निष्पाततो जलपरिवहनदीर्घिकारचनया स्थलीकेदारीकरणेन दकायाधिकभागदायकाय च कृष्यर्थे । अन्येभ्यो वा च परकीयकेदारोप्तधान्यबीजोपघाते उपघातानुसारेण | अव्यसनिभ्यः कर्मण्येभ्यः, यथोपकारं दद्युः यथाफलोधान्यमूल्यं दद्युः। केदारारामसेतुबन्धानां परस्परहिंसायां। दयभागदानपरिभाषया दद्युः। ... हिंसाद्विगुण उपहतफलद्विगुणः, दण्डः।
प्रक्रयावक्रयाधिभागभोगनिसृष्टोपभोक्तार इति । प्रक्रयोपश्चान्निविष्टमिति। उत्तरकालोत्पन्नं अधरतटाकं, पभोक्तारः क्षेत्रादिकं क्रीत्वा भोक्तारः, अवक्रयोपउपरितटाकस्य पूर्वोत्पन्नस्य, केदारं उदकेन नाप्लाव- | भोक्तार: 'फलितेऽफलिते वा क्षेत्रादौ फलमेतावत् प्रतियेत् नापूरयेत् । उपरिनिविष्टमिति । उपरितटाकं पश्चा- नियतं स्वामिने दास्यामी'ति संविदा क्षेत्रादिस्वीकारो निविष्टं अधरतटाकस्य' पूर्वसिद्धस्य, पूरानावं प्रवाह- ऽवक्रयस्तदुपभोक्तारः, आध्युपभोक्तारः प्रणयगृहीतसुति, न वारयेत् । अन्यत्र त्रिवर्षोपरतकर्मण इति ।। भोक्तारः, भागभोगोपभोक्तारः उपलब्धस्य फलस्यैतावान् तच्चेदधरतटाकं वर्षत्रयपरित्यक्तजलपायनसाध्यकृषिकर्म भागो देय इति संविदा भोक्तारः, निसृष्टोपभोक्तारः भवेत्, तदा परास्राववारणे न दोष इत्यर्थः। तस्यातिक्रमे यथादत्तभागग्रहणपरिभाषयोपभोक्तारश्च, एषां तटाका. उक्तविधेर्लङ्घने, पूर्वः साहसदण्डः, तटाकवामनं च दीनां, प्रतिकुर्युः उपघातप्रतिविधानं कुर्यः। अप्रतीकारे जलनिर्गमनेन तटाकशून्यीकरणं च दण्डः। प्रतीकाराकरणे, हीनद्विगुणो दण्डः ।
पञ्चवर्षोपरतकर्मण इति। पञ्चवर्षीपेक्षितस्य, सेतु- अध्यायप्रान्ते श्लोकमाह-सेतुभ्य इति। अवारे बन्धस्य, स्वाम्यं खामित्वं स्वामिनो लुप्येत नश्येत् , | आत्मनोऽपर्याये, सेतुभ्यस्तटाकादिभ्यः, तोयं मुञ्चतः अन्यत्रापद्भय इति । परचक्राद्यापत्सु तूपेक्षितस्य स्वामित्वं क्षेत्रादिकं पाययतः, षट्पणो दमः दण्डः । अन्येषां न हीयेत ।
वारे पर्याये, प्रमादेन अज्ञानेन, तोयं उपरुन्धतो वा तटाकसेतुबन्धानामिति । तेषां, नवप्रवर्तने नूतन- | अन्यक्षेत्रजलपायन प्रतिबध्नतश्च, षट्पणो दमः । श्रीमू. निर्माणे, पाञ्चवर्षिकः पञ्चवर्षव्यापी, परिहारः करमोक्षः, | उदकमार्गनिरोधे सस्यादिहिंसने च दण्डःकार्यः । भनोत्सृष्टानामिति । महाजलप्रवाहाद्युपहतोपरत- कर्मोदकमार्गमुचितं रुन्धतः कुर्वतोऽनुचितं कर्मणां, नवप्रवर्तने नूतनकृषिप्रवर्तने, चातुर्वर्षिकः परि
दण्डः । हारः। समुपारूढानामिति । तृणस्तम्बवनादिच्छेदनोन्मूल- सेतुकूपपुण्यस्थानचैत्यदेवायतनानि च परनादिना नवक्षेत्रीकृतानां स्थलानां नवप्रवर्तने, त्रैवर्षिकः | भूमौ निवेशयतः पूर्वानुवृत्तं धर्मसेतुमाधानं विक्रय परिहारः । स्थलस्येति। स्वत एव तृणस्तम्बादिशून्यतया | वा नयतो वा नाययतो वा मध्यमः साहसदण्डः सुकरसंस्कारस्य भूप्रदेशस्य, नवप्रवर्तने, द्वैवर्षिकः, श्रोतणामुत्तमः अन्यत्र भग्नोत्सष्टात् ।। परिहारः । स्वात्माधाने विक्रये चेति । आधीकरणे | स्वाम्यभावे प्रामाः पुण्यशीला वा प्रतिकुयुः । विक्रयणे चैषां स्वात्मा नवप्रवर्तक एव, प्रभुरिति शेषः। पथिप्रमाणं दुर्गनिवेशे व्याख्यातम् । क्षुद्रस्वाम्याधान इति वा पाठः।
पशुमनुष्यपथं रुन्धतो द्वादशपणो दण्डः। महाखातप्रावृत्तिमेत्यादि । खातप्रावृत्तिमं खनन कृपपेयजलम् , नद्यायतनं नद्याश्रयं नदीपेयजलं, निब